The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Hương hoa thơm chỉ bay theo chiều gió, tiếng thơm người hiền lan tỏa khắp nơi nơi. Kinh Pháp cú (Kệ số 54)
Không làm các việc ác, thành tựu các hạnh lành, giữ tâm ý trong sạch, chính lời chư Phật dạy.Kinh Đại Bát Niết-bàn
Lửa nào sánh lửa tham? Ác nào bằng sân hận? Khổ nào sánh khổ uẩn? Lạc nào bằng tịnh lạc?Kinh Pháp Cú (Kệ số 202)
Xưa, vị lai, và nay, đâu có sự kiện này: Người hoàn toàn bị chê,người trọn vẹn được khen.Kinh Pháp cú (Kệ số 228)
Sự nguy hại của nóng giận còn hơn cả lửa dữ. Kinh Lời dạy cuối cùng
Kẻ làm điều ác là tự chuốc lấy việc dữ cho mình.Kinh Bốn mươi hai chương
Lời nói được thận trọng, tâm tư khéo hộ phòng, thân chớ làm điều ác, hãy giữ ba nghiệp tịnh, chứng đạo thánh nhân dạyKinh Pháp Cú (Kệ số 281)
Không nên nhìn lỗi người, người làm hay không làm.Nên nhìn tự chính mình, có làm hay không làm.Kinh Pháp cú (Kệ số 50)
Hãy tự mình làm những điều mình khuyên dạy người khác. Kinh Pháp cú
Người ta vì ái dục sinh ra lo nghĩ; vì lo nghĩ sinh ra sợ sệt. Nếu lìa khỏi ái dục thì còn chi phải lo, còn chi phải sợ?Kinh Bốn mươi hai chương
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Ratnakīrti nibandhāvalī »»
ratnakīrti-nibandhāvalī
|| 1 ||
||sarvajñasiddhiḥ ||
namastārāyai
yasminnavajñā narakaprasūti-
rbhaktiśca sarvābhimatapradāyinī |
avyāhataṁ yo jagadekabandhuḥ
sa jñāyate sarvavidatra nirmalam ||
iha hi dharmajñādaparama navaśeṣajñamanicchannapi kumārilo dharmajña eva kevale pratiṣiddhe vedamupādeyamabhimanyamānaḥ paṭhati
dharmajñatvaniṣedhastu kevalo'tropayujyate |
sarvamanyadvijānaṁstu puruṣaḥ kena vāryate || iti |
tadayamācāryo'pi sarvasarvajñacaraṇareṇusanāthaṁ yāvadākāśaṁ jagadicchannapi tribhuvanacūḍāmaṇībhūtasaparikaraheyopādeyatattvajñapuruṣapuṇḍarīkaprasādhanādapyapramāṇakajaḍavaidikaśa-bdarāśipramukhasakaladurmatipravādapratihatirityantarnayannāha
heyopādeyatattvasya sābhyupāyasya vedakaḥ |
yaḥ pramāṇamasāviṣṭo na tu sarvasya vedakaḥ || ityādi ||
tadidānīmupayuktasarvajñameva tāvat prasādhayāmaḥ | paryante tu sarvasarvajñadohadamapyapaneṣyāmaḥ | svāsthyamāsthīyatām |
yo yaḥ sādaranirantaradīrghakālābhyāsasahitacetoguṇaḥ sa sarvaḥ sphuṭībhāvayogyaḥ |
yathā yuvatyākāraḥ kāminaḥ puruṣasya |
yathoktābhyāsasahitacetoguṇāśvāmī caturāryasatyaviṣayā ākārā iti svabhāvo hetuḥ |
tatra na tāvadāśrayadvāreṇa hetudvāreṇa vāsiddhisaṁbhāvanā | saṁkalparūḍhānāṁ caturāryasatyākārāṇāṁ cetoguṇatvamātrasya ca hetoḥ pratyātmavedyatvāt | nāpi sādaranirantaradīrghakālābhyāsalakṣaṇaṁ hetuviśeṣaṇamasaṁbhāvanīyam | tathā hi saṁsārasvabhāvaṁ duḥkhātiśayamapanetumiyaṁ saṁkalpārūḍhā caturāryasatyākārabhāvanā prārabdhā | asyāścāsaṁbhāvanā nāma kiṁ (1) bhāvyasya saṁkalpārūḍhatvāsaṁbhavāt (2) anarthitvāt (3) heyarūpāniścayāt (4) heyasya nityatvāt (5) tasyāhetutvāt (6) taddhetornityatvāt (7)heyahetvaparijñānāt (8) tadbādhakābhāvāt (9) bādhakāparijñānāt (10) cittasya doṣātmakatvāt (11) tasya vyavasthitaguṇatvāt (12) bhavāntarābhāvāt (13) dhvastadoṣapunarudbhavād veti trayodaśa vikalpāḥ ||
tatra na tāvadādyaḥ pakṣaḥ | saparikaraheyopādeyātmakasya caturāryasatyākārasya bhāvyasya vikalpārūḍhasya pratyātmavedyatvāt ||
nāpi dvitīyaḥ | duḥkhamātrasyāpi parityāgārthitvena vyāpteḥ sarvajanānubhavasiddhatvāt ||
nāpi tṛtīyaḥ | saṁsārātmano duḥkhasvarūpasya pratīteḥ | kathamasya duḥkhātmakatvamiti cet | saṁkṣepataḥ kathitaṁ
sākṣādduḥkhaprakṛti narakaṁ pretatiryakkharūpaṁ
martye śarma kvacana tadapi grastamevāsukhena |
devānāṁ ca kṣayamupagate puṇyapātheyapiṇḍe
caṇḍajvālāvyatikaramuco hanta bhogāsta eva || iti ||
na ca caturthaḥ | vārtamānikapañcaskandhātmakasya duḥkhasyotpādadarśanāt ||
na ca pañcamaḥ | duḥkhasya kādācitkatvāt ||
nāpi ṣaṣṭhaḥ | kāryakādācitkatvasya anityahetukatvena vyāptatvāt ||
nāpiṁ saptamaḥ | duḥkhe viparyāsatṛṣṇāpravṛtiśaktikarmabhiḥ sahitasyātmadṛṣṭilakṣaṇasya hetoḥ sāṁsārikapañcaskandhalakṣaṇakāryānyathānupapattito niścayāt | yadāhuḥ
ahaṁkārastāvattadanu mamakārastadubhaya -
prasūto rāgādistadahitamaterdveṣadahanaḥ |
tataḥ śeṣaḥ kleśastata udayinaḥ karmavisarā -
dvisārī saṁsāraḥ śaraṇarahito dāruṇataraḥ ||
tasmāttṛṣṇāviparyāsāvātmadṛṣṭipuraḥsarau |
saṁsāriskandhajanakau nirṇītau kāryahetutaḥ ||
ātmadarśanasya cāvidyātvamātmapratikṣepato draṣṭavyam | tadabhāve'pi kṣaṇabhaṅgaprastāve paralokādikamanākulamavasthāpitam ||
na cāṣṭamaḥ | ātmadṛṣṭirūpāyāḥ avidyāyāḥ pratipakṣabhūtasya nairātmyadarśanasya saṁbhavāt ||
nāpinavamaḥ | nairātmyadarśanasya mārgaśabdavācyasya pramāṇato niścitatvāt ||
daśamo'pyasaṁbhavī | doṣāvasthāyāṁ cittasya saṁskārāpekṣatvāt | yo hi yatsvabhāvastasmin svabhāve vyavasthito na saṁskāramapekṣate | yathā doṣamapanīya tapanīyamakṣayadaśāyāmavasthitam | apekṣate ca cittamavidyāvasthāyāṁ saṁskāramiti vyāpakaviruddhopalabdhiḥ | pratiṣedhyasya tatsvabhāvatvasya yadvyāpakaṁ saṁskāranirapekṣatvaṁ tadviruddhaṁ tadapekṣatvamiti cittasya doṣātmakatvakṣatiḥ ||
ekādaśo'pyayuktaḥ | cetasastattatsaṁskārātiśaye prajñātiśayadarśanāt ||
na ca dvādaśaḥ | paralokaprasādhanāt | tathā hi,
yaccittaṁ taccittāntaraṁ pratisandhatte |
yathedānīntanaṁ cittam |
cittaṁ ca maraṇakālabhāvīti svabhāvahetuḥ |
na cārhaccaramacittena vyabhicāraḥ | tasyāgamamātrataḥ pratītatvāt | niḥkleśacittāntarajananād vā | hetorvā kleśe satīti viśeṣaṇādityanāgatabhavasiddhiḥ | evaṁ yaccittaṁ taccittāntarapūrvakaṁ yathedānīntanaṁ cittam | cittaṁ ca janmasamayabhāvītyarthataḥ kāryaheturityatītabhavasiddhiḥ ||
na ca trayodaśaḥ | doṣakāraṇasyātmadarśanasya yadviruddhaṁ nairātmyadarśanaṁ tasya nirupadravatvāt | bhūtārthatvāt | svabhāvatvācca | sarvadāvasthiteḥ | tannāyaṁ viśeṣaṇāsiddho'pi hetuḥ | tathāpī dṛśo'bhyāso na kasya cid dṝśyata iti cet | na dṛśyatām | saṁbhāvanā tāvadaśakyapratiṣedhā | idānīntanajanapravṛtiścāvyāhateti nāparaṁ gamyate | ata evedaṁ saṁbhāvanānumānamucyate ||
na caiṣa viruddho hetuḥ | sapakṣe kāminyākāre saṁbhavāt | na cānaikāntikaḥ | abhyāsasahitaceto guṇasphuṭapratibhāsayoḥ kāryakāraṇayorghaṭakumbhakārayoriva sarvopasaṁhāreṇa pratyakṣānupalambhataḥ kāryakāraṇabhāvasiddhāvabhyāsasahitacetoguṇatvasya sādhanasya sphuṭapratibhāsakaraṇayogyatayā vyāptisiddheḥ | tathā hi vyāptyadhikaraṇe kāmāturavartini yuvatyākāre sādaranirantaradīrghakālābhyāsasahitacetoguṇāt pūrvamanupalabdhiḥ sphuṭābhasya | paścādabhyāsasaṁvedanaṁ sphuṭābhasaṁvedanamiti | trividhapratyakṣānupalambhasādhyaḥ kāryakāraṇabhāvaḥ sphuṭapratibhāsābhyāsasacivacittākārayoriyamupapannā sarvopasaṁhāravatī vyāptiḥ | ato'naikāntikatāpyasaṁbhavinītyanavadyo hetuḥ ||
nanu kathamanumānataḥ sarvajñasiddhipratyāśā | tasya parokṣatvena tatpratibaddhaliṅgā niścayāt kiṁ ca sarvajñasattāsādhane sarvo heturna trayīṁ doṣajātimatipatati | sarvajñe hi dharmiṇyasiddhatvam | asarvajñe hi viruddhatvam | ubhayātmakepyanaikāntikatvamiti ||
api ca abhyāsāt kāraṇātkāryasya sphuṭābhasya pratītau nāvaśyaṁ kāraṇāni kāryavanti bhavantītyanaikāntikatā | atha sphuṭībhāvayogyatānumīyate | sāpi śaktirucyate | sā ca kārye'nantarā sāntarā vā | tatrādyā kāryasamadhigamyā | na cādhigatakāryasya tayā kaścidupayogaḥ | dvitīyā tu kāryāvasāyamaikāntikaṁ na sādhayet ||
na ca kāryāpratītau yogyatāniścayaḥ saṁbhavī | nāpi yogyatāmātrasādhanekṛtārthaḥ sāghanavādī | sarvajñajñāne kārye vivādasya tādavasthyād | bhavatu sphuṭībhāvasya siddhiḥ | tathāpi kaḥ prastāvaḥ sarvajñavivāde sādhanamārabdhavataḥ sphuṭatvaṁ cetasaḥ sādhayitum ||
kiṁ ca prasiddhānumāne bhūtalasya dharmiṇaḥ kumbhakāraghaṭayorapi dharmayoḥ pratītatvāt kāryakāraṇabhāvo grahītuṁ śakyata eva | prastute tu kāmāturasantānavartino yuvatyākārasya dharmiṇastatpragatābhyāsasphuṭatvayorapi dharmayoḥ parokṣatvāt | kathaṁ kāryakāraṇagṛhītiḥ | yathā ca naiyāyikaṁ prati yuṣmābhirucyate pratyakṣato na kāryamātraṁ puruṣavyāptaṁ sidhyati | kiṁ tvavāntarameva ghaṭajātīyaṁ kāryamiti tathā nākāramātramabhyāsapūrvakaṁ sidhyati | kiṁ tvavāntarameva yuvatyākārasāmānyamiti vyaktameva | na cābhyāsakāryaḥ sphuṭībhāvaḥ | tadabhāve'pi svapne darśanāt ||
kiṁ ca sarvavido'pi yadi caturāryasatyaparijñānataḥ sarvajñatāsthitiḥ, tarhi ghaṭādikatipayavastujñāne'pi sarvajñateti sādhvī śuddhiḥ | api ca
jñānavān mṛgyate kaścit taduktapratipattaye |
ajñopadeśakaraṇe vipralambhanaśaṅkibhiḥ ||
iti yuṣmābhirevocyate | na ca sarvajñānavān viśeṣaniṣṭhatayādhigantuṁ śakyate | na cāsya sattāmātrasiddhau kaścidupayogaḥ, pravṛtteranaṅgatvāditi sarvamasamañjasam ||
atrocyate | na vayaṁ sākṣātsarvajñasattāpratijñāyāṁ hetuvyāpāramanumanyāmahe | bhūdharādhīnavahnisattāvat | kintu caturāryasatyākārasvarūpe dharmiṇi sphuṭābhatvasya sādhyasyāyogavyavacchedārthaṁ parvate'gnimātrāyogavyavacchedavat | sphuṭābhatvaṁ tu kāminyākārādidṛṣṭānte dṛṣṭameva | tacca parvatīyāgnivat | pakṣadharmatābalataḥ satyacatuṣṭayādhikaraṇaṁ sidhyat sarvajñatāmācakṣmahe | yathoktam
ityabhyāsabalāt parisphuṭadaśākoṭiḥ sphurat saṁbhavī
heyādeyatadaṅgalakṣaṇaguṇaḥ sarvajñatā saiva naḥ || iti |
tadatrābhyāsasahitacaturāryasatyākāraḥ samagro dharmī sāmagryamabhyāsaviśiṣṭacetoguṇatvamātraṁ hetuḥ sphuṭībhāvayogyatāsādhyam | yathā sāgnitvānagnitvasandehe parvatātmā pramāṇapratīto dharmī | tathātrāpi sarvajñatvāsarvajñatvavivāde'hi pratyātmaviditaḥ satyacatuṣṭayākāro dharmī | tasmāt sphuṭābhatvena sādhyena dṛṣṭānte vyāptisiddherastyeva tatpratibaddhaliṅganiścayaḥ | sādhyasandehe'pi dharmiṇaścaturāryasatyākārasya siddherna trividhadoṣajāteravasaraḥ | yogyatāyāḥ prasādhanena ca kāraṇāt kāryapratītāvanaikāntikatvamityapyanabhyupagamapratihatam | yogyatā ca sāntaraiva sādhyate | iyaṁ ca na gamayatu nāmaikāntataḥ kāryasattvam | anupapadyamānaṁ punarasya saṁbhavamākṣipatyeva | tadā bhāvini kārye sandehe'pi kāraṇayogyatā niścīyata eva | brīhyādau bhāviphalāniścayepi yogyatāniścayena pravṛtteḥ | anyathā śilāśakalāderapyupādānaprasaṅgaḥ |
tajjātīyasya śarāvasthapaṅkoptasya sāmarthyamupalabdhamiti cet | atrāpi kāminyākāre bhāvanājātīyasya sphuṭībhāvakaraṇayogyatā dṛṣṭeti samānam |
evaṁ yogyatāmātrasādhanenaiva kṛtārthaḥ sādhanavādī | sarvajñakāraṇabhāvāttadabhāvavādināṁ nirdalanāt | kāryasya va traikālikasya sambhāvanāprasādhanāt | muttkyarthināṁ ca pravṛtteravirodhāt | vādino'pi tanmātrasādhanasyābhipretatvāt | ataeva kaḥ prastāvaḥ sarvajñasattāvivāde sphuṭībhāvasādhanasyetyādyapyanavakāśam | sarvajñaśabdena sphuṭībhāvayogyatāyā vivakṣitatvāt | tathā kāryakāraṇapratītirapi saṁbhavatyeva | tathā hi kāminyabhyāsasantatisahacāri saṁbhramakāyavacodarśanameva kāminyākārasya tadbhāvanāyāśca darśanam | tathābhūtakāyavaco'darśanameva bhāvanāyā adarśanam | evaṁ sphuṭapratibhāsasantatisahacāriviśiṣṭakāyavacodarśanaṁ sphuṭapratibhāsadarśanam | tathāvasthitakāyavaco'darśanameva sphuṭapratibhāsādarśanamityastyeva prastute'pi pratyakṣānupalambhataḥ kāryakāraṇabhāvapratītiḥ | iyaṁ ca tathāvasthakāmāturaśarīravacanagrahaṇe tadekadeśabhūtayuvatyākārābhyāsasphuṭapratibhāsagrahaṇavyavasthā vyāvahārikeṇāvaśyaṁ svīkartavyā | anyathā cityacaityarūparasagandhasparśaparamāṇupuñjādyātmakasya kumbhakāraghaṭapradeśāderapi rūpaikadeśagrāhakaṁ cakṣuḥpratyakṣaṁ na samudāyavyavasthāpakamiti sarvavyāvahārikapramāṇocchedaprasaṅgaḥ | tathā bāhyaghaṭakāminyādīnāṁ śaktikṛtasya mahato jātibhedasya saṁbhavādanyajātīyavyāptigrahe'nyajātīyād buddhimadanumānamayuktam | saṁkalpārūḍhānāṁ tu jalajvalanayuvatyākārādīnāṁ bāhyatvenādhyastānāmapi vijñānaikasvarūpatayaikajātīyatvamastīti bhāvanāsahitākāramātreṇaiva vaiśadyavyāptirastu ||
na ca svapne sphuṭatāvyabhicāraḥ | bhāvanāsiddhalakṣaṇayorhetvorjātibhede tatkāryayorekatvābhimāne'pi jātibhedasyāvaśyaṁ svīkartavyatvāt | dṛśyate hi siddhasādhyā vaiśadyajātiranapekṣya viparītabhāvanāṁ nidrāvicchede vicchidyamānā | bhāvanābhāvinī tu na vinā vipakṣābhyāsaṁ jāgrato'pi yadāhuḥ
svapne'pi sphuṭatā tathaiva na tathāpyekatvamevānayo -
rna prākārasamatvameva samatāṁ jāteḥ samāmaṁgati |
anyannidhanirodhabādhyamitaradbādhyaṁ prayatnaiḥ puna-
rvaiśadyaṁ viparītabhāvanabalān nairghṛṇyabhede yathā || iti ||
yadapi ghaṭādikatipayajñāne'pi sarvajñaḥ syādityuktam | tatrāpi
ghaṭādiprakṛtāśeṣavedane'pi bhayaṁ bhavā -
ddhīyet yadi ko doṣaḥ so'pi sarvajñatāṁ vrajet |
saṁsāraduḥkhamokṣāya spṛhayanto vayaṁ puna -
rbhajema tadupāyajñaṁ sthātuṁ tadgītavartmani ||
ityuttaraṁ draṣṭavyam | tathā sattāmātre vipratipannān prati sattaiva kevalā prasādhitā | viśeṣajijñāsāyāṁ tu pramāṇopapannakṣaṇikanairātmyavādina eva sugatasya bhagavataḥ sarvajñatā |
ata etadapi nirastaṁ yadāha bhaṭṭaḥ
sugato yadi sarvajñaḥ kapilo neti kā pramā |
athobhāvapi sarvajñau matabhedaḥ kathaṁ tayoḥ || iti ||
tasmāt
uktakrameṇa munirājanaye pramāyāḥ
śaktirvyanakti gatimapramitāṁ kṛpāṁ ca |
anyatra tu dvayamudastamado'stamāne
tenaika eva śaraṇaṁ sa nirātmavādī ||
iti viśeṣasiddhirapyanavadyeti sarvamanākulamākulādhayaḥ pare na pratipadyante | sādhane'sminnavadye'pi durnītidahanadagdhabuddhayaḥ punarapyetadācakṣate | bādhakapramāṇasadbhāvāt sarvajñasyāsadvyavahāro yuktaḥ sadvyavahārapratiṣedho vā prasādhakapramāṇābhāvādveti ||
atra vicāryate kiṁ punarasya bhagavato bādhakaṁ pramāṇaṁ pratyakṣamanumānaṁ śabdādikaṁ veti vikalpāḥ ||
na tāvat pratyakṣam | pratyakṣaṁ hi kevalapradeśādau pravartamānaṁ svapravṛttiyogyameva tatra vastu pratiṣedhati | na vastumātram | na ca sarvajñasya pratyakṣapravṛttiyogyatāsti | svabhāvaviprakṛṣṭatvāttasya ||
syādetat | na vayaṁ pratyakṣaṁ pravartamānamabhāvaṁ sādhayatīti brūmaḥ | kiṁ tarhi | nivartamānam | tathā hi yatra vastuni pratyakṣasya nivṛttistasyāsadbhāvaḥ | yathā śaśaviṣāṇādeḥ | yatra tu pratyakṣasya pravṝttistasya sadbhāvo yathā ghaṭādeḥ | asti ca sarvajñe pratyakṣanivṛttiḥ | tadasyāpyabhāvaḥ kena nivāryata iti ||
ucyate | nivartamānaṁ pratyakṣamabhāvaṁ sādhayatīti ko'rthaḥ | kiṁ pratyakṣasya yā nivṛttistato'bhāvasiddhiḥ, nivṛttisahitādvā pratyakṣāt, nivṛttādvā pratyakṣāditi |
nādyaḥ pakṣaḥ | satyapi vastuni pratyakṣanivṛtterupalabhyamānāyā vastvabhāvaniya tatvāsiddheḥ ||
nāpi dvitīyaḥ | svābhāvena saha kasyacit sāhityānupapatteḥ | anyathā tannivṛttatvānupapatteḥ ||
na ca tṛtīyaḥ | tathā hi nivṛttāt pratyakṣādabhāvasiddhirityasataḥ pratyakṣādityuktaṁ bhavati | na cāsato hetubhāvaḥ saṁbhavati | sarvasāmarthyavirahalakṣaṇatvāttasya | na hi tacca nāsti tena ca pratipattiriti nyāyyam | ato na tāvat pratyakṣaṁ sarvajñabādhakam ||
nāpyanumānam | taddhi trividhaliṅgajatvena trividham | tatra kāryasvabhāvayorvidhisādhanatvāt, pratiṣedhe sādhye'navasaraḥ | na ca dṛśyānupalambhaḥ tatprabhedo vā kāryānupalabdhyādiryogyānupalambho vā parābhimato'tra pramāṇam | sarvajñatāyāḥ svabhāvaviprakṛṣṭatvenādṛśyatvāt ||
nanu kāraṇānupalambhādeva sarvajñatāpratiṣedhaḥ sidhyati | tathā hi tatkāraṇamindriyavijñānaṁ vā mānasaṁ vā bhāvanābalajaṁ vā | bhāvanābalajamapi cākṣuṣaṁ vā, mānasaṁ veti vikalpāḥ |
tatra na tāvaccakṣurindriyavijñānamaśeṣārthagrāhi | tasya pratiniyatārthaviṣayatvāt | deśāntare kālāntare [ca] tathaiva pratiniyamaḥ | anyathā hetuphalabhāvābhāvaprasaṅgāt | anekendriyavaiyarthyaprasaṅgācca | tathā ca kārikā
ekendriyapramāṇena sarvajño yena kalpyate |
nūnaṁ sa cakṣuṣā sarvān rasādīn pratipadyate||
yajjātīyaiḥ pramāṇaiśca yajjātīyārthadarśanam |
bhavedidānīṁ lokasya tathā kālāntare'pyabhūt || iti ||
tataścaivaṁ prayogaḥ kartavyaḥ |
buddhacakṣurnātītādiviṣayam |
cakṣustvāt |
asmadādicakṣurvat |
acakṣurvā |
atītādiviṣayatvāt |
śabdavat |
iti sarvametat śrotrādāvapi draṣṭavyam | na cakṣurādiprakarṣaḥ svārthamatikramya dṛṣṭa | kārikā
yatrāpyatiśayo dṛṣṭaḥ sa svārthānatilaṅghanāt |
dūrasūkṣmādivṛttau syānna rūpe śrotravṛttitaḥ (?tā) ||
bṛhaṭṭīkā ca
śrotragamyeṣu śabdeṣu dūrasūkṣmopalabdhitaḥ |
puruṣātiśayo dṛṣṭo na rūpādyupalambhanāt ||
cakṣuṣāpi ca dūrasthasūkṣmarūpopalambhanam |
kriyate'tiśayaprāptyā na tu śabdādidarśanam ||
na caitad vaktavyam | yadi nāmaikaikenendriyeṇa tajjñānena vā sarvasyāgrahaṇaṁ tathāpi pañcabhirindriyaistajjñānairvā svasvaviṣayapravṛttairevātiśayaprāptairbhaviṣyatīti | ekaikasyāpi niḥśeṣasvaviṣayagrahaṇādarśanāt | paracittādyatīndriyāṇāṁ grahaṇā(bhāvā) cca | tadevamindriyamindriyavijñānaṁ vā nāśeṣagrāhīti na prathamaḥ pakṣaḥ ||
nāpi dvitīyaḥ | tathā hi yadyapi tanmānasaṁ sarvārthaviṣayaṁ tathāpi na tasya svātantryeṇārthagrahaṇe vyāpāro'sti| manaso bahirasvātantryāt | anyathā'ndhavadhirādyabhāvaprasaṅgaḥ | teṣāmapi manaso bhāvāt | pāratantrye cendriyajñānaparigṛhītārthaviṣayatvādatītānāgatadūrasūkṣmavyavahitaparacittāderarthasyendriyaparijñānāgocarasya manasā paricchedo na prāpnotīti kathaṁ sarvajñatā ||
na ca bhāvanābalajaṁ sarvārthagrāhīti tṛtīyaḥ pakṣaḥ | tathā hi tadbhāvanābalajamapi yadīndriyāśritamiti caturthaḥ pakṣaḥ, tadā so'saṅgataḥ | indriyasya tajjñānasya ca niyataviṣayaviṣayatvapratipādanāt ||
atha bhāvanābalena tathāvidhamutpannaṁ manovijñānaṁ sarvārthagrāhīti pañcamaḥ pakṣaḥ | tadānvarthatvāt pratyakṣaśabdasya tasya ca bhāvanābalāvalambino'pyanakṣajatvāt nārthasākṣātkāritvamastīti pratipādanīyam | kiṁ ca svaviṣayasīmānamanatipatyaiva prakarṣo'pi dṛśyate | na tu sarvaviṣayatveneti | kathaṁ tenāpi sakalārthajātādivedanam |
yato na kasyacidabhyāse'pyatīndriyārthadarśitvamupalabdham ||
bṛhaṭṭīkā
ye'pi sātiśayā dṛṣṭāḥ prajñāmedhābalairnarāḥ |
stokastokāntaratvena na te'tīndriyadarśanāḥ ||
prājño'pi ca naraḥ sūkṣmānarthān draṣṭuṁ kṣamo'pi san |
sajātīranatikrāmannātiśete parānapi ||
ekāvavarakasthasya pratyakṣaṁ yatpravartate |
śaktistatraiva tasya syānnaivāvavarakāntare ||
ye cārthā dūravicchinnā deśaparvatasāgaraiḥ |
varṣadvīpāntarairye ca kastān paśyedihaiva san ||
atra varṣaḥ kālaviśeṣaḥ |
evaṁ śāstravicāreṣu dṛśyate'tiśayo mahān |
na tu śāstrāntarajñānaṁ tanmātreṇaiva sidhyati ||
jñātvā vyākaraṇaṁ dūraṁ buddhiḥ śabdāpaśabdayoḥ |
ākṛṣyate na nakṣatratithigrahaṇanirṇaye ||
jyotirvicca prakṛṣṭo'pi candrārkagrahaṇādiṣu |
na bhavatyādiśabdānāṁ sādhutvaṁ jñātumarhati ||
tathā vedetihāsādijñānātiśayavānapi |
na svargadevatāpūrvapratyakṣīkaraṇe kṣamaḥ ||
daśahastāntaraṁ vyomno ye nāmotplupya gacchati |
na yojanamasau gantuṁ śakto'bhyāsaśatairapi |
tasmādatiśayajñānairatidūragatairapi |
kiñcidevādhikaṁ jñātuṁ śakyate natvatīndriyam || iti ||
pratyakṣasūtre tu kāśikākāraḥ paramatamāśaṅkyāha, tanna, avagataviṣayatvād bhāvanāyāḥ | na cākasmādavagaterūtpattiḥ saṁbhavati | sarvotpattimatāṁ kāraṇavattvāt | atha pramāṇāntarāvagataṁ bhāvyate | kiṁ bhāvanayā | tata eva tatsiddheḥ | kiṁ ca tatpramāṇam | na tāvadanumānaṁ dharmādharmayoḥ pūrvamagrahaṇena tadvayāptaliṅgasaṁvedanāsaṁbhavāt | jagadvaividhyārthāpatterapi hi kimapi kāraṇamastīti etāvadunnīyate | na tu kaścidviśeṣaḥ | na cānirdiṣṭaviśeṣaviṣayā bhāvanā bhavati | yogaśāstreṣvapi hi viśeṣā eva dhyeyatayopadiśyante |
dhyeya ātmā prabhuryo'sau hṛdi dīpa iva sthitaḥ |
ityādibhiḥ |
āga(ma)mānāttarhi avagataṁ bhāvayiṣyate | yadi pramāṇāttadā tata evāvagateḥ | kiṁ bhāvanayā | hānopādānārthaṁ hi vastu jijñāsyate | te ca tata eva siddhe iti vyarthā bhāvanā | kāruṇiko'pi hi dharmāgamāneva śiṣyebhyo vyācakṣīta | na bhāvanābhedamanubhavet |
atha vipralambhabhūyiṣṭhatvādāgamānāṁ pramāṇamāgamo na veti vicikitsamāno bhāvanayā jijñāsate | tanna | tato'pi tadasiddheḥ | bhāvanāvalapariniṣpannamapi jñānamanāśvasanīyārthameva | abhūtasyāpi bhāvyamānasyāparokṣārthavat prakāśanāt | yathā hi tairevoktam
tasmād bhūtamabhūtaṁ vā yad yadevābhibhāvyate |
bhāvanāpariniṣpattau tat sphuṭā kalpadhoḥ phalam ||
api ca bhāvanābalajamapramāṇam | gṛhītagrahaṇāt | yāvadeva hi gṛhītaṁ tāvadeva bhāvanayā viṣayīkriyate | mātrayāpyadhikaṁ na bhāvanā gocarayati | yogābhyāsāhitasaṁskārapāṭavanimittā hi smṛtireva bhāvaneti gīyate | sā ca na pramāṇamiti sthitameva | na ca taduttarakālaṁ sākṣātkārijñānamudetīti pramāṇamasti | indriyasannikarṣamantareṇārthasākṣātkārasya kvacidadarśanāt | yogināṁ dharmādharmayoraparokṣapratibhāsaṁ jñānaṁ nāsti, indriyasannikarṣābhāvādasmadādivat ||
vācaspatistu kaṇikāyāmāha | satyaṁ śrutānumānagocaracāriṇī bhāvanā viśadābhajñānaheturiti nāvajānīmahe | kintu yadviṣayajātaṁ tadeva viśadapratipattigocaraḥ | na jātu rūpabhāvanāprakarṣo rasaviṣayavijñānavaiśadyāya kalpate |
nanu na viṣayāntaravaiśadyahetubhāvaṁ bhāvanāyāḥ saṁgirāmahe | kintu śrutānumānaviṣayavaiśadyahetutāmeva | tadviṣayaśca samastavastunairātmyamiti tadbhāvanāprakarṣaḥ samastavastunairātmyaṁ viśadayan samastavastuviśadatāmantareṇa tadanupapatteḥ samastavastuvaiśadyamāvahatītyuktam |
satyamuktam | ayuktaṁ tu tat | tathā hi nāgamānumānagocaratvaṁ nirātmanāṁ vastubhedānāṁ paramārthasatām | nahi te eteṣāmanyanivṛttimātrāvagāhinī paramārthasatsvalakṣaṇaṁ gocarayitumarhataḥ | nāpi tadviṣayā bhāvanā | tadagrāhyamapi svalakṣaṇaṁ tadadhyavaseyatayā tadviṣaya iti tadyonirapi bhāvanā tadviṣayeti tatprakarṣastadvaiśadyaheturiti cet | na | tadadhyavaseyasyāpi paramārthasatvābhāvāt | tathā hi yadanumānena gṛhyate yaccādhyavasīyate te dve apyanyanivṛttī, na vastunī | svalakṣaṇāvagāhitve'bhilāpasaṁsargayogyapratibhāsānupapatteḥ ||
mā bhūttayoḥ svalakṣaṇaṁ viṣayaḥ | tatprabhavabhāvanāprakarṣaparyantajanmanastu viśadābhasya cetaso bhaviṣyati | kāminīvikalpaprabhavabhāvanāprakarṣādiva kāmāturasya kāminīsvalakṣaṇasākṣātkāraḥ | karikumbhakaṭhorakucakalaśahāriṇi hariṇaśāvalolalocane campakadalāvadātagātralate lāvaṇyasarasi nirantaralagnalalitadoḥkandalīmūla māliṅganamaṅgane preyasitare prayaccha | sañjīvaya jīviteśvari, patito'smi tava caraṇanalinayoritivacanakāyaceṣṭayorupalabdheḥ | asti ca vikalpāvikalpayoḥ kathañcit samānaviṣayateti nātiprasaṅga iti cet | satyam | saṁbhavatyayamanubhavo na punarasyārthe prāmāṇyasaṁbhavaḥ | atadutpatteratadātmanastadavyabhicāraniyamāyogāt | atādātmyaṁ cārthasya vijñānādatirekāt | anatireke'pi ca vijñānānāmanyonyasya bhedādatādātmyāt | ekasya vijñānasyetaravijñānavedanānupapatteḥ | vijñānasvalakṣaṇaikatvābhyupagame ca tannityamekamadvitīyaṁ brahmābhyasanīyamiti kṣaṇikanairātmyābhyāsābhyupagamo dattajalāñjaliḥ prasajyeta | tanna tādātmyāttasyāvyabhicāraḥ | nāpi tatkāryatvāt | bhāvanāprakarṣakāryaṁ khalvetanna viṣayakāryam | yadyucyeta pāramparyeṇa tatkāryamanumānavat | yathā hi vahnisvalakṣaṇāddhūmasvalakṣaṇam | tato dhūmānubhavastato dahana vikalpaḥ, tataścānumānamutpannamiti pāramparyeṇa vahnipratibandhāt prāpakaṁ ca vahnerdāhapākakāriṇaḥ tathedamapi anumānajanitabhāvanāprakarṣaparyantajaṁ pāramparyeṇārthaprasūta tayā tadavyabhicāraniyamāttatra pramāṇamiti | tat kimanumānena vahniṁ vyavasthāpya bhāvayato yadvahniviṣayamativiśadavijñānaṁ tatpramāṇamiti | omiti brubāṇasya parvatanitambārohaṇe satīndriyasannikarṣajanmano dahanavijñānasya bhāvanādhipatya viśadābhavijñānena saha saṁvādaniyamaprasaṅgaḥ | visaṁvādaśca bahulamupalabhyate | lakṣaṇayogini ca vyabhicārasaṁbhave tallakṣaṇameva bādhitamiti viśadābhamapi prātibhamiva saṁśayākrāntamapramāṇam | tadbhāvanāyā bhūtārthatvaṁ na tajjaviśadābha vijñānaprāmāṇyahetuḥ, vyabhicārāt | evañca prāsarpakasyeva saktukarkarīprāptimūlalābhamanorathaparamparāhito dvaviṇasaṁbhārasākṣātkārastathāgatasya nirātmakasamastavastusākṣātkāra ityāpatitam | sarvārthavastubhāvanāparikarmitacittasantānavartivijñānaṁ pratyālambanapratyayatvamarthamātrasya |
tathā ca tadutpatteḥ tadavyabhicāraniyama iti cet | na | arthasya hyālambanapratyayatvavijñānaṁ pratīndriyāpekṣatvena vyāptam | taccāsmātsvaviruddhopalabdhyā vyāvartamānamālambanapratyayatāmapyarthasya nivartayati | na khalvindhanaviśeṣo dhūmaheturiti vināpi dahanaṁ sahasreṇāpi saṁskārairdhūbhamādhate | tadādhāne vā samastakārya hetvanumānocchedaprasaṅgaḥ | bhāvanāyāśca bhūtārthāyā arthānapekṣāyā eva viśadavijñānajananasāmarthyamupalabdha kāmāturādivartinyā iti bhūtārthāpi tannirapekṣaiva samartheti nārthasyālambanapratyayatvaṁ śakyāvagamam | api ca ālambanapratyayā api ta evāsya kṣaṇā yujyante, ye tasya purastāttanā avyavadhānāstathā ca ta evāsya grāhyā na punaḥ pūrvatarāḥ | tatkālā anāgatāśceti na sarvaviṣayatā | atha dṛśyamānā dhātutrayaparyāpannāḥ prāṇabhṛto janmāntaraparivartopāttātītānāgataskandhakadambakopādānopādeyātmāna iti taddarśanaṁ dṛśyamānatādātmyena tadviśeṣaṇatayātītānāgatamapi gocarayati | na cāsmadādidarśanasyāpi tathātvaprasaṅgaḥ, rāgādimalāvṛtatvāt | tasya ca bhagavato nirmṛṣṭanikhilakleśopakleśamalaṁ vijñānamanāvaraṇaṁ paritaḥ pradyotamāna mālambanapratyayaṁ sarvākāraṁ gocarayet | tasya ca sākṣāt paramparayā ca kathañcit sarveṇa saṁbandhād deśkālaviprakīrṇavastumātraviśiṣṭasvabhāvatayā tathaiva gocarayet | na caitat sarvagrahaṇamantareṇeti sarvaviṣayamasya vijñānamanāvaraṇaṁ siddham |
tadanupapannam | vicārāsahatvāt | tathā hīyamālambanapratyayasya sarvaviśiṣṭātmatā bhāvikī na vā | bhāvikī cet | na tāvatsarvasminnālambanapratyaye caikā saṁbhavati | ekasyānekavṛttitvānupapatteḥ | nānā cet | ālambanapratyayāśca sarve ceti tattvam | tathā ca na saṁbandha iti na tadgrahaṇe sarvagrahaṇam | vikalpāropitatayā tvavikalpakaṁ samastavastuviṣayaṁ sarvatra pratīyata iti subhāṣitam | svālambanapratyayamātragocaramevāvikalpakaṁ samastavastuviśiṣṭālambanādhyavasāyajananam | tenādhyavasāyānugatavyāpāramavikalpakamapi samastavastuviṣayaṁ bhavati | yadāha
vyavasyantīkṣaṇādeva sarvākārānmahādhiyaḥ |
iti cet | atha katipayavastvālambanānubhavasya kutastya eṣa mahimā yataḥ samastavastvavasāya iti | rāgādyāvaraṇavigamāditi cet | tarhi yathāvad vastūni paśyet | na punarasmādapārthatvamasyeti | tadayuktaṁ vikalpanirmāṇakauśalamasya yujyeta | tattvāvarakatā hi sulabhamalānāṁ kleśādīnāṁ na punarvikalpanirmāṇapratibandhatā | tasmād bhāvanāprakarṣamātrajatvāt, arthāvyabhicāraniyamābhāvāt, viśadābhamapi saṁśayākrāntatvādapramāṇamapratyakṣaṁ ceti sāmpratam ||
yadapi sadarthaprakāśanaṁ buddheḥ svabhāvo'sadarthatvaṁ cāgantukamiti, asati bādhake sadarthatvameveti, tadayuktam | anumitabhāvitavahniviṣayaviśadābhajñāna prāmāṇyaprasaṅgāt tadvidhasya kvacid bādhadarśanādaprāmāṇyamihāpi samānam | anyatrābhiniveśāt | tadiha yadi viśadābhavijñānahetutvaṁ bhāvanāyā viśeṣaṇatrayayogena sādhyate, tataḥ siddhasādhanam | bhavatu tathāgatastathābhūtavijñānavān | na tvetadvijñānamasya pratyakṣamapramāṇatvāt | tathā cāpakṣadharmatayā hetorasiddhatā | prasiddhadharmaṇo dharmiṇo'jijñāsitaviśeṣatayā anumeyatvābhāvāt | atha pratyakṣavijñānahetutā bhāvanāyāḥ paraṁ pratyasiddhā sādhyate, tathā ca sati sādhyaviparyayavyāpterviruddhatā hetoḥ, viśeṣaṇatrayavatyā api bhāvanāyā viśadābhabhrāntavijñānajanakatvāt | dṛṣṭāntasya ca sādhyahīnatvāt | yadā ca bhūtārthabhāvanājanitatve'pi nāsya prāmāṇyamabhūtārthatvāt, tadā yaducyate,
nirupadravabhūtārthasvabhāvasya viparyayaiḥ |
na bādhā yatnavattve'pi buddhestatpakṣapātataḥ ||
iti | tadanupapannam | bhūtārthatve'pi hi buddheḥ tatpakṣapātitā bhūtārthaiḥ pratipakṣairbādho na bhavet | abhūtārthā tviyaṁ sātmībhāva māpannāpyātmātmīyadṛṣṭiriva saṁbhavadbādhā | tasmāt pratipakṣavibṛddhimātram | na tvātyantikī vivṛddhiḥ saṁbhavati | yayā samūlakāṣaṁ kaṣitā doṣā na punarudbhaviṣyanti | ataevāsthirāśrayatve'pi apunaryatnāpekṣatve'pi asya nātyantikī niṣṭhā saṁbhavati | ātmātmīyadṛśa iva virodhipratyayasaṁbhavāt | tatsaṁbhavaścābhūtārthatvāt | śrutānumitaviṣayaṁ tu pratyakṣaṁ na saṁbhavatyeva | tayoḥ parokṣarūpāvagāhitvāt | pratyakṣasya ca tadviparītatvāt | tadgatabhūtābhūtārthānuvidhāyitvena svaviṣaye śrutānumānajñānāpekṣayā prāmāṇyānupapatteśva ||
tat siddhametat bhūtārthabhāvanāprakarṣaparyantajavijñānamapratyakṣamarthe'prāmāṇyāt |
yadapramāṇaṁ tadapratyakṣamarthe |
yathā kāmāturasya kāminīvijñānam |
apramāṇaṁ ca tat |
nitāntaviśadābhatve sati bhāvanā (prakarṣa) jatvāt |
yannitāntaviśadābhatve sati bhāvanāprakarṣajaṁ vijñānaṁ tadapramāṇam |
yathānumitabhāvitavahniviśadavijñānamiti | samānahetujatvaṁ samānarūpatayā vyāptam | yadāha
tadatadrūpiṇo bhāvāstadatadrūpahetujāḥ |
iti | tadasya prāmāṇyaṁ nivartamānaṁ tulyahetujatvamapi nivartayati | na caiṣa bhūtārthabhāvanāprakarṣaparyantajo'nindriyasannikṛṣṭānumitabhāvitavahnivaiśadye ca nirātmakasamastavastuvaiśadye ca viśiṣyate | na ca rāgādyāvaraṇaviraho viśeṣaḥ | na khalvete kambalādibadāvarakā vijñānasya | kiṁ tu tadākṣiptamanā vividhaviṣayabhedatṛṣṇādiparipluto na śaknoti bbāvayitumiti bhāvanādaramātra eva tadvirahopayogaḥ | asti cehāpi śiśirabharasaṁbhṛta jaḍimamantharatarakāyakāṇḍasyānumitavahnibhāvanābhiyoga iti na hetu bhedataḥ pratibandhasiddhiḥ | na caikapārthivāṇusamavāyikāraṇajanmabhirabhinnauṣṇyāpekṣaikavahnisaṁyogāsamavāyikāraṇairgandhara-sarūpasparśairnānāsvabhāvairvyabhicāraḥ | sāmarthyavaicitryādekatve'pi pārthivasya paramāṇoḥ | tadvaicitryaṁ ca kāryavaicitryopalambhāt | tacca nityasamavetaṁ nityam, kāraṇasāmarthyaprakrameṇa ca pārthivāvayavini kārye jāyata iti avadātam | pariśiṣṭaṁ tu granthavyākhyānasamaye vyākhyāsyāmaḥ | tadāstāṁ tāvat ||
trilocanastu nyāyaprakīrṇake prāha | iha kila duḥkhasamudayanirodhamārgākhyānyāryāṇāṁ satyāni catvāri | teṣāṁ satyānāṁ svarūpasākṣātkārijñānaṁ yogipratyakṣam | tatra duḥkhaṁ phalabhūtāḥ pañcopādānaskandhāḥ | tacca svarūpato jñātavyam | ta eva hetubhūtāḥ samudayaḥ | sa ca prahātavyaḥ | niḥkleśāvasthā cittasya nirodhaḥ | sa ca sākṣātkartavyaḥ | tadavasthāprāptiheturnairātmyakṣaṇikatvādyākāraścittaviśeṣo mārgaḥ | sa ca bhāvayitavya iti saugatamatam |
atrocyate | mārgastāvat pramāṇapariśuddho na bhavatītyuktaṁ prāk | ato'bhūtaviṣayasya vikalpasyābhyāsādasatyārthavijñānaṁ syānna saṁvādi | api ca pramāṇapariśuddhamārgavādo śākyaḥ pramāṇaṁ pṛṣṭaḥ san satvākhyaliṅgajaṁ vikalpaṁ brūyāt | tato yāvadvikalpena darśitarūpaṁ tatsarvamasat | śabdasaṁsṛṣṭatvāt | tasmiṁśca bhāvyamāne sattve bhāvakasya vikalpakasya bhāvanopahite viśadābhatve śabdasaṁsṛṣṭagrāhyanimittaṁ vikalpakatvaṁ nivartate | tadvyāvṛttau grāhyamapi śabdasaṁsṛṣṭaṁ nivartate | ato nirvikalpakamapi yogijñānaṁ nirviṣayaṁ prasaktam | yattu pāramārthikaṁ vastvātmakaṁ na tatpramāṇapariśuddham | śuddhau vā kiṁ bhāvanayā | bhāvyasya sākṣādvijñātatvāt | na cānyasmin śabdasaṁsṛṣṭe bhāvyamāne sphuṭamanyadrūpaṁ bhavati | śokāturasyāpi niruddhendriyavyāpārasya tanayabhāvanāyāṁ mitrādipratibhāsaprasaṅgāt |
kṣaṇikatve bhāvye samāropite vāstavaṁ kṣaṇikatvameva yogivijñānapratibhāsīti cet | na | satyāsatyayorekatvābhāvātmake hi bhede'satyabhāvane'pi yadi satyapratibhāsaḥ, tarhi satyatanayābhyāse'pi śabdasāmyādabhedinastanayasaṁjñakasya kasyacidaparasya svarūpapratibhāsaprasaṅgaḥ | tasmādabhūtaviṣayābhyāsaṁ nirvikalpakamapi saṁvādānna pramāṇamiti na sarvajñasiddhiḥ |
api ca bhāvyasya vastunaḥ punaḥ punaścetasi niveśanamabhyāsaḥ | sa ca brahmacaryeṇa tapasā sādaraṁ dīrghakālaṁ nirantaramāsevito dṛḍhabhūmirasphuṭākārasya vikalpasya sphuṭābhatvajanana iṣṭaḥ | sa kṣaṇikatvanairātmyavādinā draḍhayitumaśakyaḥ | tathā hi bhāvyagrāhī yādṛśo vikalpa utpannastādṛśa eva niranvayaṁ nirudhyate | tasmiṁśca niruddhe punaḥ punarutpadyamānaḥ pratyayastādṛśa evāpūrva utpadyate | tadanena paryāyeṇa kalpasahasre'pi apūrvotpatteraviśeṣānna tajjanyaḥ saṁskāro'bhyāsa utpadyate | etena viśiṣṭavijñānotpādo'bhyāso vyākhyātaḥ | niranvayaniruddhaṁ hi pūrvapūrvavijñānaṁ kathamuttarottarāvasthāntaraṁ viśiṣṭaṁ janayet | sarvathā kramabhāvibhiḥ pratyayairavasthitameva rūpaṁ śakyaṁ saṁskartum | anavasthitaṁ tu svotpādavyayayogimātramityaviśiṣṭaṁ syāt | tasmāt pratyāvṛttibhāvyavastupratyayajaḥ saṁskāro vyutthānapratyayasaṁskāravirodhī yasyāsti tasyaivātmanaḥ prakṛṣṭo'pi bhāvyasākṣātkāripratyayaheturitiyuktaṁ paśyāmaḥ | kiṁ ca cittamekāgraṁ vyavasthāpayituṁ vikṣepatyāgārthamabhyāso'nuṣṭhīyate | na ca kṣaṇikavādināṁ vikṣiptaṁ cittamasti | pratyarthaniyatatayā sarvasya cittaikāgratvāt | tathā hi yadi sākāraṁ vikalpavijñānaṁ svapratibhāsaniyatatvāt ekāgrameva tat kathaṁ vikṣipyate | atha nirākāraṁ tathāpi vikalpakaṁ prati vikalpyaṁ bhinnameva | na tu sarvavikalpānāmekaṁ vikalpyamasti | tato nirākāramapi vijñānaṁ niyatālambanatvādekāgrameva, na vikṣiptam | sarvathā nāsti kṣaṇikavādināmekamanekārthamavasthitaṁ cittaṁ yadekāgraṁ kartumiṣyate | tadevamabhyāsānupapatterasarvajñavatyāṁ cittasantatau na ca vijñānaviśeṣaḥ sarvajñaḥ sidhyatīti ||
nyāyabhūṣaṇakārastvāha | sarvajñānānāṁ nirālambanatve saṁvedanamātratve ca yogītarapratyayayoḥ ko viśeṣaḥ | śuddhāśuddhatvamiti cet | bhavatu nāmaivam | tathāpi caturāryasatyādiviṣayatvamayuktam | na hi svātmamātravedanena caturāryasatyādikaṁ sākṣātkṛtamiti yuktamatiprasaṅgāt |
tadākāratvena tadviṣayatvamiti cet | tat kimidānīṁ sautrāntikamatamabhyupagataṁ satyam | tathāpyatotānāgataviṣayatvaṁ katham | na hyasataḥ kaścidākāro'sti | dṛṣṭaśrutānumitākāraśca yadi bhāvanābalataḥ spaṣṭa evāvabhāti, tathā ca satibhrāntameva yogipratyakṣaṁ syāt | avidyamānasya vidyamānākāratayā pratibhāsanāt, svapnavat | tathā(') visaṁvāditvānna bhrāntam | na | anumānajñānasya bhrāntatve'pi avisaṁvāditvābhyupagamāt |
atha bhrāntasyāpi saṁvāditvena prāmāṇyam | tathāpi pratyakṣalakṣaṇasyābhrāntatvaviśeṣaṇaṁ virudhyate | na cāvisaṁvāditvamapi tvanmate yuktam | yataḥ prāpyārthadarśakatvaṁ vā, pravṛttiviṣayopadarśakatvaṁ vā, avabhātādarthakriyāniṣpattirvā bhavatāmavisaṁvāditvamabhipretam | na caitadatītādyarthajñāne saṁbhavati | vartamānārthajñānasyāpi kṣaṇikatvapakṣe nopapadyata eva | tasmāt saugatānāṁ yogipratyakṣopavarṇanamayuktameveti ||
kiṁ cedamapi vaktumucitam | yadyanumānapūrvakamartheṣu bhāvanābalajajñānamāśvāsabhājanaṁ, tadāstāṁ tāvadanumānapauruṣapratyāśā | pratyakṣeṇāpi cakṣurdahanādikaṁ gṛhītvā bhāvanāprakarṣaparyante jātaṁ sthirataraṁ tadākāravijñānaṁ syāt, yāvanna viparīta bhāvanābhiyogaparyantaḥ | astaṁ gataśca tadviṣayo'vasthāntaraprāpto veti kathaṁ pramāṇopanītavastugocaratve'pi saṁvādāśvāsaḥ | api ca yadā hālika eva havyāśanamanumāya bhāvanayā sphuṭayet, tadā na tadyogijñānaṁ paramārthaviṣayābhāvāditi pratyakṣāntaraprasaṅgaḥ |
kiṁ ca tadyogijñānamindriyajñānādbhinnamabhinnaṁ vā | abhedapakṣe na yogijñānaṁ nāma pratyakṣeṇa bhinnamindriyajñānenaiva saṁgrahāt | na ca bhāvanopaskṛtasantānasya tathodayād bhedavyavasthā | rasāyanādisaṁskārāpekṣayāpi pratyakṣāntaravyavasthāprasaṅgāt | bhedapakṣe ca bhāvanāsaṁbhavaṁ jñānaṁ kṣaṇikasākṣātkāri | indriyajñānaṁ ca syairyagrāhīti sādhvī siddhiḥ | indriyajñānasyāpi tadavasthāyāmasthairyagrahaṇe kṛtaṁ yogijñānena | na ca tasyākasmikaḥ kṣaṇikatvāvabodhaḥ | bhāvanodbhūtavaiśadyasya hi tadbodhaḥ | na cendriyajñānasya bhāvanā | api tu manovijñāne | tāmantareṇāpi sākṣāt kriyālābhe ca bhāvanāvaiyarthyamiti kāraṇābhāvādeva sarvajñapratihatiḥ ||
atrābhidhīyate | yattāvat sarvapadārthasaṁvedanasya kāraṇaṁ kimindriyajñānamityādi valgitaṁ tatra bhāvanābalajaṁ manovijñānameva sarvapadārthagrāhīti pañcama evāsmākaṁ pakṣaḥ | ataḥ pakṣāntarabhāvino doṣā anabhyupagamapratihatāḥ | yaccāsmadabhyupagate pañcame pakṣe dūṣaṇamuktam, anarthatvātpratyakṣaśabdasya, tasya ca bhāvanābalābalambinopya nakṣajatvānnārthasākṣātkāritvamastīti, tadasaṅgatam | tathā hi pratyakṣaśabdasya tāvadakṣāśritatvaṁ vyutpattinimittamarthasākṣātkāritvaṁ tu pravṛttinimittamiti pratipāditam | na ca bhāvanābalāvalambino manovijñānasyānakṣāśritatve'pyarthasākṣātkaraṇe kaścidasti śaktipratighātaḥ | yathā hi cakṣrurindriyaṁ svasāmarthyānatikrameṇa yogyadeśasthamarthamapekṣya svavijñānajanane pravartate, tathā sarvāvidyāparipanthibhūtārthabhāvanāsahitaṁ mana indriyamapi yogyadeśasthamarthaṁ prāpya svavijñānajanane pravartiṣyate | aprāpyakāritāyā ubhayoḥ sādhāraṇatvāt | arthavattāyāśca manaso'pi tadānīmiṣṭatvāt | pṛthagjanasya tu na tādṛśī śaktiḥ, yato netraśrotravanmano'pi tādṛṅmaryādayā yogyadeśasthamarthasahakāriṇamāsādya vedanamutpādayet, sarvāvidyonmūlakasya bhāvanāviśeṣasya sahakāriṇo'bhāvāditi nātiprasaṅgaḥ | tadavasthāyāṁ tu śrutinayanayoriva manaso'pi kiyaddūreṇa viṣayasannidhivyavasthitika eva pramātuṁ kṣamaḥ | kevalametāvaducyate | yāvattena śakyamadhigantuṁ svākārārpaṇasamartha sahakāri vastu tāvaditarajanāsādhāraṇaṁ truṭyadrūpatayā tasya gocarībhavatīti | ata evārthākāro vastuto na bhāvanāmātrajanita iti na visaṁvādaśaṅkāpi | bhāvanayā punastadīyasantāne netra ivāñjanaviśeṣeṇa śaktiratiśayavatī kācidarpitā yatparajanāsādhāraṇadarśanamasya | tasmādanakṣajatve'pi manovijñānasyārthasākṣātkāritvaṁ sambhavati |
nanu manaso bahirasvātantryam | anyathāndhabadhirādyabhāvaprasaṅgāt | uktaṁca
yogināṁ dharmādharmayoraparokṣapratibhāsaṁ jñānaṁ nāsti |
indriyasannikarṣābhāvādasmadādivaditi |
api ca, arthasya hi ālambanapratyayatvamindriyāpekṣatvena vyāptam | taccāsmāt svaviruddhopalabdhyā vyāvartamānamālambanapratyayatāmapi tasya nivartayati | na khalvindhanaviśeṣo dhūmaheturiti vināpi dahanaṁ sahasreṇāpi saṁskārairdhūmamādhatte | tadādhāne samastakāryahetukānumānocchedaprasaṅgaḥ | na ca bhāvanābalena kasyacidatīndriyadarśitvaṁ sarvajñatvaṁ vā dṛṣṭamiti cet |
atrocyate | manaḥśabdena tāvadasmākamanakṣajaṁ vijñānamevābhipretam | na cāsminnandhabadhirādyabhāvaprasaṅgaḥ | sarvāvidyāpratipakṣabhūtārthabhāvanālakṣaṇasya sahakāriviśeṣasyāndhādīnāmabhāvāt | indriyasannikarṣābhāvāditi tvarthasākṣātkāritvamātrāpekṣayā sandigdhavyatirekitve anaikāntikī kāraṇānupalabdhiḥ | asmadvidhārthasākṣātkāritvāpekṣayā punaḥ siddhasādhanam ||
asmadādiviśeṣaṇaśūnyasyārthasākṣātkāritvamātrasyaivendriyādhīnatvadarśanādanaikāntikatvamasaṁbhavīti cet | yadyevamarthasākṣātkāritvamātrasyendriyavadālokādhīnatvamupalabdhamiti na santamase paśyeyurulūkādayaḥ | atha vyabhicāradarśanādālokasyāvyāpakatvam, vyabhicāraśaṅkayā tarhīndriyasyāpyavyāpakatvam | vyāptyā śaṅkā khaṇḍyata iti cet | śaṅkāsaṁbhavād vyāptirevāsaṁbhavinī | yadi hi prathamata eva vyāptiḥ, vyabhicāro'pi na dṛśyeta |
tasmād vyabhicāradarśanaṁ vyāptiśaithilyādeva | sati ca vyāptiśaithilye śaṅkāpi nyāyādāpatantī kena pratihanyate | ulūkādīnāṁ bhinnajātīyatvādālokābhāve'pyarthasākṣātkāritvamastviti cet | tarhi bhagavato'pi bhūtārthabhāvanāprakarṣaparyantamahāpralayavāyunā nirastānādyavidyāvipakṣasya saṁsārakūpapatitebhyaḥ prāṇibhyo'styevādbhutavaijātyamiti yuktamasyāvidyāpratipakṣabhāvanātiśayasahitātmakānantarapratyayādālambanapratyayācca sākṣādutpannasyendriyamantareṇārthasākṣātkāritvam | ataḥ kāraṇānupalabdhiḥ kāśikākārasya vyāpakaviruddhopalabdhiśca vācaspateḥ sandigdhavyatirekitvādanaikāntikī | sandigdhavyatirekitvaṁ tu dūṣaṇamasmadīśvaradūṣaṇe prasādhitam ||
tasmātsādhāraṇakarmanirjātānāmasmadādīnāmarthasākṣātkāritvamindriyāpekṣatvena vyāptamiti siddhasādhanam | prasiddhānumānasya ca na kṣatirdṛśyatvopādherdhūmādeḥ pratyakṣānupalambhato vyāptigrahaṇāvirodhāt | sāṁsārikāgocarārthasākṣātkāritvamātrāpekṣayā tu sandigdhavyatirekitvam | adṛśyasya pratyakṣānupalambhābhyāṁ kenacid vyāptigrahaṇāyogāt | viparyaye bādhakapramāṇasya cāsaṁbhavāditi | na catīndriyadarśitvaṁ sarvajñatvaṁ vādarśane'pi niṣeddhuṁ śakyate, adṛśyānupalambhato niṣedhāyogāt | kāraṇānupalambhatastanniṣedha iti cet | kāraṇābhāvo'pi adarśanamātrato na sidhyatīti tadavasthaḥ paribhavaḥ ||
yadapi kāśikākāreṇābhihitam, atha pramāṇāntarāvagataṁ bhāvyate, ki bhāvanayā, tata eva tatsiddheriti | tadapyasaṁgatam | pramāṇāntaraṁ hyanumānam | na ca caturāryasatyasvarūpe vastutattve niścite sākṣātkāramantareṇa kleśajñeyāvaraṇakṣatiriti svārthamapi tāvad bhāvanā yuktimatī | tattvasākṣātkāriṇi ca cittasantāne sati śakyasākṣātkriyamidamityanye'pi niścayānantaraṁ sākṣātkriyāyai pravartyante, tadupadiṣṭa svargasādhanaṁ cārthabhāvanayānusarantīti svargāpavargalakṣaṇaparārthasiddhaye ca bhāvanā saphaleti | anyathā tattvāsākṣātkāriṇo lokānatikrāntasya vacanamanādeyameva syāditi kva parārthavārtāpi | yacca kiṁ ca tatpramāṇamityādyārabhya tasmād bhūtamabhūtaṁ veti etatparyantena dharmādharmayoranumānāpravartanamuktam, tatra dharmādharmaśabdena kimabhipretam | yadi kṣaṇikanirātmakavastu tattvam, tadā tasya pratyakṣeṇāniścaye'pi yathā viparyaye bādhakapramāṇabalena vyāptisaṁvedanaṁ tathā kṣaṇabhaṅgasādhanāvasare vyavasthāpitam | atha vastūnāṁ svargādisādhanatvamabhipretam, tadā tadviṣayaparijñānāprasādhane'pi nāsmākaṁ kācit kṣatiḥ | saparikarasaṁsāranirvāṇaparijñānenaivopayuktasarvajñaprasādhanāt | yadāhuḥ
heyopādeyatattvasyetyādi |
yadapi, api ca bhāvanābalajaṁ gṛhītagrahaṇādapramāṇamityuktam, tatra gṛhītaṁ nāma pratyakṣeṇānumānena vā | pramāṇāntarasyābhāvāt | na tāvat pratyakṣaṁ kṣaṇikatvādāvarvācīnasya kasyacidasti | anumānena caikavyāvṛttiviśiṣṭe vastutattve'vasite'pi sarvātmanā spaṣṭavastutattvasākṣātkāri pratyakṣaṁ na gṛhītagrāhi, anumānena vastutattvāsparśanāt | na ca taduttarakālamityādi tu kāraṇānupalabdhidūṣaṇaprastāve prativyūḍhamiti |
yadapi vācaspatinā satyamityādinā punaḥ punaruttarottaramāśaṅkaya tat kimanumānena vahni vyavasthāpyetyādinā bhāvanābalajasyānumānapūrvakatve visaṁvādamupadarśyopasaṁhṛtam, tanna bhāvanāyā bhūtārthatvaṁ tajjaviśadavijñānaprāmāṇyahetuḥ, vyabhicārāditi | tadasaṅgatam | tathā hyayaṁ vahniviṣayenumānapūrvakabhāvanābalataḥ spaṣṭavahnipratyayaḥ kiṁ vahnerapyutpannaḥ, tathābhūtabhāvanāmātrādeva vā |
prathamapakṣe visaṁvādaśca bahulamupalabhyate iti yaduktaṁ taddurbhāṣitam | sākṣādarthādutpannasyāpi visaṁvādasaṁbhave'nyasyāpi pratyakṣasya hastakatyāgaprasaṅgāt |
dvitīyapakṣe tu bhāvanāprakarṣamātrajasyārthādanutpannasya bahulaṁ visaṁvādopalambhe'pi bhāvanārthābhyāṁ sākṣādutpannasya yogipratyakṣasyāpi visaṁvādasaṁbhava iti sthavīyasī bhrāntiḥ |
nanu yadīndriyaṁ vināpi bhāvanārthābhyāṁ yogijñānamutpadyate, tarhi parvate bhāvanāvahnibhyāṁ vahnijñānamutpadyatāmavisaṁvādi | visaṁvādaśca bahulamupalabhyata iti cet | na | sākṣādvahnerutpāde sati visaṁvādābhāvāt | kevalamutpāda eva durāpaḥ | na hi vayaṁ pramāṇadṛṣṭavastubhāvanāsahitaṁ mana indriyamarthasvarūpagrāhijñānaṁ janayatīti brūmaḥ, api tvasaddṛṣṭilakṣaṇāvidyāparipanthikṣaṇikanairātmyalakṣaṇasarvavastutattvabhāvanāsahitam | na ca vahnitvaṁ sarvavastutattvam, kiṁ tu kṣaṇikanairātmyameveti kṣaṇabhaṅgaprasādhanataḥ pratipāditamiti | kiṁ ca svamanīṣāparikalpitaḥ khalvayamanuimitabhāvitavahniviṣayaviśadaḥ pratyayaḥ | na punarasya loke saṁbhavaḥ | tathā hi niṣprayojanamanunmatto na kaścidbhāvayati | prayojanaṁ ca śiśirabharamantharakāyakāṇḍasyāpi dāhādimātrameva, taccānumitenaiva vahninā taddeśopasarpaṇāt sidhyati | anupasarpaṇe bhāvanāvaiyarthyam | purastāttu bhāvite parisphurati tadarthāpekṣayā bhrāntiḥ prāsarpakasyevetyādyupahāsyamapyasya kṣatātmano durnītipūtigavībhakṣaṇādhmātajaradgomāyorudgāra iva satāmasahyaḥ |
yadapi tato'nantaramāśaṅkayārthasyālambanapratyayatvamindriyāpekṣitvena vyāptamiti prasādhitam, tatpūrvameva pratyuktam | tathā bhāvanāyāścetyādyāśaṅkayārthasyālambanapratyayatvamaśakyāvagamamiti yaduktaṁ tadapyasambaddham |
cakṣurindriyasyāpyarthamantareṇa dvicandrakeśoṇḍukādau viśadabhrāntajñānajananasāmarthyamupalabdhamityarthasahitamapi kevalameva samartham | ato ghaṭāderapyālambanapratyayatvamaśakyāvagamamiti indriyapratyakṣamapi pratihataṁ syāditi | tathā, api cālambanapratyayā api ta eva yujyanta ityādirna punarvikalpanirmāṇapratibandhateti paryanto vyarthaḥ | asmābhirevaṁvidhasya prastute'nabhyupagatatvāt | ata eva tasmādbhāvanāprakarṣamātrajatvāt, arthāvyabhicāraniyamābhāvāt, viśadābhamapi saṁśayākrāntatvāt, apramāṇamapratyakṣaṁ ceti sāmpratamityupasaṁhāro'pi dhikkāraḥ| sarveṣāmeva hetūnāmasiddhatvāt | bhāvanābalajasyārthādapyutpatterindriyapratyakṣavat | sadarthaprakāśanaṁ buddheḥ svabhāva ityādyasmākamapi manoharam | bhāvanāyāśca sāmānyena sphuṭābhajñānahetutvaṁ sādhyate | pramāṇopapannacaturāryasatyaviṣayaniṣṭhāyāṁ tu sāmarthyāt pratyakṣapramāṇahetutāpi sādhyate | ata eva kāminīpratibhāsasyāpramāṇatve'pyapratyakṣatve'pi sphuṭābhatvasya sādhyadharmasāmānyasya saṁbhavāt na viruddho hetuḥ | nāpi dṛṣṭāntasya sādhyaśūnyateti | na ca nairātmyadṛṣṭiḥ saṁbhavadbādhā, arthādutpatterabhūtārthatvābhāvāt |
śrutānumitaviṣayaṁ pratyakṣaṁ na saṁbhavatotyapyayuktam | āgamānumānayordvividho viṣayaḥ grāhyo'dhyavaseyaśca | tatra grāhyaḥ svākāraḥ, adhyavaseyastu pāramārthikavastusvalakṣaṇātmā | asya ca parokṣatve'numānasāmagrīsaṁbhave'numānaviṣayatvam , pratyakṣasāmagrīsaṁbhave ca krameṇa pratyakṣaviṣayatvaṁ dṛṣṭameva | tatsiddhamityādyupasaṁhāro'pi paryākula eva | apramāṇatvāditi hetuśca prathamo'siddhaḥ | bhāvanābalajasyārthādapyutpatteḥ, pramāṇaśaktisaṁbhavāt, indriyapratyakṣavat | bhāvanābalajatvāditi dvitīyastu sandigdhavyatirekitvādanaikāntikaḥ | tathā yathānumitabhāvitavahniviṣayaviśadajñānamiti dṛṣṭānto'pyasaṁbhavīti pratipāditam | bhavatu vā, tathāpi yogijñānasya tena saha tulyahetutvamasiddham | taddhi pramāṇadṛṣṭavastubhāvanāmātrajam | yogijñānaṁ tu avidyāpratipakṣasarvavastutattvabhāvanāviṣayābhyāmutpannamiti mahāntamapi viśeṣamasau durmatiprapātapatito nāvagāhata ityupekṣaṇīyaḥ ||
nyāyaprakīrṇe tu mārgastāvat pramāṇapariśuddho na bhavatītyuktaṁ yat, tat tatprasādhakapramāṇenaiva pratyuktam |
yaccāpi cetyādyārabhya yogijñānaṁ nirviṣayaṁ prasaktamityuktam tatra keyaṁ nirviṣayatā nāma | kiṁ vikalpākāranivṛttau nirākāratā, arthākārādvisadṛśākāratā, atha tadākāratve'pi tadvastusaṁsparśitā |
na tāvatprathamaḥ pakṣaḥ kṣamaḥ | jñānasya nirākāratānupapatteḥ |
nāpi dvitīyaḥ | kāminyādibhāvanāyāstadākārasyaiva viśadasya darśanāt |
na ca tṛtīyaḥ | arthasamarpitākārasaṁsparśamapāsyānyasyārthasaṁsparśasyāyogāt |
tathā coktam
arthena ghaṭayatyenāmityādi |
tayoścaikatvenādhyavasāyād bāhya eva pravṛttinivṛttī, vyāvahārikasya sphuṭībhāvo'pi bahirabhimatasya paryante vikalpopādeyakṣaṇasyaiva sphuṭasyodayaḥ | tāvataiva sa viṣayastena sākṣātkṛta iti vyavahāraḥ kevalamarthādapyutpattau | anyathā vyabhicārādaprāmāṇyam | na ca vikalpopadarśitamapiḥ rūpamavastu jñānātmakatvāt | anātmakatve prakāśāyogāt | tadbhāvanaiva cārthabhāvanā, tatsphuṭībhāva eva bāhuasphuṭībhāvaḥ, prakārāntareṇa bāhyasparśāyogāt | etena yat pāramārthikamityādi na sarvajñasiddhiritiparyantaṁ pratyuktam |
yaccāpi cetyādi na yuktaṁ paśyāma itiparyantena dūṣaṇamuktam, tadapyasaṁgatam | tathā hi yādṛśa eva bhāvyagrāhī pratyayaḥ prathamo niranvayo niruddhastādṛśa evāpara utpadyata iti niyamaniścayakāraṇaṁ na kiñcidasti caṇḍadevatāsparśādanyat, kṣaṇikatvāditi cet | nanu kṣaṇikatvaṁ sthāyitayā virudhyate na visadṛśotpādena, taddhi prācīnaṁ niranvayanirodhe yathā sadṛśakṣaṇāntaramārabhate tathā svahetugatasāmarthyayogāt kāryotpādānumeyād yadi viśeṣaleśaviśiṣṭaṁ kṣaṇāntaramutpādayati, tadā na kācit kṣatiḥ | na hi bhavata iva bhāvasyāpi kṣaṇikatāyāṁ pradveṣo nāma | tasmānna kṣaṇikatvottaraviśiṣṭakṣaṇajanakatvayorvirodha iti nāpārthako'bhyāsaḥ |
yaccedaṁ kiñcetyādinā kṣaṇikatve cittamavikṣiptamāveditam, tadapyasādhu | nairātmyāditattvaparā(ṅ) mukhasya sarvasyaiva vikṣiptatvāt | bhāvanābalena tattvasākṣātkāriṇaḥ samāhitatvāt | atha ca tattvasākṣātkriyālābhāt grāhakākārāvagraha saṁbhavāt(ca) vyāvahārikamapi vikṣiptamasti cittam | yato mamaiva doṣakṣayo bhāvīti mārgāmyāsapravṛttirabhyāhateti | paramārthataḥ prāpyādīnāmabhāve'pi tatsaṁkalpasyaivānādyavidyāprabhāvitasya sarvatra pravartakatvāt | ata eva mārgasatyābhyāsāt siddhaḥ sarvajñaḥ |
nyāyabhūṣaṇasyāpi yogācārāpekṣayā dūṣaṇamaprastutam | bahirarthāmyupagamenaiva sādhanaprakramāt | yaccoktam tathāpyatītānāgataviṣayatvaṁ katham, na hyasataḥ kaścidākāro'stīti, tadetat prastāvānavagāhanaphalam | upayuktasarvajñādhikāreṇa hi sarvakṣaṇikanirātmakavastubhāvanopakṣeṇaḥ, na sarvasarvajñāpekṣayā | tato'tītānāgatamapratīyamānamapi na bādhakam | tāvataiva duḥkhanirodhasiddheḥ | parasmai ca kṣaṇikatvādini(ṣṭha)kasya deśanāvatārāt | na ca sarvasarvajñahastakatyāgaḥ | tathā hi caturāryasatyasākṣātkāraprāptau nirāvaraṇāntaḥ karaṇasya kāruṇyātiśayāt sarvākāraparārthaparatayā sakalagocaracāriṇi cetasi ciravirūḍhotsāhasya tādṛgupāyaviśeṣādhigamo bhaviṣyati, yamanutiṣṭhatastadutpattimantareṇāpi devatādhipatyāt satyasvapnavat | pratiparamāṇusarvaviṣayaṁ yathā deśakālākārapratyavasthānukāri sphuṭataraṁ jñānamudiyāt, tadā na tāvadvastuvyabhicārakṛtaṁ visaṁvāditvam, vastūnāmeva pratibhāsanāt | utpattisārūpyābhyāṁ vedyasthitiriti tu pṛthagjanāpekṣayā | yoginastu sārūpyamātreṇaiva grahaṇamiti nyāyaḥ |
yad vārtikam
aviśuddhadhiyaḥ prati |
grāhyagrāhakacinteyamacintyā yogināṁ gatiḥ || iti |
tadevaṁ bhāvibhūtayorajanakayorapi yogijñāne sphuraṇamabādhyam | bhāvibhūtayostarhi yadi svarūpasya sphuraṇam, vartamānataiva syāt | atha svarūpasannihitaṁ jñānameva tadākāramiti nirālambanaṁ niyamena | tadapi nāsti | yasmādasannihite'pyarthe bhāvanābalāt taddeśakālākārānukāri vijñānaṁ kathamanālambanam | tathātvenādhyavasāyācca, adhyavasitakālaviśiṣṭasyaiva satyasvapnavattasya prāpteḥ |
yad bhāṣyam
yathā sa dṛṣṭaḥ śaradādikālayukta
stathā tasya na bādhitatvam |
tatkālayuktastu na tena dṛṣṭa
stathā'pratītāvapi nāsti doṣaḥ ||
jñānamātrasya tu tattvataḥ sphuraṇācca na vartamānatāprasaṅgaḥ saṅgataḥ | tathā kṣaṇikatvapakṣe'pi ekatvādhyāropasāmarthyānna vyavahārikaṁ prati pramāṇasya kācit kṣatiriti śāstre prapañcitam |
yadapi kiñcedamapi vaktumucitamityādyārabhya bhāvanābalajasyānumānapūrvakatve'pi pratyakṣapūrvakatve'pi vyabhicārābhidhānam, tadarthādapi bhāvanābalajasya sākṣādutpattisvīkārādapahastitam | yathendriyajasyāpi dvicandrādijñānasyārthādanutpatteraprāmāṇyam, arthendriyābhyāmutpattau tu prāmānyamevaṁ pramāṇapūrvakasyāpi bhāvanāmātrādutpannasyāprāmāṇyam, bhāvanārthābhyāmutpannasya tu prāmāṇyam |
yadi yogijñānasyārthādutpattiḥ, pramāṇapūrvakatvāpekṣayā na kiñcatprayojanamiti ceta | na deśakālavastuviśeṣamapāsya sāmānyena sarvadikkālavartivastumātraṁ kṣaṇikanirātmakamityaniścaye mahāprayāsasādhyapuruṣāyuṣavyāpinyāṁ bhāvanāyāmeva pravṛtterabhāvāt | na ca hāliko havyāśanamanumāya sphuṭīkarotiyena pratyakṣāntaratvaprasaṅgaḥ | asāmarthyavaiyarthyābhyāṁ tadasaṁbhavapratipādanāt |
yadapyuktaṁ yogino jñānamindriyajñānādabhinnaṁ bhinnaṁ vā | tatra prathamapakṣe tāvanna vastudoṣaḥ | tādṛkpuruṣaviśeṣasya siddhatvāt | vyavasthādūṣaṇamapi nāsti | sādhyatayaiva tādṝgdaśāviśeṣasya lokātikrāntātiśayasya paramapuruṣārtharūpasya sādhanaviśeṣapratipādanāya pṛthagjanasādhāraṇendriyajñānād bhedena nirdeśāt | paramapuruṣārthaviṣayatvābhāvādeva ca rasāyanādisaṁskārajasyāpi jñānasya na pratyakṣāntaratā | bhedapakṣe'pi na tāvat stharyetarasphuraṇakṛtopālambhasaṁbhavaḥ | indriyajñānenāpi vastu sarvātmanā gṛhṇatā truṭyadrūpasyaiva grahaṇāt | adhyavasāyo hi pūrvaṁ durllabhaḥ idānīṁ tu bhāvanābalanirdalitāvidye cittasantāne so'pīndriyajñānena janyata iti viśeṣaḥ |
nanu yogino manovijñānendriyajñānābhyāṁ paśyata ākāradvayasphuraṇaprasaṅga iti cet | satyam | satyajñānākārastāvad vastuno na bhinnadeśo'nyatarabhrāntiprasaṅgāt | atastāvākārāvapratimau kayā gatyā sphuarata iti ko nirṇetuṁ kṣamaḥ | yadāha
acintyā yogināṁ gatiriti |
sarvathā tu na yogijñānasya kṣatiriti siddham | tadevaṁ kāraṇānupalambhādapi na sarvajñatābhāvaḥ |
nanu yadi nāma yuṣmadabhimatasyānumānasya na bādhakam, tathāpyastyevānumānaṁ bādhakam | tathā hi śakyamidamabhidhātum
sugato'sarvajñaḥ |
jñeyatvāt, prameyatvāt, sattvāt, puruṣatvāt, vaktṛtvāt, indriyādimattvādityādi |
rathyāpuruṣavat |
tathā ca bṛhaṭṭīkā
yasya jñeyaprameyatvavastusattvādilakṣaṇāḥ |
nihantuṁ hetavaḥ śaktāḥ ko nu taṁ kalpayiṣyati ||
kārikāpi
pratyakṣādyavisaṁvādi prameyatvādi yasya ca |
sadbhāvavāraṇe śaktaṁ ko nu taṁ kalpayiṣyati ||
atrocyate | kimete jñeyatvādayaḥ sarvajñatvena sākṣādviruddhāḥ paramparayā vā | aviruddhavidhāne pratiṣedhāyogāt | sa ca sākṣād virodha parasparaparihārasthitilakṣaṇo vā, bhāvābhāvavat; sahānavasthānalakṣaṇo vā, dahanatuhinavaditi |
na tāvadādyaḥ pakṣaḥ | yadvyavacchedanāntarīyako yasya paricchedastayoreva parasparaparihārasthitilakṣaṇo virodhaḥ | na ca jñeyatvādi sarvajñatvavyavacchedena sthitam | kiṁ tarhi | ajñeyatvādivyavacchedena | tathā sarvajñatvamasarvajñatvavyavacchedena, na tu jñeyatvavyavacchedena |
nāpi dvitīyo virodhaḥ | yasya hyavikalakāraṇasya bhavato yatsannidhānādabhāvastayoreva sahānavasthānalakṣaṇo virodhaḥ | na ca sarvajñatvaṁ prāk pravṛttamavikalakāraṇaṁ dṛṣṭaṁ yena paścājjñeyatvādisadbhāve nivartata iti syāt | tathātve sati deśādiniṣedya eva bhavenna tu sarvathoccheda iti |
na ca paramparayā virodhaḥ | sa hi bhavan niṣedhyasya sarvajñatvasya vyāpakaviruddhatvāt, kāraṇaviruddhatvāt, kāryaviruddhatvāt, svabhāvaviruddhakāryatvāt, vyāpakaviruddhakāryatvāt, kāraṇaviruddhakāryatvāt, kāryaviruddhakāryatvāt, svabhāvaviruddhavyāptatvāt, vyāpakaviruddhavyāptatvāt, kāraṇaviruddhavyāptatvāt, kāryaviruddhavyāptatvād vā bhaved | tatra sarvajñatvasyāsattvāt , vyāpakakāraṇakāryāṇāmasiddhestadviruddhakāryavyāpyābhāvāt na prameyatvādayaḥ sarvajñatvena paramparayāpi viruddhāḥ |
nanu vaktṛtvaṁ virudhyata eva sarvaviṣayanirvikalpajñānaviruddhavikalpakāryatvād vaktṛtvasya | naitad yuktam | savikalpāvikalpayoryugapadavṛttervikalpakatvena sarvajñasyāvirodhāt |
kastarhi pṛthagjanādasya bheda iti cet | ucyate | yathā māyākāro nirmitāśvādiviṣayaṁ vijñānaṁ nirviṣayatvena niścinvannabhrāntaḥ, tadanyasmācca śreṣṭhaḥ, tathā bhagavānapi śuddhalaukikavikalpasammukhībhāve'pi na bhrānto nāpi pṛthagjanasamāna iti | tataśca nirvikalpakasarvajñajñānavikalpayorvirodhābhāvād vaktṛtvaṁ sarvajñatvena sahāviruddhameva ||
etenaidapi nirastam yadāha kāśikākāraḥ, samādhervyutthāyopadekṣyata iti cet | na | vyutthitasya hyabhilāpinī pratītibhrāntabhāṣitamapramāṇaṁ bhavediti ||
yadapyuktaṁ bṛhaṭṭīkāyām
yadā copadiśedekaṁ kiñcitsāmānyavaktṛvat |
ekadeśajñagītaṁ tanna syātsarvajñabhāṣitam ||
tadapi nirastam, vikalpenaikasya kasyacidāmukhīkṛtvopadeśe'pi nirvikalpena sarvamavabudhyamānasya vacanānāṁ sarvajñabhāṣitatvādeva ||
yatpunaḥ kārikāyāmuktam
sānnidhyamātratastasya puṁsaścintāmaṇeriva |
niścaranti yathākāmaṁ kuḍyādibhyo'pi deśanāḥ ||
evamādyucyamānaṁ hi śraddadhānasya śobhate |
kuḍyādiniḥsṛtatvāttu nāśvāso deśanāsu naḥ ||
kinnu buddhapraṇotāḥ syuḥ kiṁvā kaiściddurātmabhiḥ |
adṛśyairvipralambhārtha piśācādibhirīritāḥ ||
bṛhaṭṭīkāyāmapi
tasmin dhyānasamādhisthe cintāratnavadāsthite |
niścaranti yathākāmaṁ kuḍyādibhyo'pi deśanāḥ ||
tābhirjijñāsitānarthān sarvān jānanti mānavāḥ |
hitāni ca yathāyogaṁ kṣipramāsādayanti te ||
ityādi kīrtamānaṁ tu śraddadhānasya śobhate |
vayamaśraddadhānāstu ye yuktīrarthayāmahe ||
kuḍyādiniḥsṛtānāṁ ca na syādāptopadiṣṭatā |
viśvāsaśca na tāsu syātkenaitāḥ kīrtitā iti ||
kinnu buddhapraṇītāḥ syuḥ kiṁ vā brāhyaṇavañcakaiḥ |
krīḍadbhirupadiṣṭāḥ syurdūrasthapratiśabdakaiḥ ||
kiṁ vā kṣudrapiśācādyairadṛṣṭaiḥ parikalpitāḥ |
tasmānna tāsu viśvāsaḥ kartavyaḥ prājñamānibhiḥ ||
etadapyanabhyupagamenaiva nirastam | śuddhalaukikavikalpasaṁmukhībhāvenaiva tasya deśakatvābhyupagamāditi ||
atha vā yathā cakrasyoparate'pi daṇḍapreraṇāvyāpāre pūrvāvegavaśād bhramaṇam | evaṁ bhagavati pratyastamitasamastavikalpajāle'pi sthite yadi pūrvapraṇidhānāhitasatatānābhogavāhinī deśanā syāttadā ko virodhaḥ | vivakṣābhāve kathaṁ vacanapravṛttiriti na vaktavyam | tadabhāve'pi nidrāṇasya tattatpravyaktavacanasandarśanāt | vacanamātrasya vivakṣayā vyāpterabhāvāt | tasmād yathā pūrvābhyāsato jhaṭiti prabodhitasyāriṇā prahārādidānenānurūpa eva prakramaḥ śastroddharaṇādikaḥ, tathā sarvavedinopi sakalāḥ kalāḥ ityanākulam |
yadāhālaṅkāraḥ
śatrusānnidhyamātreṇa pravartante'vikalpataḥ |
prāgeva tannirākāriprakramāḥ kopanirmitāḥ ||
yatpunaruktam piśācādikṛtaśaṅkayā nātrāśvāsaḥ satāṁ yukta iti | tadasaṅgatam, yataḥ
saṁbhinnālāpahiṁsādikutsitārthopadarśanam |
krīḍāśīlapiśācādeḥ kāryaṁ tāsu na vidyate ||
pramāṇadvayasaṁvādi mataṁ tadviṣaye'khile |
yasya bādhā pramāṇābhyāmaṇīyasyapi nekṣate ||
yathātyantaparokṣe'pi na pūrvāparabādhitam |
karuṇādiguṇotpatteḥ sarvapuṁsāṁ pravartakam ||
sarvānuśayasaṁdohapratipakṣābhidhāyakam |
nirvāṇanagaradṣvārakapāṭapuṭabhedanam ||
taccet krīḍanaśīlānāṁ rakṣasāṁ vā vaco bhavet |
ta eva santu saṁbuddhāḥ sarvatallakṣaṇasthiteḥ ||
na ca nāmni vivādaḥ | na ca nāmanivṛttau vastu nivartate | pratyuta vedasyaiva krīḍanaśīlapiśācādipraṇītatvaṁ yuktaṁ saṁbhāvayitum | yena gośavādiṣu yogeṣvagamyāgamanādayo'satyasamudācārāḥ saṁprakāśitāḥ | lokaprasiddhiśca
trayo vedasya kartāro munibhaṇḍaniśācarāḥ |
iti alamatinirbandhena ||
nanu sarvajñatvaṁ vītarāgaditvena vyāptamiṣyate | tadviruddhaṁ ca rāgādiyogitvam, tatkāryaṁ ca vacanam | tadetad vyāpakaviruddhakāryabhūtaṁ vacanaṁ sarvajñābhāvaṁ sādhayati paramparayā viruddhatvāditi cet | na | rāgādīnāṁ vacasaśca kāryakāraṇabhāvāsiddheḥ | tathā hi vacanaviśeṣo rāgādikāryam, yo rāgeṇaiva janitaḥ, vacanamātraṁ vā |
tatra na tāvat prathamaḥ pakṣaḥ | tādṛśasya vacanasya niścayopāyāsaṁbhavāt | asabhyamaithunācāraprakāśakaṁ vacanaṁ tatkāryamiti cet | na | abhiprāyasya durlakṣyatvāt | virakto'pi raktavacceṣṭate, rakto'pi viraktavadityabhiprāyo durbodhaḥ | tataśca viśiṣṭavyavahārasya sāṁkaryeṇa na tatraikāntena rāgānumānaṁ yujyate | nāpi vacanamātraṁ rāgādikāryam | asaṁmukhībhūtarāgādayo'pi hi svābhimatadevatāstutividhāne mātrādigurujanasaṁbhāṣaṇādau ca vacanamātramuccārayantaḥ samupalabhyante | na ca yadyadabhāve bhavati tasya tatkāryatocyate, atiprasaṅgāt | rāgādiyogyatā tarhi vacasaḥ kāraṇam, tayā vinopalakhaṇḍalādau vacanasyādarśanāditi cenna | karaṇaguṇavaktukāmate hi vacanasya hetuḥ | tadabhāvādevopalakhaṇḍalādau nivartate, na rāgādiyogyatāyā abhāvāt | yadi kāraṇaguṇādisakalatadanyakāraṇabhāve'pi rāgādi yogyatā'bhāvānnotpadyate vacanamiti sidhyettasyāḥ kāraṇatvam | upalakhaṇḍalādau tu vaktukāmatā nāsti | tatkathaṁ tatkāraṇatvaṁ vacasāmiti | evaṁ tarhi vaktukāmataiva rāgo'stu | iṣṭatvānna kiñcid bādhitaṁ syāt, nāmni vivādābhāvāt | paramārthataḥ punarnityasukhātmātmīyadarśanākṣiptaṁ sāśravaviṣayaṁ cetaso'bhiṣvaṅgaṁ rāgamāhuḥ |
niṣpannasarvasampattervivakṣāpi na yujyata iti cet | adoṣo'yam, parārthatvādvivakṣāyāḥ | vītarāge'rthāsaṅgābhāvāt kathaṁ parārthāpi pravṛttiriti cet | na | āsaṅgamantareṇa karuṇayāpi pravṛtteḥ |
saiva rāga iti cet | iṣṭatvādadoṣaḥ |
rāgasya tu svarūpamuktam |
kāruṇikasyāpi niṣphalārambho na yukta iti cet | na | parārthasyaiva phalatvāt | iṣṭalakṣaṇatvāt phalasyeti yatkiñcidetat |
nanu nirvikalpasya bhagavataḥ kathaṁ tasyāmavasthāyāṁ karuṇāsaṁbhavaḥ | duḥkhavikalpaprabhavā hi karuṇetyanvayavyatirekābhyāmanyatvena niścitam |
tataśca kāraṇābhāvāt kathaṁ kāryasaṁbhava iti cet | na | yathā kumbhakāranivṛttāvapi svasantānamātrabhāvinī ghaṭādisthitistathotthāpakavikalpābhāve'pi sama(na) ntarapratyayabalādanālambanakaruṇāpravṝtteravāryatvāt | yadāhurguravaḥ
sattāropakṛto'pi bhāvanavaśāt kāṭhinyamāpattathā
śaithilye'pi yathāsya duḥkhahataye sāndrastathaiva śramaḥ |
utpāde tu phalasya hetuniyamo no tu prabandhasthitau
tasmād duḥkhadṛśaḥ kṣaye'pi vilasanmaitryādaye'smai namaḥ ||
etenaitadapi nirastaṁ yadāha kārikāyām
rāgādirahite cāsmin nirvyāpāre vyavasthite |
deśanānyapraṇītaiva syādṛte pratyavekṣaṇāt ||
nanu yadi nāmaivaṁ vaktṛtvaṁ sarvajñatvena sahāviruddhaṁ dehendriyabuddhyādiyogitvaṁ tu viruddhameva | sarvajñatāvyāpakavītarāgatvaviruddharāgādikāraṇatvāddehādīnām |
tataśca pratiṣedhyavyāpakaviruddhakāraṇopalambhāt sarvajñābhāva iti cet | ucyate | dehādīnāṁ hetutve'pi naiṣāṁ kevalānāṁ sahakārimātrāṇāmātmābhiniveśalakṣaṇopādānakāraṇavikalānāṁ rāgādijanakatvamityagamakā eva dehādayaḥ sarvajñābhāvasya | tasmāj jñeyatvādīnāmapyasāmarthyānna paraparikalpitānumānato'pi sarvajñābhāvaḥ |
nāpi svavikalpitaṁ śābdādikaṁ bhagavato bādhakam | tathā hi yadyapi teṣāṁ sati prāmāṇye'numāna evāntarbhāvaḥ, anantarbhāve cāprāmāṇyameveti sthūlaṁ dūṣaṇamasti, tathāpi tatprāmāṇyamabhyupagamyāpi brūmaḥ | yattāvat pauruṣeyavacanaṁ tadapramāṇameva bhavatām | na ca vaidikaṁ kiñcidvacanaṁ sarvanarāsarvajñatvapratipādaka mupalabhyate | pratyuta nimittanāmni śākhāntare sphuṭatarameva sarvajñaḥ pratipāditaḥ | tathā hi
sa vetti viśvaṁ na ca tasya vettā
ityādinā ca sarvajño vede pratipāditaḥ ||
nāpyupamānāttadabhāvaḥ sidhyati | tathā hi smaryamāṇameva gavādivastu purovartigavayādisādṛśyopādhi gavādyupādhi vā sādṛśyamupamānena pratīyata iti sthitiḥ | na ca sarvajñasantānavartīni cetāṁsi kenacit sarvajñenānubhūtāni yataḥ smaraṇena viṣayīkriyeran, paracittavitterayogāt ||
yat punaruktaṁ kumārilena
narān dṛṣṭvā tvasarvajñān sarvānevādhunātanān |
tatsādṛśyopamānena śeṣāsarvajñaniścayaḥ ||
tadapyayuktam, adhunātanasarvanarāsarvajñatvāniścayāt | niścaye cātmanyeva sarvajñatvābhyupagamaprasaṅgāt |
nāpyarthāpattirbādhikā | yato dṛṣṭaḥ śruto vā'rtho'nyathā nopapadyata iti adṛṣṭārthaṁparikalpanamarthāpattirucyate | na cāsarvajñatvamantareṇa sarvanareṣu kaścidartho dṛṣṭaḥ śruto vā nopapadyate yatastadarthāpattyā parikalpyeta | nanu saṁsārasya tāvadanāditvaṁ pramāṇena pratītam | tacca na sarvajñena jñāyate, tajjñānāvadheḥ parastādasattve'nāditākṣatiprasaṅgāt, tadanyathānupapadyamānaṁ sarvabhāvānāmanāditvaṁ sarvajñābhāvaṁ sādhayatīti cet |
ucyate | upayuktasarvajñāpekṣayā tāvadidamadūṣaṇam | tasyānāditvājñāne'pi upayuktasarvajñatvāvyāhateḥ | sarvasarvajñasyāpyabhāve sādhye'samartheyamarthāpattiḥ | tathā hi yathā saṁsārasyānāditve pūrvapūrvavastusattāyā anavadhitvaṁ tathā sarvajñajñānasyāpi pūrvapūrvavastusattāvyāpakatvenānavadhiprasaratā iti | ajñātasyaikasyāpi vastuno'navasthiteḥ | satyapi sarvajñe'nāditvamupapadyamānaṁ na sarvajñābhāvamākṣipati | tataścārthāpattirapi na sarvajñasya bādhikā |
na cābhāvapramāṇabādhyaḥ sarvajñaḥ | pramāṇapañcakanivṛttirabhāvapramāṇamiṣyate | tatra nivṛttiriti prasajyavṛttyā pramāṇānutpattimātramabhipretam, atha vā paryudāsavṛttyā vastvantaram, vastvantaramapi jaḍarūpaṁ jñānarūpaṁ vā, jñānamapi jñānamātram, ekajñānasaṁsargivastujñānaṁ veti vikalpāḥ |
tatra na tāvannivṛttimātrabhāvapramāṇamupapadyate | tatkhalu nikhilaśaktivikalatayā na kiñcit | yacca na kiñcit tatkathaṁ prameyaṁ paricchindyāt, tadviṣayaṁ vā vijñānaṁ janayet, pratītaṁ vā tatkathamiti sarvamandhakāranartanam | yathoktam
na hyabhāvaḥ kasyacitpratipattiḥ pratipattiheturvā | tasyāpi vā kathaṁ pratipattiriti |
nāpi vastvantaratāpakṣe jaḍarūpaḥ pramāṇābhāvaḥ saṁgacchate, tasya prameyaparicchedāyogāt | paricchedasya jñānadharmatvāt | nāpi jñānamātrasvabhāvo'bhāvaḥ | deśakālasvabhāvaviprakṛṣṭasyāpi tato'bhāvaprasaṅgāt | tadapekṣayāpi vijñānamātratvāt tasya | athaikajñānasaṁsargisvabhāvo'numanyate, tadā kṣatamabhāvapramāṇapratyāśayā, adhyakṣaviśeṣasyaivābhāvapramāṇanāmakaraṇāt | tasya cāsmābhirdṛśyānupalambhākhyasādhanatvena svīkṛtatvāt | dṛśyānupalambhaśca bhagavadabhāvasādhane'samartha iti pūrvamevāveditam |
kiṁ ca, kaḥ punarayaṁ pramāṇābhāvo'bhimato bhavatām | svapramāṇagaṇanivṛttiratha sarvaprāṇigaṇapramāṇanivṛttiḥ | tatra svapramāṇagaṇanivṛttirvyabhicāriṇī, tasyāṁ satyāmapi vyavahitasyārthasyāna pahnavatvāt | parapramāṇanivṛttistvasarvavido'siddhā | yadāha
sarvādṛṣṭiśca sandigdhā svādṛṣṭirvyabhicāriṇī |
vindhyādrirandhradūrvāderadṛṣṭāvapi sattvataḥ || iti ||
tadevaṁ nābhāvapramāṇato'pi sarvajñaniṣedha iti sthitam ||
nanu tathāpi sadvyavahārārthaṁ sādhakamapyasya na vidyate | tathā hi sarvavido'tīndriyatvāt na tāvadasmadādipratyakṣamasya sādhakam | yathā cāsmābhirasau nopalabhyate tathāsmajjātīyairapyapratyakṣasvabhāvaniyamāt | na cāyaṁ kālāntare'bhūditi ca kalpanā yujyate | yathā hi kālatvādidānīntanakālavaditi anenānumānena nirākartuṁ śakyate, na tathā sādhayitum |
kārikā
sarvajñakalpanā tvanyairvede vā'pauruṣeyatā |
tulyavat kalpyate yena tenedaṁsaṁpradhāryate ||
sarvajño dṛśyate tavannedānīmasmadādibhiḥ |
nirākaraṇavacchakyā na cāsīditi kalpanā || iti ||
nāpyanumānataḥ sarvajñasiddhiḥ | tatpratibaddhaliṅgāniścayāt |
kiṁ ca sarvajñasattāsādhane sarvo hetuḥ trayīṁ doṣajātiṁ nātivartate asiddhatvaṁ viruddhatvamanaikāntikatvaṁ ceti | tathā hi sarvajñe dharmiṇi kriyamāṇe na taddharmo hetuḥ siddhaḥ | tasyaiva dharmiṇaḥ sādhyatvenāsiddhatvāt | siddhau vā vaiyarthyaprasaṅgāt | asarvajñe dharmiṇi na sarvajñasiddhiḥ | hetoḥ sarvajñaviparītasādhanatvena viruddhatvāt | nāpi sarvajñāsarvajñadharmo hetuḥ | tasyānaikāntikatvāt | tasmānnānumānato'pi sarvajñasiddhiḥ |
kārikā
dṛṣṭo na caikadeśo'sti liṅgaṁ yo vānumāpayet | iti ||
nāpyāgamagamyaḥ | āgamo hi dvividhaḥ pauruṣeyo nityaśca | tatra pauruṣeyopyāgamaḥ tadīyo vā tatra pramāṇam, narāntarapraṇīto vā | na tāvattadīyaḥ | anyo'nyasaṁśrayāpatteḥ | tathā hyāgamasya sarvajñoktatve prāmāṇyam | asya ca prāmāṇye satyasmāt sarvajñasiddhiriti | narāntarapraṇītastu pramāṇatvenānabhimata evetyato'pi na sarvajñasiddhiḥ ||
kiṁ ca sarvajñapraṇītādvacanāt sarvajñasiddhau kimaparāddhaṁ svavacanena yenāto'pyasau na gamyeta | nāpi nityāgamagamyaḥ sarvajñaḥ, tathāvidhasya sarvajñapratipādakasya nityāgamasyābhāvāt | yaccopaniṣadādau sarvajñapratipādakavākyaṁ tasyānyārthatvaṁ draṣṭavyam | na ca nityavākyasyānityasarvajñatvapratipādakatvam, nirviṣayatvaprasaṅgāt |
kiṁ ca yadyaṅgīkṛto nityāgamaḥ, kiṁ sarvajñakalpanayā, nitya evāgamo dharme pramāṇaṁ bhaviṣyati |
kārikā
na cāgamena sarvajñastadīye'nyonyasaṁśrayāt |
narāntarapraṇītasya prāmāṇyaṁ gamyate katham ||
na cāpyevaṁ paro nityaḥ śakyo labdhumihāgamaḥ |
dṛṣṭaścedarthavādatvaṁ tatpare syādanityatā ||
āgamasya ca nityatve siddhe tatkalpanā vṛthā |
yatastaṁ pratipatsyante dharmameva tato narāḥ |
bṛhaṭṭīkāpi
na cāgamavidhiḥ kaścinnityaḥ sarvajñabodhakaḥ |
ityādi saptacatvāriṁśat ślokāḥ saprapañcametamarthaṁ pratipādayanti | tadevamāgamato'pi na sarvajñasiddhiḥ |
nāpyupamānapramāṇasamadhigamyaḥ | upamānaṁ hi sadṛśagrahaṇanāntarīyakapravṛttika masannikṛṣṭārthagocaram | yathā gavayagrahaṇadvāreṇa goḥ smaraṇam | na ca sarvajñasadṛśaḥ kaścidasti |
kārikā
sarvajñasadṛśaṁ kañcid yadi paśyema samprati |
upamānena sarvajñaṁ jānīyāmastato vayam ||
nāpyarthāpattitaḥ sarvajñasiddhiḥ | dṛṣṭaḥ śruto vārtho'nyathā nopapadyate iti adṝṣṭārthaparikalpanamarthāpattilakṣaṇam | na cātra pramāṇapratītaṁ kiñcid vastvasti yatsarvajñamantareṇānupapadyamānaṁ tatsattāmupanayet | tannārthāpattirapi sarvajñasādhanī |
na ca pramāṇapañcakābhāvasvabhāvādabhāvapramāṇādasya siddhiḥ, vastvabhāvasādhanatvādasya | pratyutāyamevāsyābhāvaṁ sādhayatīti pratipāditam | yadapīdaṁ kārikābṛhaṭṭīkayorekaṣaṣṭyā ślokaiḥ sarvajñasiddhaye bauddhasya sādhanamāśaṅkaya dūṣitaṁ tadapi ghṛṇākaramiti granthavistarabhayānna likhitam |
tathā hyetāni kila saugataiḥ sarvajñasādhanāya sādhanānyabhidhīyante sarvajño'stīti satyam,
sarvajñoktatvāt, dharmābhyupadeśakatvāt, buddhaḥ sarvajña iti cirapravṛttadṛḍhasmṛteḥ, prathamataramaśeṣaśiṣyajanavargasyānekavidhacittacaittādiparijñānāt, sakalapadārtharāśitattvopadeśāditi ||
tasmāt sthitametat nātīndriyadarśī sākṣādasti, api tu nityavacanadvāreṇaiva tasya darśanamiti | tadevaṁ sarvathā sarvajñasādhakapramāṇāsabhavādayukto bauddhānāṁ sarvajñe sadvyavahāra iti ||
atrocyate | anumānādanyato'siddhau siddhasādhanam | anumānādapītyasiddham, anumānasya pūrvamuktatvāt | tatpratibaddhaliṅgāniścayādityādidūṣaṇaprabandho'pi prativyūḍha ityupayuktasarvajñastāvat trailokyālokaḥ siddhaḥ |
sarvasarvajñapakṣe'pīdaṁ sādhanam |
yatpramāṇasaṁvādiniścitārthavacanaṁ tatsākṣātparamparā(vā) tadarthasākṣātkārijñānapūrvakam |
yathā dahano dāhaka iti vacanam |
pramāṇasaṁvādi niścitārthavacanaṁ cedam |
kṣaṇikāḥ sarvajñasaṁskārā ityarthataḥ kāryahetuḥ | nāsyāsiddhiḥ, sarvabhāvakṣaṇabhaṅgaprasādhanādasya vacanasya satyārthatvāt | nāpi virodhaḥ, sapakṣe bhāvāt | na cānaikāntikaḥ, vacanamātrasya saṁśayaviparyāsapūrvakatve'pi pramāṇaniścitārthavacanasya sākṣātpāramparyeṇa tadarthasākṣātkārijñānapūrvakatvāt | anyathā niyamena pramāṇasaṁvādāyogāt ||
ayaṁ ca bhāṣyakārīyaḥ sarvasarvajñaprasādhakaprayogaḥ paṇḍitajitāribhiḥ prapañcita iti tata eva pracayato'badhārya iti |
duarvāraprativādivikramamanādṛtya pramāprauḍhitaḥ
sarvajño jagadekacakṣurudagādeṣa prabhāvo'tra ca |
saṁbuddhasthitimedinīkulagirerasmadguroḥ kintvayaṁ
saṁkṣepo mama ratnakīrtikṛtinastadvistaratrāsinaḥ ||
viśvamastu śubhādasmād yathecchaṁ ratimanmathaḥ |
mañjuvajraśca paryante tatpādaṁ satphalapradam ||
ahañca mañjuvajraḥ syāṁ mañjughoṣo'tha mañjuvāk |
mañjuśrīrva(ā) dirāṇmañjukumāro jinadhūrdharaḥ ||
||sarvajñasiddhiḥsamāptā ||
|| 2 ||
|| īśvarasādhanadūṣaṇam ||
oṁ namastārāyai |
sūktaratnāśrayatvena jitaratnākarādidam |
gurorvāgambudheḥ smartuṁ kiñcidākṛṣya likhyate ||
rītiḥ sudhānidhiriyaṁ sattame madhyavartini |
vidveṣiṇi viṣajvālā kiñcijjñe tu na kiñcina ||
ihaite naiyāyikādayo vivādapadasya kṣitidharādeḥ svarūpopādānopakaraṇasaṁpradānaprayojanavibhāgapravīṇaṁ sarvajñatādiguṇaviśiṣṭaṁ puruṣaviśeṣamicchanti | yadāhuḥ
eko vibhuḥ sarvavidekabuddhi -
samāśrayaḥ śāśvata īśvarākhyaḥ |
pramāṇamiṣṭo jagato vidhātā
svargāpavargārthibhirarthanīyaḥ || iti ||
sa ca kathaṁ sidhyatīti paryanuyuktāḥ sādhanamidamācakṣate |
vivādādhyāsitaṁ buddhimaddhetukam |
kāryatvāt |
yat kāryaṁ tadbuddhimaddhetukam | yathā ghaṭaḥ |
kāryaṁ cedam |
tasmād buddhimaddhetukamiti |
hetoḥ parokṣārthapratipādakatvamanubhūteṣu hetvābhāseṣu na śakyamāvedayitum | hetvābhāsāśca pañca | yathoktam
savyabhicāraviruddhaprakaraṇasamasādhyasamātītakālā iti |
tatra na tāvadayaṁ sādhyasamo hetuḥ | asiddho hi sādhyasamaḥ kathyate | sa ca saṁkṣepato vibhajyamāno dvidhā vyavatiṣṭhate | āśrayāsiddhatvād vā'siddho yathā surabhi gaganāravindamaravindatvāditi| satyapi cāśraye pramāṇena saṁbandhāsiddherasiddho yathā anityaḥ śabdaḥ sāvayavatvāditi | na cābhyāṁ prakārābhyāṁ prastutasya hetorasiddhirasti | kṣmāruhādau dharmiṇi pramāṇasamadhigate kāryatvasya sādhanasya pramāṇapratītatvāt | cirotpannaparvatādau ca dharmiṇi kāryatvaṁ sāvayavatvena hetunā boddhavyam | tad yathā
vivādapadaṁ kāryam |
sāvayavatvāt |
yatsāvayavaṁ tat kāryam | yathā vastram |
tathā cedam |
tasmāt kāryamiti |
nanu sāvayavatvena hetunā dravyāṇāmeva kāryatvaṁ sidhyati | na tu tatsamavetānāṁ guṇakarmādīnām | teṣāmavayavasaṁbandhābhāvāditi cet | satyam | teṣāṁ kāryaguṇāditvena hetvantareṇa kāryatvamadhigantavyam | tathā hi
janmabhājo vivādādhyāsitanityetarasamavāyino guṇādayaḥ |
kāryaguṇāditvāt |
yo yaḥ kāryaguṇādiḥ sa sarvastathā, yathā ghaṭādirūpādiḥ |
tathā caite |
tasmājjanmabhājaḥ | iti |
kāryatvaṁ ca na svakāraṇasamavāyaḥ, sāmānyaviśeṣo vā boddhavyaḥ, yenāsya pradhvaṁsāvyāpakatvād bhāgāsiddhatā syāt, kiṁ tu kāraṇādhīnasvarūpamātram | tacca śabdādiṣviva pradhvaṁsādāvapi pratyakṣeṇādhigatamiti na tāvadayamasiddho hetuḥ | nāpi viruddhaḥ | tathā hi yo vipakṣa eva vartate sa khalu sādhyaviparyayavyāpteḥ sādhyaviruddhaṁ sādhayan viruddho'bhidhīyate | yathā nityaḥ śabdaḥ kṛtakatvāditi | na cāyaṁ tathā, prasiddhakartṛkeṣu ghaṭādiṣu sapakṣeṣu sadbhāvadarśanāt |
nanu buddhimatpūrvakatve sādhye siddhasādhanam | abhimataṁ hi pareṣāmapi karmajatvaṁ kāryajātasya, karmaṇaśca cetanātmakatvāt, cetanāhetukatvādvā | taddhetukatvaṁ ca jagataḥ | sarvajñapūrvakatve tu sādhye vyāptiḥ svapne'pi nopalabddhā | dṛṣṭāntaśca sādhyahīnaḥ, kulālādīnāmasarvajñatvāt | viruddhatā ca hetorasarvajñapūrvakatvenaiva kumbhādau kāryatvasya vyāpterupalabdheḥ | na copalabdhimatpūrvakatvamātraṁ sādhanaviṣayaḥ, tadviśeṣasya tu sarvajñapūrvakatvasyātadviṣayasyāpi tataḥ siddhiriti sāmpratam | tathā hi yadyasau viśeṣo na sādhanaviṣayaḥ kathamatastatsiddhiḥ, siddhaṁ vā kathamaviṣayaḥ, viṣayaścet kathamananvayadoṣaṁ na spṛśediti cet |
ucyate | sāmānyamātravyāptāvapi antarbhāvitaviśeṣasya sāmānyasya pakṣadharmatāvaśena sādhyadharmiṇyanumānāt viśeṣaviṣayamanumānaṁ bhavatyeva | itarathā sarvānumānocchedaprasaṅgāt | tathā hi vahnayanumānamapi na sāmānyamātraviṣayam, tasya prāgeva siddhatvāt | nāpi tadviśiṣṭagirigocaram vahnitvasāmānyasya tatsambandhābhāvena tadviśeṣaṇatvānupapatteḥ | itarathā gotvasamavāyādiva gāvaḥ śābaleyādayaḥ parvato'pi vahnitvasamavāyād vahniḥ prasajyeta | astyeva girervahnitvena saṁyuktasamavāyaḥ saṁbandha iti cet | tarhi nāpratipadya parvatasaṁyuktaṁ vahniviśeṣamasau śakyapratipattiriti vahniviśeṣasyāpyananumānam | tathā cānanvayadoṣaprasaṅgaḥ | indriyānumāne'pyayameva nyāyo draṣṭavyaḥ, yathendriyalakṣaṇakaraṇaviśeṣasiddhiḥ | tathā hi tatrāpi nendriyakaraṇikā kācit kriyopalabdhā | na khalu cchidādyāḥ kriyā indriyasādhanā, vraścanādīnāmanindriyatvāt | na ca vraścanādisādhanā saṁbhavati rūpādiparicchittilakṣaṇā kriyā | tasmād yathā kriyātvasāmānyasya karaṇamātrādhīnatvavyāptatve pakṣadharmatāvaśādindriyalakṣaṇakaraṇaviśeṣasiddhistathehāpi satyapi kāryatvasyopādānopakaraṇasaṁpradānaprayojanajñakartṛmātravyāptatve'pi vivādādhyāsiteṣu pakṣadharmatāvaśādupādānādyabhijñasāmānyasyākṣiptaviśeṣasyaiva siddhiḥ | anyathā sāmānyasyāpi vyāpakābhimatasya na siddhiḥ syāt, nirviśeṣasyāsaṁbhavadviśeṣasya vā tasyānupapatteḥ | asarvajñasya cātrādṛṣṭādibhedavijñānarahitasyādhiṣṭhātṛbhāvāsaṁbhavāt sarvajñātmaka eva viśeṣo balādāpatati |
nanūpādānādyabhijñakartṛ mātreṇevāsarvajñatvadehitvādibhirapi vyāptiraśakyaparihārā, vyabhicārādarśanasya samānatvāditi cet | na sarvajñatvāsarvajñatvayordehitvādehitvayorvā kāryotpattāvanupayogāt | na hi sārvajñyaṁ kartṛṇāṁ yogyatāmupasthāpayati, asarvajñebhyaḥ kumbhakārādibhyaḥ kumbhādīnāmaprasavaprasaṅgāt | nāpyasārvajñyaṁ kumbhakārādeva keyūrādīnāmapyutpattiprasaṅgāt | tathā na dehitvaṁ kāryotpattāvupayogi kumbhakārādeva keyūrādīnāmutpattiprasaṅgāt | nādehitvaṁ kumbhakārād ghaṭādīnāmanutpādaprasaṅgāt | tataśvopādānādyabhijñapuruṣapūrvakatvameva kāryatvasya vyāpakam | tadeva ca buddhimatpuruṣapūrvakatvaśabdavācyam | tena yadyapi buddhimatpūrvakatvamātraṁ vyāptiviṣayastathāpi tadviśeṣasya sarvajñatvasya pakṣadharmatābalāt pratilambha iti viśeṣaviṣayamanumānam | na coktadoṣaprasaṅgaḥ, tasya sādhyadṛṣdāntayordharmavikalpādutkarṣāpakarṣalakṣaṇaparyanuyogasya sarvānumānasādhāraṇyenānumānamātraprāmāṇyapratikṣepahetutvāt |
etena yaduktaṁ kaṇikāyāṁ yadi kulālādīnāṁ katipayopakaraṇādijñānaṁ, na samastopakaraṇādijñatā, tarhi tenaiva nidarśanena īśvarasyāpi tadupakaraṇādimātrajñānam | tanmātrajñāne na sarvajñatāsiddhiḥ | katipayajño hi tathā sati syāt | na vā tanmātrajñānamapīśvarasya bālādivadityāha | vālonmattādīnāṁ svakāryaprayojanāparijñāne'pi nirabhiprāyāṇāṁ tatra tatra pravṛttidarśanāt | na ca kulālādayo nidarśanam na vālādaya ityatra niyamaheturastīti tannirastam ||
īśvarasya hi katipayātīndriyopakaraṇādijñāne tatkāraṇasya sarvatra samānatvādaśeṣopakaraṇādijñatāyā durvāratvāt | kāraṇaṁ ca tajjñāne sattāmantareṇa nānyat, dharmādharmādīnāṁ laukikapratyāsattihetūnāṁ tatrāsaṁbhavāt | kāraṇābhede ca kāryābhedaḥ | anyathā katipayātīndriyajñānamapi na syāt | yathā hi kulālādistulyadarśanasāmagrīkeṣu nākiñcijjñāḥ tathātīndriyopakaraṇādiṣvapīśvaraḥ , sāmarthyasyāviśeṣāt | na ca bālonmattādinidarśanena katipayopakaraṇajñatāniṣedho yuktaḥ, bījadṛṣṭāntena buddhimanmātrasyāpi niṣedhābhidhānaprasaṅgāt | tasmād yathopādānādyabhijñasyāpi saṁbhavād bījādibhirna vyabhicārābhidhānam, tathā bālonmattādibhirapīti kulālādīnāmeva dṛṣṭāntatā yuktimatī, upādānādyabhijñabuddhivanmātrakāryatvayoḥ sādhyasādhanayostatra prasiddhatvāt | tathā jñānavadīśvarasya cikīrṣāprayatnaunityāvityatrāpi |
yadabhihitam - nityau cet kimīśvarasya jñānena cikīrṣāprayatnopayoginā, tayornityatvāt, svotpādopayogānapekṣaṇādityādi | tadapyasāram | ajñātakartṛtvānupapatteḥ | jñānaṁ hi yatra cikīrṣāprayatnāvanityau tatra tāvupasthāpayadupakaraṇādikamupadarśayati | yatra tu tau nityau tatropakaraṇādikamupadarśayadapi saphalam | tasmāt satyapi cikīrṣāprayatnayornityatve saphalamīśvarajñānaṁ sākṣātkāryotpattāvanupayogyapi | ata eva ca so'yamīdṛśo viśeṣo vicārāsahaḥ kathaṁ pakṣadharmatābalādapi sādhyadharmiṇyupasaṁhriyata ityādirapi pralāpa eva | īśvarajñānasyāvyāhatau sarvajñatāviśeṣasya durvāratvāt |
yadabhihitam -prekṣāvatāṁ pravṛttiḥ prayojanavattayā vyāptā | na ceśvarasya prekṣāvato jagannirmāṇe prayojanamutpaśyāmaḥ, prāptanikhilaprāpaṇīyasya prāptavyābhāvāt | tadapi sāvadyam, tadabhiprāyasya durvodhatvāt, prayojanābhāvāsiddheḥ, vyāpakānupalabdheḥ, sandigdhatvāt | vicitrā hi puruṣamātrasya cetovṛttiḥ prāgeva viśvasya kartuḥ | prāptanikhilaprāpaṇīyasyāpi karūṇayāpi parārthapravṛttaḥ saṁbhāvyamānatvāt | na cāsya narakādinirmāṇapravṛttiḥ kāruṇikatāmupahanti, pratyuta pituḥ putragaṇḍapāṭanavṛttirivālpaduḥkhadānena prabhūtadāruṇaduḥkhāpanayanāt karuṇātiśayameva gamayati | prekṣāvatāmivāsyāpi niyatasthirapravṛttisiddheḥ prayojanānumitireva nyāyaprāptā ||
yaccedamudīritam-yadi hi sarvakāryāṇāmekaḥ kartā syāt tato'jñasya tattvānupapatteḥ sarvajñatā syāt | atha punarekaikaṁ kāryamekaikena kartrā janyata iti yo yajjanayati sa tatkāraṇamātrajña eva na tu sarvajña iti |
atrocyate | kāryaliṅgāviśeṣādekaḥ kartā saditi jñānāviśeṣāt sattaikatvavat | kutaścilliṅgādanumitasya vastuno nānātvasya liṅgāntarānumeyatvāt, nānātvamupapādayituṁ pramāṇāntaraṁ vaktavyam | yathātmanānātvamavasthāpayadbhiḥ sukhādi (bhirnānātva) vyavasthāpanamucyate | na ceha karturanekatvādhigame pramāṇāntaramasti | ekatve tu na pramāṇāntaramanveṣṭavyam, ekasya karturabhāve bahūnāṁ vyāhatamanasāṁ svātantreṇa parasparavirodhena mithaḥ svānukūlābhiprāyānavabodhena yugapatkāryānutpatiḥ, utpannasya vā vilopādiprasaṅgaḥ syāditi | ekatve tu siddhe sarvajñatāsiddhiravirodhinī | na ceścarasya sakalakṣetrajñasamavāyidharmādharmajñānakāraṇābhāvena tadajñānam, tatsamavetānāṁ jñānacikīrṣāprayatnānāṁ nityatvāt | na ca buddhitannityatvayoḥ kaścidvirodhaḥ | na ca buddheranityatāyāstatra tatropalabdherīśvarabuddherapi tathātvaṁ yuktam, rūpādīnāmapyanityānāṁ tatra tatropalabdhestoyādiparamāṇusamavetānāmapi rūpādīnāmanityatvaprasaṅgāt | parapuruṣasamavetadharmādharmādhiṣṭhānamapyasya yuktameva, saṁyuktasaṁyogisamavāyasya sambandhasya sadbhāvāt | saṁyuktāḥ khalvīśvareṇa paramāṇavaḥ, taiśca kṣetrajñāḥ, tatsamavetau ca dharmādharmāviti ||
tadevaṁ kaṇikāyāṁ vācaspaterīśvaradūṣaṇaṁ yathāsāramutthāpya vyudastamasmābhiḥ | aparaṁ ca busaprāyamanabhyupagamaprasiddhasiddhāntagrastamiha granthavistarabhayānna likhitam | tadevamabhimatasyaiva sarvajñatālakṣaṇasya viśeṣasya siddhernaiṣa viśeṣaviruddho hetuḥ | nāpi karmabhiḥ siddhasādhanamiti sthitam ||
na cānaikāntikaḥ | sa hi bhavannasādhāraṇo vā syāt, yathā nityā pṛthvī gandhavatvāditi; anupasaṁhāryo vā, yathā sarvaṁ nityaṁ prameyatvāditi; sādhāraṇo vā yathā nityaḥ śabdaḥ, asparśavattvāditi |
tatra na tāvadādimau pakṣau, sapakṣasadbhāvadarśanena pratikṣiptatvāt | nāpyantimaḥ, adhigatakartṛnivṛttervyomādervipakṣād vyāvṛtterupalabdheḥ |
nanu puruṣavyāpāramantareṇa tṛṇādīnudayamānānavalokayan lokaḥ kāryamātraṁ puruṣapūrvakamiti vyāptimeva na pratipadyata iti cet | evaṁ tarhi prasiddhānumānasthitirapi dattajalāñjaliḥ | tatrāpi hi vyāptipratītikāla eva vyāghrādiparyākulātidurgapradeśe vahnivyāpāramantareṇa dhūmaṁ puruṣavyāpāraṁ vinā pūrvaṁ siddhaṁ ghaṭaṁ vā vilokayan loko dhūmamātraṁ vahnipūrvakaṁ ghaṭamātraṁ vā puruṣapūervakamiti vyāptimeva na pratipadyata iti vaktuṁ śakyatvāt |
tatra vahnipuruṣayordeśakālaviprakṛṣṭatvādapratikṣepa iti cet | yadyevaṁ tṛṇādāvapi puruṣasya svabhāvaviprakṛṣṭatvādapratikṣepa iti sarvaṁ samānamanyatrābhiniveśāt | puruṣavyāpārapūrvakatā tāvanna pratīyate tṛṇādīnām | sā ca puruṣasyādṛśyatvādasattvād vā na pratīyatām, kimanena vicāritena | sarvathā kiñcitkāryamapūrvapuruṣapūrvakamapaśyanna vyāptiṁ kāryamātrasya puruṣeṇa kaścit cetanāvānavagacchatīti cet | yadyevaṁ vahnimātrapūrvakatā tāvanna pratīyate dhūmasya, puruṣamātrapūrvakatā ca ghaṭasya | sā ca vahnerdeśaviprakṛṣṭatvādasattvād vā puruṣasya kālaviprakṛṣṭatvādasattvād vā na pratīyatām, kimanena vicāritena | sarvathā dhūmamātraṁ vahnivyāpārapūrvakamapaśyan ghaṭamātraṁ vā puruṣapūrvakamapaśyannavyāptimeva dhūmasya vahnimātreṇa ghaṭasya puruṣamātreṇa vā kaściccetanāvānadhigacchatītyapyucyamānaṁ na vaktraṁ vakrīkaroti | tat kimanena prasiddhānumānāpalāpinā jātyuttareṇa ||
syādetat | na sapakṣāsapakṣayordarśanādarśanamātreṇāvyabhicāraniścayaḥ, atadātmano'tadutpatteścāvyabhicāraniyamābhāvāt | tadidaṁ kāryatvaṁ sandigdhavipakṣavyāvṛttikatvenāsādhanam |
atrocyate | nāsti vipakṣāddhetorvyāvṛttisandehaḥ, dhūmānalayoriva kāryabuddhimatorupalambhānupalambhasādhanasya kāryakāraṇabhāvasya siddhatvāt |
kāryaviśeṣasyaiva tadutpādasiddhirna kāryasāmānyasya, yathā dhūmādivartino vastutvādernānalādijanyatvaniścaya iti cet | na | viśeṣahetvabhāvāt | upalambhānupalambhayostadutpattisādhanatveneṣṭayoraviśeṣāt kāryaviśeṣasyeva kāryasāmānyasya prabodhāśrayāyattatāsiddheḥ | yathā hi kāryaṁ vastrādyupādānavad dṛṣṭam, kāryāntaramapyadṛṣṭopādānamupādānavat kāryatvādyupasthāpyate tathā tadeva kāryaṁ vastrādi dṛṣṭakartṛkamityadṛṣṭakartṛkamapi kāryatvāt kartṛmadvyavasthāpyate | upādānasyeva karturapikāryeṇānukṛtānvayavyatirekatvāt | tanmātranibandhanatvācca sarvatra kāryakāraṇavyavahārayoḥ | tasmād yathā kāryaṁ ca syānnirupādānaṁ ceti na śakyamāśaṅkitum, kāryamātrasyopādānamātrādutpādasiddheḥ tathā kāryaṁ ca bhavedakartṛkaṁ ceti nāśaṅkanīyam, kāryamātrasya kartṛmātrādutpādasiddheraviśeṣāt ||
nanu brūyā nāma kiñcit | tathāpi na kāryamātrād buddhimadanumānam, api tu kāryaviśeṣādeva | yaddarśanādakriyādarśino'pi kṛtabuddhiḥ syāt | na cānapekṣitatattvānugamācchabdamātrasāmyāt sādhyasiddhiryuktā | gośabdavācyatāmātreṇa vāgādīnāṁ viṣāṇitvānumitiprasaṅgāditi cet | tadetat khasthottaramanuttarārham, kāryasāmānyasyaiva vyāptiprasādhanāt | api ca kā punariyaṁ kṛtabuddhiḥ, kimapekṣitaparavyāpārāvasāyo'tha puruṣakṛtametaditi pauruṣeyatvaniścaya iti |
yadyādyaḥ pakṣaḥ sa kathaṁ kṣityādiṣu nāsti, kāraṇavyāpārātmalābhalākṣaṇasya kāryatvasya kumbhādivat kṣityādiṣvaviśeṣāt | atha puruṣeṇa kṛtamiti pauruṣeyatvaniścayaḥ kṛtabuddhirabhimatā, tadāpi tādṛśī kṛtabuddhiḥ kasya nāstīti vaktavyam | kiṁ kāryatvāditi hetoravinābhāvavedina āhosvit tadviparītasya | nādyaḥ pakṣaḥ | avinābhāvavedinaḥ sādhyāpratipatterayogāt | atha tadviparītasya sādhyabuddhirna bhavatīti kṛtabuddhihetukatvamavanitanumahīruhādiṣu nāstīti buddhimato'numānaṁ pratikṣipyate |
nanvevaṁ sati sarvānumānoccheda syāt | sarvahetūnāmagṛhītāvinābhāvaṁ prati agamakatvāt | tasmānna kṛtabuddhihetutvaṁ viśeṣaḥ | bhavatu vā kaścidanirūpitarūpo viśeṣastathāpi kimanena | kāryamātrasyaiva dhūmamātrasyeva vyāptipratīteḥ | na ca kāryatvena hetunā saha mṛddhikārasya samakakṣatā | tasya svasādhyena dṛśyakumbhakāreṇa saha vyabhicārasya śataśo darśanāt | kāryatvasya tu dṛśyādṛśyasādhāraṇena buddhimanmātreṇa tadyogāditi nāyamanaikāntikaḥ |
nāpi prakaraṇasamaḥ, apratipakṣatvāt | na hyasya pratipakṣopasthāpakaṁ dharmāntaramasti | yathā nityaḥ śabdo vastutve satyanupalabhyamānanityadharmatvādityasya, anityaḥ śabdo vastutve satyanupalabhyamānanityadharmatvāditi pratipakṣakṛtaṁ dharmāntaramasti | na cedaṁ bādhakaṁ vaktavyam | neśvarakartṛkaṁ jagat | vastutvasattvādityādi | īśvarakartṛkatvasya vastutvāditi virodhābhāvāt | iti gāyaṁ prakaraṇasamo'pi |
na ca kālātyayāpadiṣṭaḥ pratyakṣānumānāgamairbādhitaviṣayasya tathābhāvāt | asya ca tairavirodhāt | tatra pratyakṣaviruddhaḥ, anuṣṇastejo'vayavī kṛtakatvāt | anumānaviruddhaḥ, sāvayavāḥ paramāṇavo mūrtatvāt | āgamaviruddhaḥ, śuci na(ra) śiraḥ kapālaṁ prāṇyaṅgatvāditi | tatra na tāvadayaṁ pratyakṣaviruddhaḥ, sādhyaviparyayasya pratyakṣāviṣayatvāt | nāpyanumānaviruddhaḥ, dharmigrāhiṇānumānenābādhitaviṣayatvāt | na cāgamaviruddhaḥ, āgamena sādhyaviparya(ya) syāparicchedāt | saugatādyāgamairviparītaparicchedāditi cet | na, teṣāṁ kṣaṇikatvādyarthavisaṁvādopalambhena prāmāṇyābhāvāt | vedāgamo'pi bādhakatvena nāśaṅkanīyaḥ,
sahasraśīrṣā puruṣaḥ
ityādinā tatra kartureva pratipādanāt | tathābhūtapuruṣātiśayapūrvakatvābhāve satyaprāmāṇyācceti nāyamatikrāntakālo hetuḥ | tadevamapanītahetvābhāsavibhramādataḥ sādhanādupādānādyabhijño buddhimānabhimataḥ kartā sidhyati | sa eva bhagavānasmākamīśvara iti sthitam ||
tathāsya siddhaye śaṅkaraḥ sādhanamidamabhipraiti -
jagadetat prabodhāśrayāyattaprasavamabhilāṣaprītiparamāṇumūrtyādhāraparatvāparatrvānumeyasāmānyasamavāyāntyaviśeṣata-dekārthasamavetaparimāṇaikatvapṛthaktvagurutvasnehāpārthivarūparasasparśāpyadravatvāmūrtasaṁyoga-taditaretarābhāvānutpattirūpārūpamasmadādivinirmitetarat |
acetanopādānatvāt |
yaditthaṁ tat tathā, yathā kalasaḥ |
tathā cedam |
tasmādidamapi tatheti |
asyāyamarthaḥ | jagaditi dharmī | prabodhāśrayāyattaprasavamiti sādhyam | abhilāṣetyādi anutpattirūpārūpaparyantena dharmiviśeṣaṇenākāśādinityavargaparihāraḥ | asmadādivinirmitetaradityanenāpi dharmiviśeṣaṇena prasiddhakartṛkaghaṭādiparihāraḥ | abhilāṣaśca prītiśca paramāṇumūrtiśca | āsāmadhāraḥ ākāśa ātmā paramāṇuḥ | paratvāparatvānumeyau dikkālau | sāmānyādayastu yathāprasiddhā grahītavyāḥ |
tathā narasiṁhaḥ prāha -
vijñānādhārādhīnajanma(a) janmāvacchinnātmobhayavādyavivādāspadapuruṣapūrvakavyatireki bhāvānubhāvi prameyajātam |
utpattimattvāt |
yad yadākhyātasādhanasambandhi tattaduktasādhyadharmādhikaraṇam | yathā vāsaḥ |
tathā cedam |
tasmādidamapi tatheti |
asyāyamarthaḥ | prameyajātaṁ dharmi | vijñānādhārādhīnajanmeti sādhyam | ajanmāvacchinnātmeti dharmiviśeṣaṇam | etenākāśādinityavargaparihāraḥ | ubhayavādyavivādāspadapuruṣapūrvakavyatirekītyanenāpi prasiddhakartṛkaghaṭādiparihāraḥ | bhāvānubhāvīti vasturūpam | etena pradhvaṁsādiparihāraḥ | yad yadākhyātasādhanasaṁbandhīti vyāptivacanaṁ yaddharmirūpaṁ kathitasādhanayogītyarthaḥ |
trilocanastu vyatirekiṇamimaṁ prayogamāha -
sarvaṁ kāryaṁ prabodhavaddhetukam |
utpattidharmakatvāt |
yannityaṁ dṛṣṭamabodhavaddhetukaṁ tasyākāśādestathotpattirnāstīti dṛṣṭam |
utpattidharmakaṁ ca pakṣīkṛtamasmadādivinirmitetarat |
tasmād bodhavaddhetukamiti |
punardvyaṇukeśvarasiddhau trilocana eva prāha -
vivādāspadībhūtaṁ dvitvamātmotpattau kasyacidekaikaviṣayāṁ buddhimapekṣate |
dvitvasaṁkhyātvāt |
yad yad dvitvaṁ tat tathā | yathā dve dravye |
tathā cedaṁ dvayaṇukagataṁ dvitvam |
tasmāttatheti |
yasya cātra buddhirapekṣyate sa bhagavānīśvaraḥ ||
tathā ca vācaspatiḥ pramāṇayati -
vivādāṣyāsitatanutarugirisāgarādayaḥ upādānādyabhijñakartṛkāḥ |
kāryatvāt |
yadyat kāryaṁ tattadupādānādyabhijñakartṛkam | yathā prāsādādi |
tathā va vivādādhyāsitāstanvādayaḥ |
tasmāttatheti |
evaṁ sthitvā sthitvā pravṛttidharmakatvāt, sanniveśavattvāt, arthakriyākāritvādityādayo hetavaḥ kathitapañcāvayavakrameṇa boddhavyā iti |
tadetaddurmativispanditaṁ jagadandhīkaraṇaṁ na satāmupekṣitumucitamiti kiñciducyate | iha khalu buddhimatkāryamātrayoḥ sādhyasādhanayoḥ sarvopasaṁhāravatī vyāptistāvadavaśyaṁ grahītavyā | anyathā gamyagamakabhāvāyogāt | sā ca gṛhyamāṇā kiṁ kāraṇakāryamātrayoriva viparyayabādhakapramāṇabalād grāhyā | yadvā'gnidhūmayoriva viśiṣṭānvayavyatirekagrahaṇapravaṇaviśiṣṭapratyakṣānupalambhābhyāṁ boddhavyā | uta svavyavasthayā sapakṣāsapakṣayorbhūyodarśanādarśanābhyāṁ pratyetavyā | āhosvit sapakṣāsapakṣayoḥ sakṛddarśanādarśanābhyāṁ jñātavyeti catvāro vikalpāḥ |
na tāvadādyaḥ pakṣaḥ | sādhyaviparyaye buddhimadabhāve kāryatvasāmānyasya sādhanasya bādhakapramāṇābhāvāt | nanu bādhakapramāṇābhāvo'siddhaḥ | tathā hīdaṁ kāryatvaṁ yathā buddhimatā vyāptamiṣyate tathā deśakālasvabhāvaniyatatvenāpi, kādācitkakāraṇasannidhimattayāpi, sāmagrīkāryatvenāpi vyāptamupalabdham | sa ca deśādi niyamaḥ kādācitkakāraṇasannidhiḥ sāmagrī vā buddhimatpūrvikā siddhā | yadi punaracetanāni cetanānadhiṣṭhitāni kāryaṁ kuryuḥ tato patra kvacanāvasthitāni janayeyuriti na deśakālasvabhāvaniyataprasavaṁ kāryamupalabhyeta |
hetusamavadhānajanmatayā na kāryaṁ pratyekaṁ kāraṇairjanyata iti cet | samavadhānameva tu kāraṇānāṁ kutaḥ | kādācitkaparipākādadṛṣṭaviśeṣāditi cet | nanvayamacetanaḥ kathaṁ yathāvat kāraṇāni sannidhāpayet | no khalu kvacidavasthitāni daṇḍādīni vinā kumbhakāraprayatnamadṛṣṭaviśeṣavaśādeva parasparaṁ sannidhīyante | sannihitāni vā kāryāya prabhavantīti buddhimatā deśakālasvabhāvaniyamasya kādācitkakāraṇasannidheḥ sāmagryāśca vyāptisiddhiḥ | buddhimadabhāve caiṣāṁ vyāpakānāṁ nivṛttau nivartamānaṁ kāryatvaṁ buddhimatpūrvakatvena vyāpyata iti pratibandhasiddhaye vyāpakānupalambhatrayamupanyastam | tathā ca na kāryaṁ buddhimatparityāgāt ahetukameva bhavatīti saṁbhāvyam, deśakālasvabhāvaniyamābhāvaprasaṅgāt | nāpi buddhimato'nyasmādeva bhavatīti śaṅkanīyam, sakṛdapyutpādābhāvaprasaṅgāt | na cānyasmādasmādapi bhavatīti saṁbhāvyam, aniyatahetutve'hetutvaprasaṅgāt | tathā buddhimantamantareṇācetanena karaṇe sarvadā kriyāyā avirāmaprasaṅgaścetyapi viparyayabādhakamatiprasaṅgacatuṣṭayaṁ vyāptiprasādhakamiti kāryatvasya hetupūrvakatvamiva buddhimatpūrvakatvamapyavāryamiti cet |
atrocyate | sidhyatyevedaṁ manorājyaṁ yadi deśakālasvabhāvaniyamasya kādācitkakāraṇasannidheḥ sāmagryāśca buddhimatpūrvakatvena vyāptiḥ sidhyati | kevalametadeva durāpam | buddhimadabhāve'pi hi svahetubalasamutpannasannidhe(ḥ) pratiniyatadeśakālaśaktinā''cetanenāpi sāmagrīlakṣaṇakāraṇaviśeṣeṇa kriyamāṇāni deśakālasvabhāvaniyamakādācitkakāraṇasannidhisāmagrīkāryatvāni yujyanta iti sandigdhāsiddhā vyāpakānupalabdhayaḥ ||
buddhimadabhāve samavadhānameva kuta iti cet | tadapi cetanānadhiṣṭhitayathoktācetanasāmagrīviśeṣādeva | so'pi tādṛśādityanādyacetanasāmagrīparamparāto'pideśādiniyamasaṁbhāvanāyāṁ nāvaśyaṁ buddhimadapekṣā | ghaṭāderdeśakālasvabhāvaniyamaḥ kādācitkakāraṇasannidhiśca, sāmagrī ca buddhimatpūrvikā dṛṣṭā ityaparopi deśakālasvabhāvaniyamādistathaiveti cet | yadyevaṁ ghaṭādikamapi kāryaṁ bahuśo buddhimatpūrvakamupalabdhamiti sarvameva kāryaṁ tathāstu, kimanena vyāpakānu (pa)lambhopanyāsaduarvyasanena | ghaṭāderbahuśo buddhimatpūrvakatvadarśane'pi na sarvatra kāryamātrasya tathābhāvaniścayaścet | deśādiniyamādīnāmapīdaṁ samānamiti kathamatrāpi śaṅkāvyudāsaḥ ||
astu tadā pratyakṣameva sarvatra vyāptigrāhakamiti cet | na tarhi viparyayabādhakapramāṇabalād vyāptigrahanirvāhaḥ | pratyakṣaṁ ca tatrāśaktamiti dvitīyavikalpāvasare nivedayiṣyate |tathā siddhe kāryakāraṇabhāve dhūmasyāhetukotpatāvanyasmādevo tpattāvanyasmādapyutpattau saṁbhāvyamānāyāṁ deśādiniyamābhāva (klṛptahetu) tyāga (anya) hetutvaprasaṅgāḥ saṅgacchante | prastute tu buddhimatkāryamātrayoḥ kāryakāraṇabhāvo nādyāpi siddhaḥ | sādhayituṁ vā śakyaḥ | na cācetanasya kartṛtve kriyāyā avirāmaprasaṅgaḥ saṅgataḥ | na hyacetanamityeva sarvadā sāmarthyayogi, tasyāpi svahetuparamparāpratibaddhasāmarthyatvādityacetanakāraṇaviśeṣaparamparāsaṁbhāvanāyāṁ nāvaśyaṁ buddhimadākṣepa iti svamatavyālopaviklavavikrośitamātramevedaṁ na punaratra nyāyagandho'pi |
tadevaṁ vyāptisādhanārthamupanyastaṁ vyāpakānupalambhatrayaṁ sandigdhāsiddhamatiprasaṅgatucaṣṭayaṁ ca buddhimatkāryamātrayorvyāptyasiddhāvasaṅgatam | ataḥ kāryatvaṁ sādhanaṁ sandigdhavipakṣavyāvṛttikatvādanaikāntikam ||
atra vācaspatiḥ prāha -
sandigdhavipakṣavyāvṛttikatvaṁ nāma hetudoṣa eva na bhavati | tatkathaṁ nirasyate | tathā hi ya eva vipakṣe dṛṣṭo hetuḥ sa eva prameyatvādivadabhimataṁ na sādhayet | yastu mahatāpi prayatnena mṛgyamāṇo'sapakṣe nopalakṣitaḥ sa kathaṁ sādhyaṁ na sādhayet |
avaśyaṁśaṅkayā bhāvyaṁ niyāmakamapaśyatām |
iti tu datāvakāśā laukikamaryādātikrameṇa saṁśayapiśācī labdhaprasarā na kvacinnāstoti nāyaṁ kvacitpravarteta | sarvasyaivārthasya kathañcicchaṅkāspadatvādarśanāt | anarthaśaṅkāyāśca prekṣāvatāṁ nivṛttyaṅgatvāt | antataḥ snigdhānnapānopayoge'pi maraṇadarśanāt | tasmāt prāmāṇikalokayātrāmanupālayatā yathādarśanaṁ śaṅkanīyam, na tvadṛṣṭamapi | viśeṣasmṛtyapekṣo hi saṁśayo nāsmṛterbhavati | na ca smṛtirananubhūtacare bhavati |
taduktaṁ mīmāṁsāvārttikakṛtā adhyuṣṭasahasrikāyām -
nāśaṅkā niḥpramāṇiketi |
tathā tenaiva bṛhaṭṭīkāyām -
utprekṣeta hi yo mohādajātamapi bādhakam |
sa sarvavyavahāreṣu saṁśayātmā kṣayaṁ vrajet || iti ||
tadetat pralāpamātram | na hi mahatāpi prayatnena vipakṣe mṛgyamāṇasya hetoradarśanamātreṇa vyatirekaḥ sidhyati | tathā hi vipakṣe heturnopalabhyata ityanena tadupalambhakapramāṇanivṛttirucyate | pramāṇaṁ ca prameyasya kāryam, nākāraṇaṁ viṣaya iti nyāyāt | na ca kāryanivṛttau kāraṇanivṛtirupalabdhā, nirdhūmasyāpi bahnerupalambhāt | yadi punaḥ pramāṇasattayā prameyasattā vyāptā syāt, tadā yuktametat | kevalamiyameva vyāptirasaṁbhavinī, sarvasya sarvadarśitvaprasaṅgāt | tannādarśanamātreṇa vyatirekasiddhiḥ | yathoktam -
sarvādṛṣṭiśca sandigdhā svādṛṣṭirvyabhicāriṇī |
vindhyādrirandhradūrvāderadṛṣṭāvapi sattvataḥ || iti
sakalavipakṣasyārvācīnaṁ pratyadṛśyatvāt |
yaccoktam - saṁśayapiśācī labdhaprasarā na kvacinnāstīti na kvacit pravarteteti | tadasaṅgatam | arthasaṁśayasyāpi prekṣāvatāṁ pravṛttyaṅgatvāt pravṛttiravirodhinyeva | anarthasandehaḥ sarvatra kartuṁ śakyate | antataḥ snigdhānnapānopayoge'pi maraṇadarśanādapravṛttiriti cet | duarjñānametat | tathā hi arthasandeho'narthasandeho veti nāyaṁ ṣaṣṭhīsamāsaḥ | kintvarthonmukhaḥ sandeho'rthasandehaḥ, anarthonmukhaḥ sandeho'nartha sandeha iti śākapārthivādivanmadhyapadalopī samāsaḥ | evaṁ sati snigdhānnapānādāvarthasandeha eva, tajjātīyasya svaparasantāne dṛṣṭipuṣṭyādyarthasya koṭiśaḥ karaṇadarśanāt, maraṇāderanarthasya kvacit kadāciddarśanāt | etadviviparīto'narthasandeho draṣṭavyaḥ | tasmāt pramāṇādivārthasaṁśayādapi prekṣāvatāṁ tatra tatra pravṛttirdurvāraiva ||
yadapīdaṁ lapitaṁ yathādarśanaṁ śaṅkanīyaṁ nādṛṣṭapūrvamapi viśeṣasmṛtyapekṣo hi saṁśaya ityādi | tadasaṁbaddham | sādhakabādhakapramāṇābhāvādeva paryudāsavṛttyā vasvantararūpāt sarvatra saṁśayotpatteḥ | kiṁca viśeṣasmṛtyapekṣa evāyaṁ saṁśayaḥ | tathā hi lakṣaṇayogitvāyogitvābhyāmeva tajjātīyātajjātīye vaktavye | anyathā lakṣaṇapraṇayanamanarthakaṁ syāt | evaṁ ca sati tādātmyatadutpattilakṣaṇapratibandhaviyogitvena sādhāraṇena dharmeṇa prameyatvadhūmatvakāryatvādīnāṁ tvanmatena sajātīyatvāt prameyatvavyabhicāradarśanameva śaṅkāmupasthāpayatīti yathādarśanamevedamāśaṅkitam |
yaśca kumārilasya sākṣitvenopanyāsaḥ sakhalu
dadhibhāṇḍe viḍālaḥ sākṣīiti
pravādaṁ nātipatatīti kimatra vaktavyam | tadevaṁ vipakṣe'darśanamātreṇa heto'rvyatirekāsiddheḥ sandigdhavipakṣavyāvṛttikatvaṁ nāma hetudūṣaṇaṁ durvārameva | ata evāsyopanyāso'doṣodbhāvanaṁ nāma nigrahasthānamiti yadanenāveditaṁ tadapi sāvadyam | pratyutāsmin hetoḥ saddūṣaṇe parihartavye nāyaṁ hetudoṣo'to na parihartavyo'sya copanyāso'doṣodbhāvanaṁ nāma nigrahasthānamiti bruvannayameva tapasvī svamatena niranuyojyānuyogalakṣaṇena nigrahasthānena nigṛhyata iti kṛpāmarhati | tadevaṁ viparyayabādhakapramāṇābhāvādavyāpterasiddheḥ sandigdhavipakṣavyāvṛttikatvādanaikāntikaḥ kāryatvalakṣaṇo hetuḥ ||
athāgnidhūmayoriva viśiṣṭānvayavyatirekagrahaṇapravaṇaviśiṣṭapratyakṣānupalambhābhyāṁ vyaptirniśvīyata iti dvitīyaḥ pakṣaḥ | atrocyate | kiṁ dṛśyaśarīropādhinā buddhimanmātreṇa vyāptirgṛhyate, āhosvit dṛśyaśarīropādhiviśureṇa dṛśyādṛśyasādhāraṇeneti vikalpau | yadyādyaḥ pakṣaḥ, tadā tathābhūtasādhyamantareṇāpyutpadyamāne viṭapādau kāryatvadarśanāt prameyatvādivat sādhāraṇānaikāntiko hetuḥ |
nanu vṛkṣādayaḥ pakṣīkṛtāḥ | kathaṁ tairvyabhicāraḥ | trividho hi bhāvarāśiḥ | sandigdhakartṛko yathā vṛkṣādiḥ | prasiddhakartṛko yathā ghaṭādiḥ | akartṛko yathā ākāśādiḥ | tatra prasiddhakartṛke ghaṭādau pratyakṣānupalambhābhyāṁ vyāptimādāya sandehapade kṣmāruhādau kāryatvamupasaṁhṛtya buddhimānanumīyate | na punarasau vyabhicāraviṣayo bhavitumarhati |
yadāha - na sādhyenaiva vyabhicāra iti | ayuktametat | na hi vyabhicāraviṣaya eva pakṣe bhavitumarhati,
sandigdhe hetuvacanād vyasto hetoranāśrayaḥ
iti nyāyāt | vyabhicāraviṣayatā ca dṛśyaśarīropādherbuddhimanmātrasya tṛṇādyutpattau dṛśyānupalambhena pratikṣiptatvāt | tataśca kṣmādharādireva sandigdhakartṛkaḥ pakṣīkartumucitaḥ kṣmāruhādistvacetanakartṛka iti caturtho bhāvarāśirneṣṭavyaḥ | atha vyabhicāracamatkārāstrividhabhāvarāśivyavasthāpanārthaṁ ca viṭapādau pratyakṣāpratikṣiptena dṛśyādṛśyasādhāraṇena buddhimanmātreṇa vyaptiravagamyata iti dvitīyaḥ saṅkalpaḥ | tadā viṭapādau buddhimanmātrasya saṁbhāvyamānatvāt na sādhāraṇānaikāntikatāṁ brū maḥ | kiṁ tarhi vyāptigrahaṇakāle dṛśyādṛśyasādhāraṇasya buddhimanmātrasya sādhyasyādṛśyatayā dṛśyānupalambhena vyatirekāsiddhervyāpterabhāvāt sandigdhavyāvṛttikatvamācakṣmahe | tathā hi | yadā kumbhakāravyāpārātpūrvaṁ kumbhasya vyatirekaḥ pratyetavyastadā na sādhyābhāvakṛto ghaṭavyatirekaḥ pratyetuṁ śakyaḥ | yathā hi viṭapādijanmasamaye buddhimanmātrasyādṛśyatvena niṣeddhumaśakyatvāt sattāsaṁbhāvanā tathā ghaṭādāvapi vyatirekaniścayakāle buddhimanmātrasyādṛśyatvāt sattvasaṁbhāvanāyāṁ sādhyābhāvaprayuktasya sādhanābhāvasyāsiddhatvena vyāpterabhāvāt kathaṁ na sandigdhavyatireko hetuḥ |
yathoktam - na ca yathā kāryaṁ ca syānnirupādānaṁ ceti nāśaṅkanīyam, tathā kāryaṁ ca bhavedakartṛkaṁ ceti nāśaṅkanīyamiti, tatrāpi kāryaṁ ca syānnirupādānaṁ ca bhavediti na vaktavyamiti kenaiva pratārito'si | yadi hyatra pratyakṣānupalambhābhyāṁ vyāptirgṛhyate tadā kathamupādānapūrvakaṁ kāryamātra sidhyati | vyāptigrahaṇaprakārāntaraṁ ca tvayāpi nopanyastam | dṛśyādṛśyasādhāraṇayorupādānakāryamātrayordṛśyaviṣayābhyāṁ pratyakṣānupalambhābhyāṁ vyāpterabhyūhitumaśakyatvāt | svamatavyālopaprasaṅgastu pramāṇacintāvasare'prāptāvakāśaḥ | viparyayabādhakapramāṇabalādvā'tra vyāptisiddhiḥ | tathā hi yathāṅkurādikaṁ kāryaṁ niyatadeśakālasvabhāvatvena vyāptaṁ tathā śālitvādināpi jātibhedena vyāptamupalabdham | tataścānupādānapūrvakatvādvipakṣātmanaḥ śālitvādijātibhedasya vyāpakasya nivṛttau nivartamānaṁ kāryatvamupādānapūrvakatve viśrāmyat tena vyāptaṁ sidhyati | na cānupādānenāpi kriyamāṇaḥ śālitvādijātibhedo yujyate, upādānaṁ vinā kṛtānupādānādeva kevalādekajātīyakāraṇāt tadatajjātīyakāryotpattau kāryabhedasyāhetukatvaprasaṅgāt taduktam -
tadatadrūpiṇo bhāvāstadatadrūpahetujāḥ || iti |
anyathānupādānādeva kṣityāderaṅkurādikamutpadyetetyaṅkurārthino bījaṁ nānusareyuḥ | tasmādviparyayabādhakapramāṇabalādeva kāryatvasya hetumātrapūrvakatvenevopādānapūrvakatvenāpi vyāptisiddhiriti nyāyaḥ | na caivaṁ kāryamātrakartṛtvamātrayorapi vyāptiprasādhakaṁ viparyaye bādhakaṁ pramāṇamasti, pūrvoktasya vyāpakānupalambhatrayasyāti prasaṅgacatuṣṭayasya ca prāgeva pratyākhyātatvāt | tasmātkāryaṁ ca syāt na ca dhīmatkartṛpūrvakamiti śaṅkāṁ kurvāṇaḥ prativādī vinā caraṇamardanādinā niṣeddhumaśakyaḥ ||
nanu yadi dṛśyāgnidhūmasāmānyayoriva dṛśyātmanoreva kāryakāraṇasāmānyayoḥ pratyakṣānupalambhato vyāptistadā paracittānumānakṣatiḥ | svaparasantānasādhāraṇena dṛśyādṛśyena cinmātreṇa pratyakṣato dṛśyaviṣayād vyāptigrahaṇāyogādityapi na vācyam | bāhyārthasthitau hi svaparasantānasādhāraṇasya cinmātrasya svarūpeṇādṛśyatve'pi dṛśyaśarīreṇa sahaikasāmagrīpratibandhādavinirbhāgavartitvamastyeva | tato yathā ghaṭaviṣayaṁ pratyakṣaṁ rūpaikadeśapravṛttamapyavyabhicārāt samudāyopasthāpakam tathā dehagrāhakameva pratyakṣaṁ dehāvinirbhāgavarti svaparasantānasādhāraṇaṁ cinmātraṁ kampādervyāpakamadhigacchati | tadevaṁ dṛśyātmano dṛśyāvinirbhāgavartino vā padārthasya vyāvahārikapaṭupratyakṣataḥ siddhirvyāptigrahaśca, na tu tathātvavinākṛtādṛśyasādhāraṇacinmātrasyeti santānāntarānumānamucitam | tasmād yadi pratyakṣānupalambhābhyāṁ vyāptigrahastadā dṛśyenaiva dṛśyasyeti nyāyaḥ |
tadayaṁ saṁkṣepārthaḥ -
kāryatvasya vipakṣavṛttihataye saṁbhāvyate'tīndriyaḥ
kartā ced vyatirekasiddhividhurā vyāptiḥ kathaṁ sidhyati |
dṛśyo'tha vyatirekasiddhimanasā kartā samāśrīyate
tattyāge'pi tadā tṛṇādikamiti vyaktaṁ vipakṣe kṣaṇam ||
ato na pratyakṣānupalambhābhyāmapi vyāptisiddhiḥ ||
nanu bhūyodarśanādarśanābhyāṁ pratibandhaḥ pratīyata iti tṛtīya evāsmākaṁ pakṣaḥ | kevalaṁ sa pratibandho na tadutpattilakṣaṇo grahītavyaḥ | kintu svābhāvikaḥ | sa eva darśanādarśanābhyāṁ pratīyate | tathā caitamevārthaṁ vācaspatiḥ prāha -
na sapakṣāsapakṣayordarśanābhyāṁ kāryatvasya gamakatvamapi tu svābhāvikapratibandhabalāditi brū maḥ | sa eva tu sapakṣāsapakṣayordarśanādarśanābhyāṁ bakṣyamāṇena krameṇa pratīyata iti tadupakṣepo'pi yuktaḥ | tena yasyāsau svābhāvikapratibandho niyataḥ siddhaḥ sa eva gamako gamyaścetaraḥ sambandhīti yujyate | tathā hi dhūmādīnāṁ vahnyādibhiḥ saha sambandhaḥ svābhāviko na tu vahnyādīnāṁ dhūmādibhiḥ | te hi vinā dhūmādibhirupalabhyante | yadā tvārdrendhanasaṁbandhamanubhavanti tadā dhūmādibhiḥ saṁbadhyante | tasmād vahnyādīnāmārdrendhanādyupādhikṛtaḥ sambandho na tu svābhāvikastato na niyataḥ | svābhāvikastu dhūmādīnāṁ vahnyādibhiḥ sambandhaḥ, tadupādheranupalabhyamānatvāt | kvacid vyabhicārasyādarśanāt | anupalabhyamānasyāpi kalpanānupapatteḥ | na cānupalabhyamāno darśanānarhatayā sādhakabādhakapramāṇābhāvena sandihyamāna upādhiḥ saṁbandhasya svābhāvikatvaṁ pratibadhnātīti yuktam | yathoktaṁ prāk seyaṁ saṁśayapiśācītyādi | tasmādupādhiṁ prayatnenānviṣyanto'nupalabhamānā nāstītyavagamya svābhāvikatvaṁ niścinumaḥ ||
syādetat | anyasyānyena sahākāraṇena cet svābhāvikaḥ sambandho bhavet, sarvaṁ sarveṇa sambadhyeta | tathā ca sarvaṁ sarvasmād gamyeta | athānyaccedanyasya kāryaṁ kasmāt sarvaṁ sarvasmānna bhavati anyatvāviśeṣāt | tataśca sa evātiprasaṅgaḥ | yadyucyeta svabhāvā na paryanuyojyāḥ | tasmādanyatvāviśeṣe'pi kiñcideva kāraṇaṁ kāryaṁ ca kiñciditi | nanveṣa svabhāvānanuyogo'kāryakāraṇabhūtānāmapi svabhāvaprativandhe tulya eva | tasmād yatkiñcidetadapi ||
kimasya saṁbandhasya vyāptigrāhakaṁ pramāṇamiti cet | ucyate
bhūyodarśanagamyā hi vyāptiḥ sāmānyadharmayoḥ |
iti prasiddhameva | asyāyamarthaḥ kāśikākāreṇa vyākhyātaḥ - prācīnānekadarśanajanitasaṁskārasahāye carame darśane cetasi vakāsti dhūmasyāgniniyatasvabhāvatvam, ratnatattvamiva parokṣakasya, śabdatattvamiva vyākaraṇasmṛtisaṁskṛtasya, brāhmaṇatvamiva mātāpitṛsaṁbandhasmaraṇasacivasyetyādi | na hyetat sarvamāpātato na pratibhātamiti purastādapi pratibhāsamānamanyathā bhavatīti ||
trilocanena punarayamarthaḥ kathitaḥ - bhūyodarśanena bhūyodarśanasahāyena manasā tajjātīyānāṁ saṁbandho gṛhīto bhavati | ato dhūmo'gniṁ na vyabhicarati | tadvayabhicārepyupādhirahitaṁ sambandhamatikrāmet | hetorvipakṣaśaṅkānivartakaṁ pramāṇamupalabdhilakṣaṇaprāptopādhivirahaniścayaheturanupalambhākhyaṁ pratyakṣameva | tataḥ siddhaḥ svābhāvikaḥ sambandhaḥ | tathehāpīti svamataṁ vyavasthāpitamiti ||
vācaspatināpīdamuktam - abhijātamaṇibhedatattvavad bhūyodarśanajanitasaṁskārasahāyamindriyameva dhūmādīnā vahnyādibhiḥ svābhāvikasaṁbandhagrāhīti yuktamiti ||
atrocyate | bhede sati tadutpatteranyaḥ svābhāvikaḥ saṁbandhaḥ śabdāsphālanamātramevedam | na khalu nirūpyamāṇaḥ prāpyate | tathā hi svābhāvikastu dhūmādīnāṁ vahnyādibhiḥ saṁbandhaḥ tadupādheranupalabhyamānatvāt | kvacid vyabhicārasyādarśanāditi tvayaivāsya lakṣaṇamuktam | etaccāsiddham | yataḥ, upādhiśabdena svato'rthāntaramevāpekṣaṇīyamabhidhātavyam | na cārthāntaraṁ dṛśyatāniyatam, adṛśyasyāpi deśakālasvabhāvaviprakṛṣṭasya saṁbhavāt | tataśca dhūmasyāpi hutāśena saha sambandhe syādupādhiḥ, na copalakṣyata iti kathamadarśanānnāstyeva yataḥ svābhāvikasaṁbandhasiddhiḥ ||
atha yadyathāntaramapekṣaṇīyaṁ syāt | kathaṁ dhūma ityeva pāvakasatāniyama iti cet | nanvidameva cintyate | tadutpatterasvīkāre sahasraśo darśane'pi kiṁ sarvatra dhūme satyavaśyamagniḥ sambhavī na veti kadācidarthāntaramupādhimapekṣya dhūmo'pi syānnāgniriti kimatra niṣṭaṅkakāraṇam | tadupādheranupalabhyamānatvāt | kvacid vyabhicārasyādarśanāditi tu yaduktaṁ tatpratyuktameva | adṛśyasyāpyupādheḥ saṁbhāvyamānatvāt | vyabhicārasya ca pratyayāntaravaikalyenāhatyādarśane'pi niṣeddhamaśakyatvāt | ata eva tayorbādhakābhāve'pi sādhakabādhakapramāṇābhāvāt śaṅkā saṁbhavatyeva | na punastavāmunā viklavavikrośitamātreṇa vyāvartate | na caitāvatā prāmāṇikalokayātrātikramaḥ | prāmāṇikaireva sādhakabādhakapramāṇābhāve nyāyaprāptasya saṁśayasya vihitatvāt | na ca sarvatrāpravṛttiprasaṅgaḥ, pramāṇādarthasaṁśayācca pravṛtterupapatteḥ | na cānarthasandehaḥ sarvatra va rtuṁ śakyate, kvacidarthonmukhatāyā eva darśanāt ||
yaccānyatvāviśeṣe'pi kiñcideva kāraṇaṁ kāryaṁ ca kiñciditi svabhāvo yathā na paryanuyojyastathaiṣa svabhāvānanuyogo'kāryakāraṇabhūtānāmapi svabhāvapratibandhe tulya eveti grāmyajanadhandhīkaraṇaṁ prativandīkaraṇamatilāghavamāviskaroti vācaspateḥ | tathā hi vastutvāviśeṣe'pyagnirdahati nākāśamityatra yathā nātiprasaṅgaḥ saṅgataḥ pramāṇasiddhatvādasyārthasya, tathā bhedāviśeṣe'pi kiñcideva kasyacitkāraṇaṁ kāryaṁ ca kiñcidityatrāpi nātiprasaṅgāvatāraḥ | bhede sati tadanvayavyatirekānuvidhānalakṣaṇasya kāryakāraṇabhāvasya pramāṇasiddhatvādeva | na caivaṁ svābhāvikasaṁbandhaśabdavācyo'rthaḥ pramāṇasiddhaḥ kaścidasti, tallakṣaṇasyāsiddhatvāduktatvāt | na ca pratijñāsiddhe vastunyatiprasaṅgo nābhidhātavyaḥ, sarveṣāṁ sarvatra tadrūpābhyupagamamātreṇa vijetṛtvaprasaṅgāt | yadāhālaṅkārakāraḥ -
yatkiñcidātmābhimataṁ vidhāya
niruttarastatra kṛtaḥ pareṇa |
vastusvabhāvairiti vācyamitthaṁ,
tathottaraṁsyādvijayī samastaḥ ||
iti ||
kiṁ ca svābhāvikasaṁbandha iti ko'rthaḥ | kiṁ svato bhūtaḥ svahetuto bhūto'hetuko veti trayaḥ pakṣāḥ | na tāvadādyaḥ pakṣaḥ, svātmani kāritravirodhāt | dvitīyapakṣe tu tadutpattireva saṁbandho mukhāntareṇa svīkṛta iti na kaścidvivādaḥ | ahetukatve tu deśakālasvabhāvaniyamābhāvaprasaṅgādityasaṅgataḥ svābhāvikaḥ saṁbandhaḥ ||
etena yaduktam - na sapakṣāsapakṣayordarśanādarśanābhyāṁ kāryatvasya gamakatvamapi tu svābhāvikasaṁbandhabalāditi brūmaḥ, sa eva tu sapakṣāsapakṣayordarśanādarśanābhyāṁ vakṣyamāṇena krameṇa pratīyata iti, tadiṣṭakāmatāmātrāviṣkaraṇamiti mantavyam | svābhāvikasaṁbandhasya hyupādhinirapekṣaniyatatvaṁ lakṣaṇamuktam | tasya coktanyāyenāsiddhau bhūyodarśanajanitasaṁskārasahāye carame cetasi manasi vā tathābhūtaṁ niyatatvaṁ parisphuratīti sadayena vaktumaśakyatvāt |
yacca śabdatattvamiva brāhmaṇatvamiveti dṛṣṭāntīkṛtaṁ taddvayamapyasmān pratyasiddhamiti dṛṣṭāntayitumanucitam| abhijātamaṇibhedatattvaṁ tu parisphuratīti yuktam | tasya hyupadeśaparamparāto māṇikyavattenāpi kaṣṭenendradhanurākārajyotirādikaṁ lakṣaṇaṁ niścitam | na caivaṁ svābhāvikasaṁbandhalakṣaṇaṁ tvayā svakapolaracitamapi pramāṇena niścitam | yenāsyāpi tādṛśī vyavasthā syāditi yatkiñcidetat ||
kiṁ ca bhavatu tāvadayamanavadhāritarūpaḥ svābhāvikaḥ saṁbandhaḥ, tathāpi darśanādarśanābhyāmasya grahaṇamatidurlabham | tathā hi yadi prācīnānekadarśanajanitasaṁskārasahāyena caramacetasā dhūmasyāgniniyatatvaṁ grāhyaṁ tadā sapakṣāsapakṣayoḥ koṭiśaḥ pravṛttadarśanādarśanajanitasaṁskārasahāyena caramacetasā pārthivatvasyāpi lohalekhyatvaniyatatvaṁ gṛhyata iti pārthivatvādapi lohalekhyatvasiddhirastu | atha pārthivatvasya lohalekhyatvaniyatatvameva nāsti vajre vyābhicāradaerśanāt | tat kathaṁ pratyakṣeṇa niyatatvagrahaḥ | tarhi dhūmasya vahniniyatatvameva nāsti, vyabhicārābhāvasya darśayitumaśakyatvāt | tatkathaṁ caramacittena niyamagraha ityapi tulyam |
vyabhicārādarśanādavyabhicāra iti cet | nanu vyabhicārādarśanādavyabhicāra iti ko'rthaḥ | kiṁ vyabhicārādarśanādavyabhicāraḥ, vyabhicārābhāvāt vā | prathame pakṣe vyabhicāro bhavatu mā vā vyabhicārādarśanādevāvyabhicāra iti niṣṇātaṁ pāṇḍityam | atha dvitīyaḥ pakṣaḥ | tadā vyabhicārābhāvaḥ kuto jñātaḥ | adarśanāditi cet | tat kimadarśanamātraṁ dṛśyādarśanaṁ vā | prathamamaśaktam | na hyadarśane'pi vyabhicāro nāstītyabhidhātuṁ śakyate, cirakālanaṣṭabrāhmaṇīvyabhicāravat | āhatyādarśane'pyaticirakālavyavadhānena vyabhicāradarśanāt | dvitīyaṁ cāsambhavi, kvacit kadācit kenacid vyabhicāradarśanasāmagryāṁ satyāṁ vyabhicāradarśanāt | darśanasāmagryabhāve tu pratyayāntaravaikalyāt deśakālāntaravartitvād vā vyabhicārasya sa(rvaṁ) pratyupalabdhilakṣaṇaprāptatvābhāvāt | tasmāt satyapi vyabhicāre tadupalambhasāmagryabhāvād vyabhicārānupalambhaḥ | prakārāntareṇa vā tadutpattilakṣaṇenāvyabhicāre vyabhicārānupalambha ityubhayathāpi vyabhicāropalambhanivṛttirastu | tvayā tu yadavyabhicārapratipattinibandhanaṁ darśanādarśanamupavarṇitaṁ tatpārthivatvādau vyabhicārād dhūme'pi nāvyabhicāranibandhanamiti dhūmo'pi tvanmate nāśvāsabhājanamiti prasaktam |
asmanmate tu pratyakṣānupalambhābhyāmekatra kāryakāraṇabhāvasiddhau na vyabhicāraśaṅkāsaṁbhavaḥ | tadabhāve tu
hetumattāṁ vilaṅghayediti
nyāyāt na saṁśayapiśācāvasaraḥ | tadevaṁ bhūyodarśanādarśanābhyāmapi na vyāptisiddhiḥ |
tarhi sakṛt sapakṣāsapakṣayodarśanārdanābhyāṁ vyāpterniścaya iti caturtha eva pakṣo'stu | tathā hi kāryatvasya buddhimanmātrapūrvakatvenānvayo ghaṭādau dṛṣṭaḥ, ākāśādau buddhimatkāraṇanivṛttau kāryatvasya vyatirekaḥ | tataśca sakṛdanvayavyātireka siddhau vyāpteḥ siddhatvāt kuto'naikāntikatā |
atrābhidhīyate | yadi buddhimatkāraṇakāryatvayorekatra pratibandhaḥ pramāṇapratītaḥ syāttadā ākāśādau buddhimannivṛttau kāryatvasya nivṛttiriti yuktam | sa ca pratibandhaḥ tādātmyaṁ tadutpattiḥ svābhāviko'nyo vā na sidhyati sādhakapramāṇābhāvādityanantaramevāveditam | tataścākāśādau buddhimannivṛttirapi syāt | na ca kāryatvasya nivṛttiriti sandigdhavipakṣavyāvṛttikatvādanaikāntikaṁ kāryatvam |
nanvākāśasyāsmanmate nityatvaṁ tvanmate cāsattvam | tatkathamataḥ kāryatvavyatirekaḥ sandigdha iti cet | ucyate | nahyākāśe kāryavyāvṛttimātraṁ vyatirekaḥ | kintu sādhyābhāvaprayuktaḥ sādhanābhāvo vyatirekaḥ | sa cākāśe grahītumaśakyaḥ | yathā tatra buddhimatkāraṇanivṛttistathā kāraṇamātrasyāpi nivṛttiḥ | tat kasyābhāvaprayuktaḥ kāryābhāvaḥ pratīyatāṁ yena vyatirekaḥ sidhyati ||
nanu satyamevaitat | yathākāśe buddhimatkāraṇanivṛttistathā kāraṇamātrasyāpi tatra nivṛttirna buddhimatkāraṇavyatirekānuvidhāyitvaṁ kāryatvasya niścetuṁ śakyate | tathāpi ghaṭādau kāryatvasya buddhimatānyayadarśanādākāśe'pi buddhimadabhāvaprayuktaḥ kāryatvābhāvaḥ pratīyate | tatkathaṁ vyatirekāsiddhiriti cet | hanta ghaṭādāvapi na kāryatvasya sattāmātramanvayaḥ | kiṁ tu sādhyasadbhāvaprayuktaḥ sādhanasadbhāvaḥ | sa ca ghaṭe grahītumaśakyaḥ | yathā hi tatra buddhimadbhāvastathā kaṭakuḍyādibhāvo'pi | tat ka evaṁ jānātu kiṁ buddhimadbhāve kāryatvasya bhāvo yadvā kaṭakuḍyādibhāve bhāva iti | tasmādatra viśiṣṭānvayavyatirekagrahaṇapravaṇaviśiṣṭapratyakṣānupalambhāvanusartavyau yad dṛśyayoreva kāryakāraṇayostadutpattisiddhāvanvayavyatirekau sidhyataḥ ||
na ca pratibandhasādhakaṁ pramāṇaṁ svapne'pyastīti caturtho'pi pakṣaḥ kṣataḥ | tadevaṁ buddhimatkāryamātrayorvyāpterasiddhāvadhikaraṇasiddhānta nyāyādyupādānādyabhijñaḥ sarvajñaḥ puruṣaviśeṣaḥ sidhyatīti pratyāśā durāśaiva ||
yacca kriyāsāmānyasya pakṣadharmatāvaśāccakṣurlakṣaṇakaraṇaviśeṣasiddhiriti dṛṣṭānto darśitaḥ so'pi sādhyā(bhi)nnaḥ | tatra hi rūpajñānānyathānupapattyā siddhasya kāraṇāntarasyaiva cakṣurindriyamiti nāmakaraṇāt | rūpajñānajanakatvātiriktasya cakṣurlakṣaṇaviśeṣasyāsiddhatvāt | atha rūpajñānajanakatvameva cakṣuṣṭvamucyate | bhavatu ko doṣaḥ | etadevāsmābhi kāraṇāntaramucyate | tathaiva yadi tvayāpi buddhimatsāmānyāśrayamātrasya puruṣaviśeṣaḥ iti nāma kriyate, tadā nāsmākaṁ kācidvipratipattiḥ | paramārthato buddhimatsāmānyāśraye sarvajñatvādiviśeṣaścakṣurādiviśeṣavat sidhyatīti tatra vivadāmahe | ubhayorapi dṛṣṭāntadārṣṭāntikayorviśeṣasādhanasāmarthyābhāvāt ||
tadayaṁ saṁkṣepārthaḥ -
dṛśye tu sādhye vyabhicāra eva
dṛśyaṁ na cenna vyabhicārasiddhiḥ |
sādhāraṇatvādatha vā vipakṣa-
sandehataḥ sādhyamato na sidhyati ||
itīśvaro dattajalāñjaliḥ ||
idānīṁ sādhanasvarūpaṁ nirūpyate | yadetanmerumandaramedinīghaṭapaṭādisādhāraṇaṁ kāryamātraṁ sādhanamupanyastam yāvadasya buddhimadanvayavyatirekānuvidhānamekatra nāvadhāryate tāvad gamakatvamayuktam | na ca tat svapne'pi pratyetuṁ śakyam | tathā hi kumbhakāravyāpāre sati mṛtpiṇḍād ghaṭalakṣaṇaṁ kāryamupalabhyatāṁ nāma | na tu vyāpārāt pūrvaṁ ghaṭavatkāryamātrasya vyatirekaḥ pratyetuṁ śakyaḥ, kumbhakāravyatireke'pi śoṣabhaṅgādilakṣaṇasya kāryasya mṛtpiṇḍe darśanāt | na ca yadvinābhūtaṁ yadupalabhyate tattasya kāryamatiprasaṅgāt | tṛṇādivanmṛtpiṇḍasya śoṣabhaṅgādikāryamātramapi pakṣīkṛtamiti cet | kriyatāṁ buddhimadvyatireke kāryamātravyatirekastvekatrāpi pratipādyatāṁ yena vyāptisiddhau tṛṇādiriva śoṣabhaṅgāderapi buddhimadanumānaṁ syāt | ākāśādivaidharmyadṛṣṭāntastu pūrvaṁ pratihataḥ, buddhimatpūrvakatvasyeva kāraṇamātrapūrvakatvasyāpi tatra saṁbhavāt kiṁprayuktaḥ kāryatvābhāva ityaparijñānāt ||
etena yaduktam - na vyabhicāropalambhātprātisvikaviśeṣaparityāgena ghaṭādīnāmabhūtvābhavanādanyarūpaṁ viśeṣamupalakṣayāmo yanniṣṭhaṁ puruṣapūrvakatvaṁ vyavasthāpayāma iti tadapi prativyūḍham | kumbhakārādyabhāve'pi mṛtpiṇḍādau śoṣabhaṅgādikāryadarśanādabhūtvā bhāvalakṣaṇasya kāryamātrasya vyatirekāsiddhervyāpterabhāvāt ||
nanu yadi kāryatvamātrasya na buddhimatā pratyakṣato vyāptigrahaḥ vyatirekābhāvāt, tvayāpi tarhi kathaṁ kṛtakatvasyānityatvena vyāptiravadhāryata iti cet | anapekṣālakṣaṇaviparyayabādhakapramāṇabalāditi brūmaḥ | taccātadrūpaparāvṛttasyaiva kṛtakatvasya vipakṣād vyatirekaṁ sādhayati | na ca tvayā viparyayabādhakapramāṇamabhidhātuṁ śakyata iti prāgeva pratipāditam | sandigdhavipakṣavyāvṛttikatvādanaikāntikamidaṁ kāryatvamātram ||
etena yadetat naiyāyikānāmākṣepaparihāraviḍambanam | iha khalu dve kāryatve | kāryamātram | viśiṣṭaṁ ca | tatrādyasya pratibandhāsiddheranaikāntikatvam | viśiṣṭasya bhūdharādiṣvasaṁbhavādasiddhatvamiti | tadasaṅgatam | kāryatvamātrasyaiva pratibandhopapādanāt ||
yaccoktaṁ viśiṣṭaṁ kāryatvamiti | kīdṛśaṁ punastaditi vaktavyam | atha yatkāryaṁ ṣuruṣānvayavyatirekānuvidhāyitayā tatpūrvakamupalabdham | yaddṛṣṭerakriyādarśino'pi kṝtabuddhirutpadyate tatkāryaṁ sakalaprāsādādyanugataṁ bhūdharādivyāvṛttaṁ viśiṣṭamityabhidhīyate | tadasundaram | vikalpānupapatteḥ ||
tathā cāha śaṅkaraḥ - kṛtabuddhiḥ kiṁ sādhyabuddhiḥ kiṁ vā sādhanabuddhiḥ | sādhyabuddhirapi yadi gṛhītavyāptikasya, sā bhavatyeva | athāgṛhītavyāptikasya, kimanyatrāpi sā bhavantī dṛṣṭā | atha sādhanabuddhiḥ | tarhi svopagamavirodhaḥ, sarvasya bhāvasya kṛtakatvopagamāditi ||
vācaspatiḥ punaratrāha - idamatra nipuṇataraṁ nirūpayatu bhavān kiṁ buddhimadanvayavyatirekānuvidhānaṁ viśeṣaḥ | āhosvit taddarśanaṁ yatparvatādiṣu nāstītyabhidhīyate | yadi pūrvakaḥ kalpaḥ, sa buddhimaddhetukatvaṁ tanubhuvanādīnāmātiṣṭhamānairabhyupeyata eva | na hi kāraṇaṁ kāryānanuvihitabhāvābhāvamanyo vaktyahrīkāt | atha taddarśanamiti caramaḥ kalpaḥ | na tarhi akriyādarśinaḥ kṛtabuddhisaṁbhavaḥ | ya eva hi ghaṭo'nena buddhimadanvayavyatirekānuvidhāyī dṛṣṭaḥ, sa eva kāryo na tu vipaṇivartī| tajjātī yasya tadanvayavyatirekānuvidhānadarśanādadṛṣṭānvayavyatirekānuvidhānamapi tajjātīyaṁ tatheti cet | hantotpattimadghaṭādi buddhimadanvayavyatirekānuvidhāyīti anyadapitanubhuvanādikaṁ tathā bhavanna daṇḍena parāṇudyate ghaṭajātīyamutpattimadbuddhimatpūrvakamiti cet | nanu prāsādādi taddhetukaṁ na bhavet | aghaṭajātīyatvāt | atha yajjātīyamanvayavyatirekānuvidhāyi dṛṣṭam, tajjātīyamevādṛṣṭānvayavyatirekamapi taddhetukam | tat kiṁ kāryajātīyaṁ prāsādādi buddhimaddhetukaṁ na dṛṣṭam yenotpattimattanubhuvanādi tathā na syāt | na khalu tajjātīyatve kaścidviśeṣa iti ||
vittokastvāha - bhavatu vā kaścidanirūpitarūpo viśeṣaḥ | kiṁ punaranena viśeṣaṁ pratipādayatābhipretam | kiṁ kāryatvasāmānyasyāsiddhatvam | atha kāryaviśeṣasya | atha kāryamātrasya buddhimatkartṛvyabhicāraḥ | atha sādhyadṛṣṭāntayorvaidharmyamātram | kiṁ cātaḥ yadi tāvat kāryasāmānyasyāsiddhatvam | tannāsti | viśvambharādiṣvapi kāraṇavyāpārajanyatvasyobhayasiddhatvāt | atha kāryaviśeṣasya kumbhādivartinaḥ pakṣe'siddhirabhidhīyate | tadā na kācidatra kṣatirviśeṣasya hetutvenānupādānāt | yadi kāryasāmānyasya kartṛvyabhicāraḥ pratipādayitumiṣṭaḥ | sa na śakyo vipakṣe'darśanāt | tṛṇādeśca pakṣīkṛtatvāt | śaṅkāmātrasya sarvathāniṣiddhatvāt | sandigdhavyatirekitvaṁ naiyāyikānāṁ niranuyojyānuyogo bauddhānāmadoṣodbhāvanaṁ nigrahasthānamiti tu pratipāditam | tathāpi bādhakapramāṇānyabhihitānyeva | tasmānna pratibandhāsiddheḥ sarvatra vyabhicārāśaṅkā | atha sādhyadṛṣṭāntayorvaidharmyodbhāvanam | tanna | tasya sarvatra sulabhatvāt | yadi sādhyadṛṣṭāntayorvaidharmyamātrāt sādhyāsiddhiḥ nirvṛttedānīmanumānavārtāpi nikuñjamahānasayorapi dhūmavattve'pi kathañcid vaidharmyopapatteriti sakalaṁ yatkiñcidetaditi |
tadayamatra saṁkṣepārthaḥ | yattāvat kāryatvamātraṁ tadevoktena krameṇa pratibandhasiddherbhūdharādiṣu dṛṣṭaṁ puruṣamanumāpayatītyasmākamabhimatasādhyamasiddhirupapannaiveti kimasmākamadhikacintayetyaṅgīkṛtyāpyuktaṁ viśiṣṭakāryatvam | tadeva tu nāstīti punarvistareṇa pratipāditamiti tadapi sarvamanavadheyameva | tathā hi kāryatvamātrasya tāvaduktena krameṇa vyāpterasiddhatvādanaikāntikatvamanivāryam | yacca viśiṣṭakāryatvaṁ vikalpya dūṣitaṁ tasyāsmābhiranabhyupagatatvāt taddūṣaṇāya prabandhaḥ prayāsaikaphalaḥ | na hi kāryatvaṁ dvividhamabhimatam | ekaṁ sarvakāryānugatam, aparaṁ parvatādivyāvṛttaṁ ghaṭapaṭaprāsādādyanuyāyīti | kiṁ tu kāryamanekajātīyakam | tatra yadi nāma paṭasya prāsādādibhiḥ saha vastutvasaṁsthānaviśeṣayogitvakāryatvādibhirdharmaiḥ sajātīyatvamasti tathāpi na tān dharmān buddhimatpūrvakānadhigacchati vyāvahārikaṁ pratyakṣam, kāryatvādīnāṁ buddhimadvyatirekānuvidhānābhāvāt | tatkathaṁ prāsādaparvatādiṣu kāryatvādidarśanād buddhimadanumānamastu | kiṁ tu yasyaiva ghaṭajātīya kāryaṁcakrasya vyatirekasiddhistasya buddhimadvyāptatvaṁ pratyakṣataḥ sidhyatītyuktam | tena deśakālāntare ghaṭajātīyādeva buddhimadanumānam | yadā tu prāsādajātīyakamapi buddhimaddhetukamekatra pṛthagavadhāryate tadā tajjātīyādapi buddhimatsiddhiḥ | evaṁ tattajjātīyasarābodañcanaśakaṭapaṭakeyūraprabhṛteḥ kāryacakrād buddhimatpūrvakatvena pṛthak pṛthagavadhāritād buddhimadanumānamanavadyam |
amumevārthamabhisandhāyācāryapādairabhihitam-
siddhaṁ yādṛgadhiṣṭhātṛbhāvābhāvānuvṛttimat |
sanniveśādi tadyuktaṁ tasmād yadanumīyate ||
iti | evaṁ ghaṭapaṭaparvatādīnāṁ kāryatvavastutvādibhirdharmaiḥ sajātīyatve'pi avāntaraṁ ghaṭapaṭaparvatatvādijātibhedamādāya lokasya vyāptigrāhakaṁ pratyakṣaṁ pravartataṁ iti darśayituṁ saṁvyavahārapragalbhapuruṣabuddhyapekṣayā yaddarśanādakriyādarśino'pi kṛtabuddhirbhavatītyuktam | na tu śāstraparavaśabuddhipuruṣāpekṣayā | tathā hi śāstrasaṁskārarahitasya vyavahārapragalbhasya puruṣasya devakulajātīyakaṁ puruṣapūrvakatayāvadhāritavato nagarādvanaṁ praviṣṭasya parvatadevakulayordarśane tayordvayorapyakriyādarśino'pi devakule kṛtabuddhirbhavati na parvate | tadanayordevakulaparvatayoḥ kāryatvādinā ekajātitve'pi kṛtabuddhibhāvābhāvau na tayoḥ parvatadevakulatvalakṣaṇāvāntarajātibhedamanavasthāpya sthātuṁ prabhavataḥ | jātibhede ca siddhe devakulajātīye vyāptergrahaṇāt na parvatajātīyasya, na ca prāsādajātīyasya vyāptisiddhiriti na tato buddhimadanumānam | yadā tu prāsādasyāpi pṛthag vyāptigrahaḥ tadā tajjātīyādapi buddhimadanumānamastu | na kṣitidharādijātīyasya svapne'pi vyāptigrahaḥ krīḍāparvatādernāmamātrābhede'pi parvatādibhirekāntato bhinnasvarūpatvāt | yacca pṛṣṭaṁ keyaṁ kṛtabuddhirityādi | tatra kāmaṁ sādhyabuddhireveti brūmaḥ | yaccātroktaṁ sādhyabuddhirapi yadi gṛhītavyāptikasya sā bhavatyeva | athāgṛhītavyāptikasya kimanyatrāpi sā bhavantī dṛṣṭeti ||
atrocyate | gṛhītavyāptikasyānumānaṁ bhavati, agṛhītavyāptikasya na bhavatītyatrāsmākaṁ na kācidvipratipattiḥ | kevalaṁ gṛhītavyāptikosmin viṣaye na saṁbhavatīti brūmaḥ | uktakrameṇa vyatirekāsiddhervyāvahārikapratyakṣeṇa kāryatvasya vyāptatvāniścayāt | tasmādavāntarajātibhedaprasiddhyarthaṁ vyāvahārikapuruṣāpekṣayaivāsyā buddherbhāvābhāvāvuktau | jātibhede ca prayojanaṁ pūrvameva pratipāditam |
yadapyatra nipuṇammanyena vācaspatinā kathitaṁ tat kiṁ kāryajātīyaṁ prāsādādi buddhimaddhetukaṁ na dṛṣṭaṁ yenotpattimattanubhuvanādi tathā na syāt, na khalu tajjātīyakatve kaścidviśeṣa iti | tadasaṅgatam | tathā hi bhavatu prāsādaparvatādīnāṁ kāryatvādinā sajātīyatvam | tattu na vyāvahārikapratyakṣeṇa buddhimadvyāptaṁ pratyetuṁ śakyam, vyāptigrahaṇasamaye dṛṣṭānte buddhimadabhāvaprayuktasya kāryamātravyatirekasya darśayitumaśakyatvāt |
tadayaṁ saṁkṣepārthaḥ | kāryatvamātrasyāvyatirekādavyāptasyāgamakatvam | avāntaraṁ tu ghaṭaprāsādādisādhāraṇaṁ kāryatvamātramasmābhirapi na svīkṛtameva | yathā tu ghaṭatvapaṭatvādiprātisvikānekajātipuraskāreṇa prasiddhānumānavyavasthā sā cānavadyamavasthāpiteti |
saṁprati sādhyātmā vicāryate | nanu vādinā sādhane samupanyaste taddūṣaṇopanyāsamapāsya sādhyasvarūpavikalpanaṁ nāma naiyāyikamate niranuyojyānuyogaḥ, saugatamate tvadoṣodbhāvanaṁ nigrahasthānamiti cet | tadetajjālmajalpitam | tathā hi sādhyasvarūpe'pariniṣṭhite tadanusāriṇī pakṣasapakṣavipakṣavyavasthā kutaḥ | tadasiddhau cāsiddhatādayo doṣāḥ pakṣadharmatādayaśca guṇā na vyavasthitā ityuktam | nedānīṁ hetordoṣa guṇakatheti mūkena prativādinā sthātavyam | tasmāddhetudoṣopanyāsāyaiveyaṁ sādhyaniruktirityayameva vādī svamate niranuyojyānuyogadūṣaṇena nigrahasthānena nigṛhyata iti kimatra nirbandhena |
yadetat kāryatvaṁ sādhanaṁ kimanena viśvasya buddhimanmātrapūrvakatvaṁ sādhyate | āhosvidekatvavibhutvasarvajñatvanityatvādiguṇaviśiṣṭabuddhimatpūrvakatvam | prathamapakṣe siddhasādhanam | dvitīye tu vyāpterabhāvādanaikāntikatā |
nanu sāmānyena vyāptau pratītāyāmapi pakṣadharmatābalād viśeṣasiddhiḥ | yathāgneḥ parvatāyogavyavacchedādisiddhiḥ | anyathā sarvānumānocchedaḥ | anumānadveṣī hyevaṁ jalpati -
anumānabhaṅgapaṅke'smin nimagnā vādidantinaḥ |
viśeṣe'nugamābhāvaḥ sāmānye siddhasādhyatā ||
atrocyate | sidhyatyeva pakṣadharmatābalato viśeṣaḥ | na tu sarvaḥ | yena hi vinā pakṣasthaṁ sādhanaṁ nopapadyate sa viśeṣaḥ sidhyatu | yathā vahnereva parvatavartitvādiviśeṣo na pañcavarṇaśikhākalāpakamanīyaḥ | na ca girīṇāṁ tarūṇāṁ kāryatvaṁ karturekatvavibhutvasarvajñatvādikamantareṇa nopapadyate, taditareṣvapi darśanāt | tasmāt
pakṣāyogavyavacchedabhedamātre na dūṣaṇam |
iṣṭasiddhyanvayābhāvādatirikte tu dūṣaṇam ||
yadyevaṁ svasvarūpopādānopakaraṇasaṁpradānaprayojanābhijña eva kartā sādhyate | svarūpamiha ca dvayaṇukaṁ kāryam | upādānamiha paramāṇujāticatuṣṭayam | upakaraṇaṁ samastakṣetrajñasamavāyidharmādharmau | sampradānaṁ kṣetrajñāḥ, yānayaṁ bhagavān svakarmabhirabhipraiti | prayojanaṁ sukhaduḥkhopabhogaḥ kṣetrajñānām | evaṁ bhūte buddhimati sādhye kutaḥ siddhasādhanam | na cāvyāptiḥ | kulāladṛṣṭāntena udāpānadyabhijñatvasya saṁbhavāt |
tathā ca vācaspatiḥ pramāṇayati -
vivādādhyāsitāstanugirisāgarādayaḥ upādānādyabhijñakartṛkāḥ | kāryatvāt |
yadyatkārya tattadupādānādyabhijñakartṛkam | yathā prāsādādi |
tathā ca vivādādhyāsitāstanvādayaḥ |
tasmāttatheti |
evamataḥ sādhanādupādānādyabhijñakartṛmātraṁ prasādhya tasya sarvajñatvasādhanāya vācaspatireva punarapīdamāha - bhavatu tāvadupādānādyabhijñakartṛmātrasiddhiḥ | pāriśeṣyāt tu vyatirekidvitīyanāmno'numānādviśeṣasiddhiḥ | tathā hi
tanubhuvanādyupādānadyabhijñaḥ kartā nā'nityāsarvaviṣayabuddhimān |
tatkartustadupādānādyanabhijñatvaprasaṅgāt |
na hyevaṁvidhastadupādānādyabhijño yathā'smadādiḥ |
tadupādānādyabhijñaścāyam |
tasmāttatheti |
no khalu paramāṇubhedān kṣetrajñasamavāyinaśca karmāśayabhedānaparimeyānanyaḥ śakto jñātumṛte tādṛgīśvarāditi |
atrocyate | yāvanti dvayaṇukāni bhinnadeśakālasvabhāvāni kāryāṇi santi teṣu sarveṣveva kimeka eva buddhimān vyāpriyate | aneko vā| yadvā svasvaviṣayamātropādānādivedinaḥ parasparavyāpārānabhijñā bhinnadeśakālasvabhāvāḥ pratidvayaṇukamanya eva buddhimanto vyāpriyante iti trayaḥ pakṣāḥ |
na tāvat prathamapakṣaḥ | deśakālasvabhāvabhinnānāṁ sarveṣāṁ dvayaṇukānāṁ karturekatvāsiddheḥ | yaccaikatvasādhanāya kāryaliṅgāviśeṣādityādyapi sādhanamupanyastaṁ tadasaṅgatam | dhūmaliṅgāviśeṣe'pi hyagneranekatvavat tatrāpi tacchaṅkāsaṁbhavāt | saditi liṅgāviśeṣāditi tu dṛṣṭānto'smān pratyasiddha eva, tasmād yathā mayā nānātvasādhanāya pramāṇaṁ vaktavyaṁ tathā tvayāpyekatvasādhanāya sādhanamabhidhānīyam |
atha manyate anekatvasādhanābhāvādekatvasiddhiriti | yadyevamekatvasādhanābhāvādanekatvameva kiṁ nāvagacchasi |
yadapyuktam - ekatve tu na pramāṇāntaramanveṣṭavyamekasya karturabhāve bahūnāṁ vyāhatamanasāmityādi | tadapi cintyatām | bahubhiḥ karaṇe yugapatkāryānutpattiriti kiṁ bhinnadeśakālānāṁ kāryāṇāmanutpattirvivakṣitā | ekasyaiva vā mahāvayavinaḥ | kṣitighaṭādirūpasya | tatra ekasminnapi kārye bahubhiḥ karaṇe utpattivirodhi (naṁ) na paśyāmaḥ | bahūnāṁ parasparaṁ vaimatyaniyamābhāvāt | parasparāvyāghātapuruṣatvayordvividhasyāpi virodhasyāsaṁbhavāt | puruṣatvaṁ hi apuruṣatvena viruddham | na tu parasparāvyāghātena |
ye tvanantadeśakālasvabhāvabhedabhinnāsteṣu sutarāmevānekavyāpāraniṣedho'sambhavīti dvitīyopi pakṣo vyudastaḥ | na ca karturekatvena dṛṣṭā vyāptisiddhiḥ | anekenāpi svatantreṇa svasvaprayojanārthinā grāmapraviṣṭahariṇādimāraṇaikakāryadarśanāt | tasyāpi pakṣīkaraṇe ekakartṛpūrvakābhimatasyāpi pakṣīkaraṇe ātmakartṛpūrvakatvamastu | tadevaṁ na sarvadvayaṇukānāṁ karturekatvasiddhiḥ | tathā coktam
ekakarturna siddhau tu sarvajñatvaṁ kimāśrayam |
ata eva dvitīyo'pi pakṣaḥ kṣīṇaḥ |sarveṣu dvayaṇukeṣvekasyāpi karturapravṛttau bahūnāṁ sutarāmapravṛtteḥ |
tṛtīyastu pakṣo yadi bhaved tadā svasvavyāpāraviṣayamātropādānādyabhijñatve'pi naikaḥ kaścit sarvajñaḥ sidhyati | na ca jñānaṁ sattāmātreṇa katipayātīndriyadarśanavat sarvārthagrahaṇaṁ yena tadabhedāt prastutaparamāṇūvat sarvasyaivāviśeṣeṇa grahaṇāt sarvajñatā syāt | anumānato hi katipayātīndriyadarśane siddhe'pīśvarasya tatkāraṇayogitvaṁ niścīyate | na tu jñānasattāmātreṇa prakārāntareṇeti niścaya iti kutaḥ sarvajñatā |
nanvatīndriyaṁ paramāṇvādikaṁ jānato na kathaṁ sārvajñyamiti cet | tat kimidānīmasarvadarśitveṣvatīndriyadarśanamātreṇa sarvajñatāpratyāśā | evameveti cet | hanta yadi nāma nyāyavihastena tvayā īdṛśo hastasamāracitaḥ sarvajñaḥ paribhāvitastathāpyanyeṣāmapāradūradeśakālavartināṁ dvayaṇukādīnāmupādānādiṣu januṣāndhaprakhyasya paramapuruṣārthāvedino vā lokaiḥ prāmāṇikaiśca nāsya sārvajñyamanumanyate ||
asmākantu nātīndriyadarśimātre pradveṣaḥ | evaṁ ca karturekatvāsiddhau vyatirekyapi heturasamarthaḥ viśveṣāmekasya karturasiddhau tadupādānādyabhijñabhāvasyā siddhatvāt | yaśca yanmātrakāraḥ sa tanmātropādānādyabhijño bhavanna sarvajñaḥ | anekāśrayeṇāpi upādānādyabhijñasāmānyasya caritārthatvāt | tadevamupādānādyabhijñapuruṣamātrasiddhāvapi naikatvasarvajñatvādiviśiṣṭapuruṣaviśeṣasiddhiḥ | puruṣamātre ca siddhasādhanamuktam | buddhimanmātrapūrvakatāmicchatāmupādānādyabhijñabuddhimatpūrvakatve sādhye kathaṁ siddhasādhanamiti cet | na tadapekṣayā siddhasādhyatāyā janitatvāt kevalamasiddhoddhāre'bhimate viśeṣe siddhe'pi naiyāyikasyāpi nābhimatasiddhiriti brūmaḥ ||
saugatasya tāvadaniṣṭasiddhiriti cet, na, svābhimatasādhyasādhanenaiva hi parasyāniṣṭamapi sādhanīyam | anyathā mātṛśokasmaraṇādināpi tadaniṣṭasiddhiḥ syāditi | asya saṁgrahaḥ
pareṣṭasiddhirnapareṣṭabādhakaṁ
prasādhane vedanayatnamātrayoḥ |
ananvayo'bhīṣṭaviśeṣasādhane
vipakṣasandehasahantu sādhanam ||
sādhyacintādhikārastṛtīyaḥ ||
evamanye'pi hetavo yathāyogamabhyuhya dūṣaṇīyāḥ | tadevaṁ tāvadīśvarasya sadvyavahāro niṣiddhaḥ | asadvyavahārārthantu tallakṣaṇavilakṣaṇakṣaṇabhaṅgasādhakaṁ sattādisādhanameva draṣṭavyamiti ||
ityabodhajanakartṛvikalpa
vyāpi mohatimirapratirodhi |
ratnakīrtiracanāmalaramya
jyotirastu ciramapratirodhi ||
||3||
apohasiddhiḥ ||
|| namastārāyai ||
apohaḥ śabdārtho nirucyate | nanu ko'yamapoho nāma | kimidamanyasmādapohyate | asmād vānyadapohyate | asmin vānyadapohyata iti vyutpattyā vijātivyāvṛttaṁ bāhyameva vivakṣitam | buddhyākāro vā | yadi vā apohanamapoha ityanyavyāvṛttimātram iti trayaḥ pakṣāḥ |
na tāvadādimau pakṣau | apohanāmnā vidhereva vivakṣitatvāt | antimo'pyasaṁgataḥ, pratītibādhitatvāt | tathā hi parvatoddeśe vahnirastīti śābdī pratītirvidhirūpamevollikhantī lakṣyate | nānagnirna bhavatīti nitrṛttimātramāmukhayantī | yacca pratyakṣabādhitaṁ na tatra sādhanāntarāvakāśaḥ ityatiprasiddham ||
atha yadyapi nivṛttimahaṁ pratyemīti na vikalpaḥ tathāpi nivṛttapadārthollekha eva nivṛttyullekhaḥ | na hyanantarbhāvitaviśeṣaṇapratītirviśiṣṭapratītiḥ | tato yathā sāmānyamahaṁ pratyemīti vikalpābhāve'pi sādhāraṇākāraparisphuraṇād vikalpabuddhiḥ sāmānyabuddhiḥ pareṣām, tathā nivṛttapratyayākṣiptā nivṛtibuddhirapohapratītivyavahāramātanotīti cet |
nanu sādhāraṇākāraparisphuraṇe vidhirūpatayā yadi sāmānyabodhavyavasthā, tat kimāyātamasphuradabhāvākāre cetasi nivṛttipratītivyavasthāyāḥ | tato nivṛttimahaṁ pratyemītyevamākārābhāve'pi nivṛttyākārasphuraṇaṁ yadi syāt ko nāma nivṛttipratītisthitimapalapet | anyathā asati pratibhāse tatpratītivyavahṛtiriti gavākāre'pi cetasi turagabodha ityastu |
atha viśeṣaṇatayā antarbhūtā nivṛttipratītirityuktam | tathāpi yadyagavāpoḍha itīdṛśākāro vikalpastadā viśeṣaṇatayā tadanupraveśo bhavatu kiṁ tu gauriti pratītiḥ | tadā ca sato'pi nivṛttilakṣaṇasya viśeṣaṇasya tatrānutkalanāt kathaṁ tatpratītivyavasthā |
athaivaṁ matiḥ- yad vidhirūpaṁ sphurati tasya parāpoho'pyastīti tatpratītirucyate | tadāpi sambandhamātramapohasya | vidhireva sākṣānnirbhāsī | apicaivamadhyakṣasyāpyapohaviṣayatvamanivāryam viśeṣato vikalpādekavyāvṛttollekhino'khilānyavyāvṛttamīkṣamāṇasya | tasmādvidhyākārāvagrahādadhyakṣavad vikalpasyāpi vidhiviṣayatvameva nānyāpohaviṣayatvamiti kathamapohaḥ śabdārtho ghuṣyate |
atrābhidhīyate | nāsmābhirapohaśabdena vidhireva kevalo'bhipretaḥ | nāpyanyavyāvṛttimātram | kintvanyāpohaviśiṣṭo vidhiḥ śabdānāmarthaḥ | tataśca na pratyekapakṣopanipātidoṣāvakāśaḥ ||
yattu goḥ pratītau na tadātmāparātmeti sāmarthyādapohaḥ paścānniścīyata iti vidhivādināṁ matam, anyāpohapratītau vā sāmarthyādanyāpoḍho'vadhāryate iti pratiṣedhavādināṁ matam | tadasundaram | prāthamikasyāpi pratipatti kramādarśanāt | na hi vidhiṁ pratipadya kaścidarthāpattitaḥ paścādapohamavagacchati | apohaṁ vā pratipadyānyāpoḍham | tasmād goḥ pratipattirityanyāpoḍhapratipattirucyate | yadyapi cānyāpoḍhaśabdānullekha uktastathāpi nāpratipattireva viśeṣaṇabhūtasyānyāpohasya | agavāpoḍha eva gośabdasya niveśitatvāt | yathā nīlotpale niveśitādindīvaraśabdānnīlotpalapratītau tatkāla eva nīlimasphuraṇamanivāryaṁ tathā gośabdādapyagavāpoḍhe niveśitād gopratītau tulyakālameva viśeṣaṇatvādago'pohasphuraṇamanivāryam | yathā pratyakṣasya prasajyarūpābhāvāgrahaṇamabhāvavikalpotpādanaśaktireva tathā vidhivikalpānāmapi tadanurūpānuṣṭhānadānaśaktirevābhāvagrahaṇamabhidhīyate | paryudāsarūpābhāvagrahaṇaṁ tu niyatasvarūpasaṁvedanamubhayoraviśiṣṭam | anyathā yadi śabdādarthapratipattikāle kalito na parāpohaḥ kathamanyaparihāreṇa pravṛttiḥ | tato gāṁ badhāneti codito'śvādīnapi badhnīyāt ||
yadapyavocad vācaspatiḥ jātimatyo vyaktayo vikalpānāṁ śabdānāṁ ca gocaraḥ | tāsāṁ ca tadvatīnāṁ rūpamatajjātīyaparāvṛttamityatastadavagaterna gāṁ badhāneti codito'śvādīn badhnāti | tadapyanenaiva nirastam | yato jāteradhikāyāḥ prakṣepe'pi vyaktīnāṁ rūpamatajjātīyaparāvṛttameva cet, tadā tenaiva rūpeṇa śabdavikalpayorviṣayībhavantīnāṁ kathamatadvayāvṛttiparihāraḥ ||
atha na vijātīyavyāvṝttaṁ vyaktirūpaṁ tathāpratītaṁ vā tadā jātiprasāda eṣa iti kathamarthato'pi tadavagatirityuktaprāyam |
atha jātibalādevānyatovyāvṛtam | bhavatu jātibalāt svahetuparamparābalād vānyavyāvṛtam | ubhayathāpi vyāvṛttapratipatau vyāvṛttipratipattirastyeva |
na cāgavāpoḍhe gośabdasaṅketavidhāvanyīnyāśrayadoṣaḥ | sāmānye tadvati vā saṁkete'pi taddoṣāvakāśāt | na hi sāmānyaṁ nāma sāmānyamātramabhipretam, turage'pi gośabdasaṁketaprasaṅgāt | kiṁ tu gotvam | tāvatā ca sa eva doṣaḥ | gavādiparijñāne gotvasāmānyāparijñānāt | gotvasāmānyāparijñāne gośabdavācyā parijñānāt |
tasmādekapiṇḍadarśanapūrvako yaḥ sarvavyaktisādhāraṇa iva bahiraghyasto vikalpabuddhyākāraḥ tatrāyaṁ gauriti saṁketakaraṇe netaretarāśrayadoṣaḥ |
abhimate ca gośabdapravṛttāvagośabdena śeṣasyāpyabhidhānamucitam | na cānyāpoḍhānyāpohayorvirodho viśeṣyaviśeṣaṇabhāvakṣatirvā, parasparavyavacchedābhāvāt | sāmānādhikaraṇyasadbhāvāt | bhūtalaghaṭābhāvavat |svābhāvena hi virodho na parābhāvenetyābālaprasiddham | eṣa panthāḥ śrughnamupatiṣṭhata ityatrāpyapoho gamyata eva | aprakṛtapathāntarāpekṣayā eṣa eva śrudhnapratyanīkāniṣṭasthānāpekṣayā śrughnameva | araṇyamārgavad vicchedābhāvādupatiṣṭhata eva | sārthadūtādivyavacchedena panthā eveti pratipadaṁ vyavacchedasya sulabhatvāt | tasmādapohadharmaṇo vidhirūpasya śabdādavagatiḥ puṇḍarīkaśabdādiva śvetimaviśiṣṭasya padmasya ||
yadyevaṁ vidhireva śabdārtho vaktumucitaḥ, kathamapoho gīyata iti cet | uktamatrāpohaśabdenānyāpohaviśiṣṭo vidhirucyate | tatra vidhau pratīyamāne viśeṣaṇatayā tulyakālamanyāpohapratītiriti |
na caiva pratyakṣasyāpyapohaviṣayatvavyavasthā kartamucitā |tasya śābdapratyayasyeva vastuviṣayatve vivādābhāvāt | vidhiśabdena ca yathādhyavasāyamatadrūpaparāvṛtto bāhyo'rthobhimataḥ, yathāpratibhāsaṁ buddhyākāraśca | tatra bāhyo'rtho'dhyavasāyādeva śabdavācyo vyavasthāpyate | na svalakṣaṇaparisphūrtyā | pratyakṣavaddeśakālāvasthāniyatapravyaktasvalakṣaṇāsphuraṇāt | yacchāstram
śabdenāvyāpṛtākṣasya buddhāvapratibhāsanāt |
arthasya dṛṣṭāviva
iti | indriyaśabdasvabhāvopāyabhedādekasyaivārthasya pratibhāsabheda iti cet | atrāpyuktam -
jāto nāmāśrayonyānyaḥ cetasāṁ tasya vastutaḥ |
ekasyaiva kuto rūpaṁ bhinnākārāvabhāsi tat ||
na hi spaṣṭāspaṣṭe dve rūpe parasparaviruddhe ekasya vastunaḥ staḥ | yata ekenendriyabuddhau pratibhāsetānyena vikalpe | tathā sati vastuna eva bhedaprāpteḥ | na hi svarūpabhedādaparo vastubhedaḥ | na ca pratibhāsabhedādaparaḥ svarūpabhedaḥ | anyathā trailokyamekameva vastu syāt ||
dūrāsannadeśavartinoḥ puruṣayorekatra śākhini spaṣṭāspaṣṭapratibhāsabhede'pi na śākhibheda iti cet | na brūmaḥ pratibhāsabhedo bhinnavastuniyataḥ, kiṁ tvekaviṣayatvābhāvaniyata iti | tato yatrārthakriyābhedādisacivaḥ pratibhāsabhedastatra vastubhedaḥ, ghaṭavat | anyatra punarniyamenaikaviṣayatāṁ pariharatītyekapratibhāso bhrāntaḥ ||
etena yadāha vācaspatiḥ - na ca śābdapratyakṣayorvastugocaratve pratyayābhedaḥ kāraṇabhedena pārokṣyāpārokṣyabhedopapatteriti, tannopayogi | parokṣapratyayasya vastugocaratvāsamarthatāt | parokṣatāśrayastu kāraṇabheda indriyagocaragrahaṇaviraheṇaiva kṛtārthaḥ | tanna | śābde pratyaye svalakṣaṇaṁ parisphurati | kiṁ ca svalakṣaṇātmani vastuni vācye sarvātmanā pratipatteḥ vidhiniṣedhayorayogaḥ | tasya hi sadbhāve'stīti vyartham, nāstītyasamartham | asadbhāve tu nāstīti vyartham, astītyasamartham | asti cāstyādipadaprayogaḥ | tasmāt śābdapratibhāsasya bāhyārthabhāvābhāvasādhāraṇyaṁ na tadviṣayatāṁ kṣamate ||
yacca vācaspatinā jātimadvyaktivācyatāṁ svavācaiva prastutyāntarameva na ca śabdārthasya jāterbhāvābhāvasādhāraṇyaṁ nopapadyate | sā hi svarūpato nityāpi deśakālaviprakīrṇānekavyaktyāśrayatayā bhāvābhāvasādhāraṇībhavantyastināstisaṁbandhayogyā | vartamānavyaktisaṁbandhitā hi jāterastitā | atītānāgatavyaktisaṁbandhitā ca nāstiteti sandigdhavyatirekitvādanaikāntikaṁ bhāvābhāvasādhāraṇyam, anyathāsiddhaṁ veti vikalpitam | tadaprastutam | tāvatā tāvanna prakṛtakṣatiḥ | jātau bharaṁ nyasyatā svalakṣaṇavācyatvasya svayaṁ svīkārāt | kiṁ ca sarvatra padārthasyasvalakṣaṇasvarūpeṇaivāstitvādikaṁ cintyate | jātestu vartamānādivyaktisaṁvadhī'stitvādikamiti tu bālapratāraṇam | evaṁ jātimadvyaktivacane'pi doṣaḥ | vyakteścet pratītisiddhiḥ jātiradhikā pratīyatāṁ mā vā, na tu vyaktipratītidoṣānmuktiḥ |
etena yaducyate kaumārilaiḥ sabhāgatvādeva vastuno na sādhāraṇyadoṣaḥ | vṛkṣatvaṁ hyanirdhāritabhāvābhāvaṁ śabdādavagamyate | tayoranyatareṇa śabdāntarāvagatena saṁbadhyata iti | tadapyasaṅgatam | sāmānyasya nityasya pratipattābanirdhāritabhāvābhāvatvāyogāt |
yaccedam - na ca pratyakṣasyeva śabdānāmarthapratyāyanaprakāro yena taddṛṣṭa ivāstyādiśabdāpekṣā na syāt, vicitraśaktitvāt pramāṇānāmiti | tadapyaindriyakaśābdapratibhāsayorekasvarūpagrāhitve bhinnāvabhāsadūṣaṇena dūṣitam | vicitraśaktitvaṁ ca pramāṇānāṁ sākṣātkārādhyavasāyābhyāmapi caritārtham | tato yadi pratyakṣārthapratipādanaṁ śābdena tadvadevāvabhāsaḥ syāt | abhavaṁśva na tadviṣayakhyāpanaṁ kṣamate ||
nanu vṛkṣaśabdena vṛkṣatvāṁśe codite sattvādyaṁśaniścayanārthamastyādipadaprayoga iti cet |
niraṁśatvena pratyakṣasamadhigatasya svalakṣaṇasya ko'vakāśaḥ padāntareṇa | dharmāntaravidhiniṣedhayoḥ pramāṇāntareṇa vā | pratyakṣe'pi pramāṇāntarāpekṣā dṛṣṭeti cet | bhavatu tasyāniścayātmakatvādanabhyastasvarūpaviṣaye | vikalpastu svayaṁ niścayātmako yatra grāhī tatra kimapareṇa | asti ca śabdaliṅgāntarāpekṣā | tato na vastusvarūpagrahaḥ ||
nanu bhinnā jātyādayo dharmāḥ parasparaṁ dharmiṇaśceti jātilakṣaṇaikadharmadvāreṇa pratīte'pi śākhini dharmāntaravattayā na pratītiriti kiṁ na bhinnābhidhānādhīno dharmāntarasya nīlacaloccaistaratvāderavabodhaḥ | tadetadasaṅgatam | akhaṇḍātmanaḥ svalakṣaṇasya pratyakṣe'pi pratibhāsāt | dṛśyasya dharmadharmibhedasya pratyakṣapratikṣiptatvāt | anyathā sarvaṁ sarvatra syādityatiprasaṅgaḥ | kālpanikabhedāśrayastu dharmadharmivyavahāra iti prasādhitaṁ śāstre |
bhavatu vā pāramārthiko'pi dharmadharmibhedaḥ | tathāpyanayoḥ samavāyāderdūṣitatvādupakāralakṣaṇaiva pratyāsattireṣitavyā | evaṁ ca yathendriyapratyāsattyā pratyakṣeṇa dharmipratipattau sakalataddharmapratipattistathā śabdaliṅgābhyāmapi vācyavācakādisaṁbandhapratibaddhābhyāṁ dharmipratipattau niravaśeṣataddharmapratipattirbhavet | pratyāsatimātrasyāviśeṣāt ||
yacca vācaspati, na caikopādhinā sattvena viśiṣṭe tasmin gṛhīte upādhyantaraviśiṣṭastadgrahaḥ | svabhāvo hi dravyasyopādhibhirviśiṣyate | na tūpādhayo vā viśeṣyatvaṁ vā tasya svabhāva iti | tadapi plavata eva | na hyabhedādupādhyantaragrahaṇamāsañjitam | bhedaṁ puraskṛtyaivopakārakagrahaṇe upakāryagrahaṇaprasañjanāt | na cāgnidhūmayoḥ kāryakāraṇabhāva iva svabhāvata eva dharmadharmiṇoḥ pratipattiniyamakalpanamucitam | tayorapi pramāṇāsiddhatvāt | pramāṇasiddhe ca svabhāvopavarṇanamiti nyāyaḥ ||
yaccātra nyāyabhūṣaṇena sūryādigrahaṇe tadupakāryāśeṣavasturāśigrahaṇaprasañjanamuktam, tadabhiprāyānavagāhanaphalam | tathā hi tvanmate dharmadharmiṇorbhedaḥ, upakāralakṣaṇaiva ca pratyāsattistadopakārakagrahaṇe samānadeśasyaiva dharmarūpasyaiva copakāryasya grahaṇamāsañjitam | tatkathaṁ sūryopakāryasya bhinnadeśasya dravyāntarasya vā dṛṣṭavyabhicārasya grahaṇaprasaṅgaḥ saṅgataḥ | tasmādekadharmadvāreṇāpi vastusvarūpapratipattau sarvātmapratīteḥ kva śabdāntareṇa vidhiniṣedhāvakāśaḥ | asti ca | tasmānna svalakṣaṇasya śabdavikalpaliṅgapratibhāsitvamiti sthitam ||
nāpi sāmānyaṁ śābdapratyayapratibhāsi | saritaḥ pāre gāvaścarantīti gavādiśabdāt sāsnāśṛṅgalāṅgūlādayo'kṣarākāraparikaritāḥ sajātīyabhedāparāmarśanāt sampiṇḍitaprāyāḥ pratibhāsante | na ca tadeva sāmānyam |
varṇākṛtyakṣarākāraśūnyaṁ gotvaṁ hi kathyate |
tadeva ca sāsnāśṛṅgādimātramakhilavyaktāvatyantavilakṣaṇamapi svalakṣaṇenaikīkriyamāṇaṁ sāmānyamityucyate tādṛśasya bāhyasyāprāpterbhrāntirevāsau keśapratibhāsavat | tasmād vāsanāvaśād buddhereva tadātmanā vivarto'yamastu | asadeva vā tadrupaṁ khyātu | vyaktaya eva vā svajātīyabhedatiraskāreṇānyathā bhāsantāmanubhavavyavadhānāt smṛtipramoṣo vābhidhīyatām | sarvathā nirviṣayaḥ khalvayaṁ sāmānyapratyayaḥ | kva sāmānyavārtā |
yat punaḥ sāmānyābhāve sāmānyapratyayasyākasmikatvamuktaṁ tadayuktam | yataḥ pūrvapiṇḍadarśanasmaraṇasahakāriṇātiricyamānaviśeṣapratyayajanikā sāmagrī nirviṣayaṁ sāmānyavikalpamutpādayati | tadevaṁ na śābde pratyaye jātiḥ pratibhāti | nāpi pratyakṣe | na cānumānato'pi siddhiḥ | adṛśyatve pratibaddhaliṅgādarśanāt | nāpondriyavadasyāḥ siddhiḥ jñānakāryataḥ kādācitkasyaiva nimittāntarasya siddheḥ | yadā piṇḍāntare antarāle vā gobuddherabhāvaṁ darśayet tadā śāvaleyādisakalagopiṇḍānāmevābhāvādabhāvo gobuddherupapadyamānaḥ kathamarthāntaramākṣipet | atha gotvādeva gopiṇḍaḥ | anyathā turago'pi gopiṇḍaḥ syāt | yadyevaṁ gopiṇḍādeva gotvamanyathā turagatvamapi gotvaṁ syāt | tasmāt kāraṇaparamparāta eva gopiṇḍo gotvaṁ tu bhavatu mā vā | nanu sāmānyapratyayajananasāmarthyaṁ yadyekasmāt piṇḍādabhinnaṁ tadā vijātīyavyāvṝttaṁ piṇḍāntaramasamartham | atha bhinnam, tadā tadeva sāmānyam, nāmni paraṁ vivāda iti cet | abhinnaiva sā śaktiḥ prativastu | yathā tvekaḥ śaktasvabhāvo bhāvastathānyo'pi bhavan kīdṛśaṁ doṣamāvahati | yathā bhavatāṁ jātirekāpi samānadhvaniprasavahetuḥ , anyāpi svarūpeṇaiva jātyantaranirapekṣā, tathāsmākaṁ vyaktirapi jātinirapekṣā svarūpeṇaiva bhinnā hetuḥ ||
yattu trilocanaḥ -aśvatvagotvādīnāṁ sāmānyaviśeṣāṇāṁ svāśraye samavāyaḥ sāmānyaṁ sāmānyamityabhidhānapratyayayornimittamiti | yadyevaṁ
vyaktiṣvapyayameva tathābhidhānapratyayaheturastu, kiṁ sāmānyasvīkārapramādena | na ca samavāyaḥ saṁbhavī |
iheti buddheḥ samavāyasiddhi-
riheti dhīśca dvayadarśanena |
na ca kvacit tadviṣaye tvapekṣā
svakalpanāmātramato'bhyupāyaḥ ||
etena seyaṁ pratyayānuvṛttiranuvṛttavastvanuyāyinī kathamatyantabhedinīṣu vyaktiṣu vyāvṛttaviṣayapratyayabhāvānupātinīṣu bhavitumarhatītyūhāpravartanamasya pratyākhyātam | jātiṣveva parasparavyāvṛttatayā vyaktīyamānāsvanuvṛttapratyayena vyabhicārāt |
yat punaranena viparyaye bādhakamuktam, abhidhānapratyayānuvṛttiḥ kutaścinnivṛttya kvacideva bhavantī nimittavatī, na cānyannimittamityādi | tanna samyak | anuvṛttamantareṇāpyabhidhānapratyayānuvṛtteratadrūpaparāvṛttasvarūpaviśeṣādavaśyaṁ svīkārasya sādhitatvāt | tasmāt -
tulye bhede yayā jātiḥ pratyāsattyā prasarpati |
kvacinnānyatra saivāstu śabdajñānanibandhanam ||
yat punaratra nyāyabhūṣaṇoktaṁ na hyevaṁ bhavati, yayā pratyāsattyā daṇḍasūtrādikaṁ prasarpati kvacinnānyatra saiva pratyāsattiḥ puruṣasphaṭikādiṣu daṇḍisūtritvādivyavahāranibandhanamastu, kiṁ daṇḍasūtrādineti | tadasaṅgatam | daṇḍasūtrayorhi puruṣasphaṭikapratyāsannayoḥ dṛṣṭayo daṇḍisūtritva pratyayahetutvaṁ nāpalapyate |sāmānyaṁ tu svapne'pi na dṛṣṭam | tad yadīdaṁ parikalpanīyaṁ tadā varaṁ pratyāsattireva sāmānyapratyayahetuḥ parikalpyatām, kiṁ gurvyā parikalpanayetyabhiprāyāparijñānāt |
athedaṁ jātiprasādhakamanumānamabhidhīyate | yadviśiṣṭajñānaṁ tadviśeṣaṇagrahaṇanāntarīyakam | yathā daṇḍijñānam | viśiṣṭajñānaṁ cedaṁ gaurayamityarthataḥ kāryahetuḥ | viśeṣaṇānubhavakāryaṁ hi dṛṣṭānte viśiṣṭabuddhiḥ siddheti | atrānuyogaḥ | viśiṣṭabuddherbhinnaviśeṣaṇagrahaṇanāntarīyakatvaṁ vā sādhyaṁ viśeṣaṇamātrānubhavanāntarīyakatvaṁ vā |
prathamapakṣe pakṣasya pratyakṣabādhā sādhanāvadhānamanavakāśayati, vastugrāhiṇaḥ pratyakṣasyobhayapratibhāsābhāvāt | viśiṣṭabuddhitvaṁ ca sāmānyaheturanaikāntikaḥ, bhinnaviśeṣaṇagrahaṇamantareṇāpi darśanāt | yathā svarūpavān ghaṭaḥ, gotvaṁ sāmānyamiti vā |
dvitīyapakṣe tu siddhasādhanam | svarūpavān ghaṭa ityādivat gotvajātimān piṇḍa iti parikalpitaṁ bhedamupādāya viśeṣaṇaviśeṣyabhāvasyeṣṭatvādagovyāvṛttānubhavabhāvitvād gaurayamiti vyavahārasya | tadevaṁ na sāmānyasiddhiḥ | bādhakaṁ ca sāmānyaguṇakarmādyupādhicakrasya kevalavyaktigrāhakaṁ paṭupratyakṣaṁ dṛśyānupalambho vā prasiddhaḥ |
tadevaṁ vidhireva śabdārthaḥ | sa ca bāhyo'rtho buddhyākāraśca vivakṣitaḥ | tatra na buddhyākārasya tattvataḥ saṁvṛtyā vā vidhiniṣedhau, svasaṁvedanapratyakṣagamyatvāt | anadhyavasāyācca | nāpi tattvato bāhyasyāpi vidhiniṣedhau, tasya śābde pratyayepratibhāsanāt | ata eva sarvadharmāṇāṁ tattvato'nabhilāpyatvaṁ pratibhāsādhyavasāyābhāvāt | tasmād bāhyasyaiva sāṁvṛtau vidhiniṣedhau | anyathā saṁvyavahārahāniprasaṅgāt | tadevaṁ
nākārasya na bāhyasya tattvato vidhisādhanam |
bahireva hi saṁvṛtyā saṁvṛtyāpi tu nākṛteḥ ||
etena yad dharmottaraḥ āropitasya bāhyatvasya vidhiniṣedhāvityalaukikamanāgamamatārkikīyaṁ kathayati, tadapyapahastitam |
nanvavyavasāye yadyadhyavaseyaṁ vastu na sphurati tadā tadadhyavasitamiti ko'rthaḥ | apratibhāse'pi pravṛttiviṣayīkṛtamiti yo'rthaḥ | apratibhāsāviśeṣe viṣayāntaraparihāreṇa kathaṁ niyataviṣayā pravṛttiriti cet | ucyate | yadyapi viśvamagṛhītaṁ tathāpi vikalpasya niyatasāmagrīprasūtatvena niyatākāratayā, niyataśaktitvāt niyataiva jalādau pravṛttiḥ | dhūmasya parokṣāgnijñānajananavat |
niyataviṣayā hi bhāvāḥ pramāṇapariniṣṭhitasvabhāvā na śaktisāṁkaryaparyanuyogabhājaḥ | tasmāt tadadhyavasāyitva mākāraviśeṣayogāt tatpravṛttijanakatvam | na ca sādṛśyādāropeṇa pravṛttiṁ brūmaḥ, yenākāre bāhyasya bāhye vā ākārasyāropadvāreṇa dūṣaṇābakāśaḥ | kiṁ tarhi svavāsanāvipākavaśādupajāyamānaiva buddhirapaśyantyapi bāhyaṁ bāhye pravṛttimātanotīti viplutaiva | tadevamanyābhāvaviśiṣṭo vijātivyāvṛtto'rtho vidhiḥ | sa eva cāpohaśabdavācyaḥ śabdānāmarthaḥ pravṛttinivṛttiviṣayaśceti sthitam |
atra prayogaḥ | yad vācakaṁ tatsarvamadhyavasitātadrūpaparāvṛtavastumātragocaram | yatheha kūpe jalamiti vacanam | vācakaṁ cedaṁ gavādiśabdarūpamiti svabhāvahetuḥ | nāyamasiddhaḥ | pūrvoktena nyāyena pāramārthikavācyavācakabhāvasyābhāve'pyadhyavasāyakṛtasyaiva sarvavyavahāribhiravaśyaṁ svīkarttavyatvāt | anyathā sarvavyavahārocchedaprasaṅgāt | nāpi viruddhaḥ | sapakṣe bhāvāt | na cānaikāntikaḥ | tathā hi śabdānāmadhyavasitavijātivyāvṛttavastumātraviṣayatvamanicchadbhiḥ paraiḥ paramārthato
vācyaṁ svalakṣaṇamupādhirupādhiyogaḥ
sopādhirastu yadi vā kṛtirastu buddhaḥ |
gatyantarābhāvāt | aviṣayatve ca vācakatvāyogāt | tatra
ādyantayorna samayaḥ phalaśaktihāne -
rmadhye'pyupādhivirahāt tritayena yuktaḥ ||
tadevaṁ vācyāntarasyābhāvāt viṣayavattvalakṣaṇasya vyāpakasya nivṛttau vipakṣato nivarttamānaṁ vācakatvamadhyavasitabāhyaviṣayatvena vyāpyata iti vyāptisiddhiḥ |
mahāpaṇḍitaratnakīrtipādavira(ci) tamapohaprakaraṇaṁ
samāptam ||
||4||
kṣaṇabhaṅgasiddhiḥ ||
|'nvayātmikā ||
|ṁamastārāyai ||
ākṣiptavyatirekā yā vyāptiranvayarūpiṇī |
sādharmyavati dṛṣṭānte sattvahetorihocyate ||
yat sat tat kṣaṇikam | yathā ghaṭaḥ | santaśvāmī vivādāspadībhūtā padarthā iti |
hetoḥ parokṣārthapratipādakatvaṁ hetvābhāsatvaśaṅkānirākaraṇamantareṇa na śakyate pratipādayitum | hetvābhāsāśca aśiddhaviruddhānaikāntikaprabhedena trividhāḥ |
tatra na tāvadayamasiddho hetuḥ | yadi nāma darśane darśane nānāprakāraṁ sattvalakṣaṇamuktamāste, arthakriyākārittvaṁ, sattāsamavāyaḥ, svarūpasattvam, utpādavyayadhrauvyayogitvaṁ, pramāṇaviṣayattvaṁ tadupalambhakapramāṇagocaratvaṁ, vyapadeśaviṣayatvamityādi, tathāpi kimanenāprastutenedānīmeva niṣṭaṅkitena | yadeva hi pramāṇato nirūpyamāṇaṁ kadārthānāṁ sattvamupapannaṁ bhaviṣyati tadeva vayamapi svīkariṣyāmaḥ | kevalaṁ tadetadarthakriyākāritvaṁ sarvajanaprasiddhamāste tat khalvatra sattvaśabdenābhisandhāya sādhanatvenopāttam | tacca yathāyogaṁ pratyakṣānumānapramāṇaprasiddhasadbhāveṣu bhāveṣu pakṣikṛteṣu pratyakṣādinā pramāṇena pratītamiti na svarūpeṇāśrayadvāreṇa bāsiddhisaṁbhāvanāpi ||
nāpi viruddhatā,sapakṣīkṛte ghaṭe sadbhāvāt | nanu kathamasya sapakṣatvam, pakṣavadatrāpi kṣaṇabhaṅgāsiddheḥ | na hyasya pratyakṣataḥ kṣaṇabhaṅgasiddhiḥ, tathātvenāniścayāt | nāpi sattvānumānataḥ,punarnidarśanāntarāpekṣāyāmanavasthānaprasaṅgāt | na cānyadanumānamasti | saṁbhave vā tenaiva pakṣe'pi kṣaṇabhaṅgasiddheralaṁ sattvānumāneneti cet |
ucyate | anumānāntarameva prasaṅgaprasaṅgaviparyayātmakaṁ ghaṭasya kṣaṇabhaṅgaprasādhakaṁ pramāṇāntaramasti | tathā hi ghaṭo vartamānakṣaṇe tāvadekāmarthakriyāṁ karoti | atītānāgatakṣaṇayorapi ki tāmevārthakriyāṁ kuryāt, anyāṁ vā, na vā kāmapi kriyāmiti trayaḥ pakṣāḥ ||
nātra prathamaḥ pakṣo yuktaḥ, kṛtasya karaṇāyogāt |
atha dvitīyo'bhyupagamyate, tadidamatra vicāryatām | yadā ghaṭo vartamānakṣaṇabhāvi kāryaṁ karoti tadā kimatītānāgatakṣaṇabhāvinyapi kārye śakto'śakto vā | yadi śaktastadā vartamānakṣaṇabhāvikāryavadatītānāgatakṣaṇabhāvyapi kāryaṁ tadaiva kuryāt | tatrāpi śaktatvāt | śaktasya ca kṣepāyogāt | anyathā varttamānakṣaṇabhāvino'pi kāryasyākaraṇaprasaṅgāt | pūrvāparakālayorapi śaktatvenāviśeṣāt | samarthasya ca sahakāryapekṣāyā ayogāt | athāśaktaḥ, tadaikatra kārye śaktāśaktatvaviruddhadharmādhyāsāt kṣaṇavidhvaṁso ghaṭasya durvāraprasaraḥ syāt |
nāpi tṛtīyaḥ pakṣaḥ saṅgacchate, śaktasvabhāvānuvṛttereva | yadā hi śaktasya padārthasya vilambo'pyasahyastadā dūrotsāritamakaraṇam | anyathā vārtamānikasyāpi kāryasyākaraṇaṁ syādityuktam |
tasmād yad yadā yajjananavyavahārapātraṁ tattadā tat kuryāt | akurvacca na jananavyavahārabhājanam | tadevamekatra kārye samarthetarasvabhāvatayā pratikṣaṇaṁ bhedād ghaṭasya sapakṣatvamakṣatam ||
atra prayogaḥ | yad yadā yajjananavyavahārayogyaṁ tat tadā tajjanayatyeva | yathā antyā kāraṇasāmagrī svakāryam |
atītānāgatakṣaṇabhāvikāryajananavyavahārayogyaścāyaṁ ghaṭo vartamānakṣaṇabhāvikāryakaraṇakāle sakalakriyātikramakāle'pīti svabhāvahetuprasaṅgaḥ | asya ca dvitīyādikṣaṇabhāvikāryakaraṇavyavahāragocaratvasya prasaṅgasādhanasya vārtamānikakāryakaraṇakāle sakalakriyātikramakāle ca ghaṭe dharmiṇi parābhyupagamamātrataḥ siddhatvādasiddhistāvadasaṁbhavinī |
nāpi viruddhatā, sapakṣe'ntyakāraṇasāmagryāṁ sadbhāvasaṁbhavāt |
nanvayaṁ sādhāraṇānaikāntiko hetuḥ | sākṣādajanake'pi kuśūlādyavasthitavījādau vipakṣe samarthavyavahāragocaratvasya sādhanasya darśanāditi cet | na | dvividho hi samarthavyavahāraḥ - pāramārthika aupacārikaśca | tatra yatpāramārthikaṁ jananaprayuktaṁ jananavyavahāragocaratvaṁ tadiha sādhanatvenopāttam | tasya ca kuśūlādyavasthitabījādau kāraṇakāraṇatvādaupacārikajananavyavahāraviṣayabhūte saṁbhavābhāvāt kutaḥ sādhāraṇānaikāntikatā |
na cāsya sandigdhavyatirekitā, viparyaye bādhakapramāṇasadbhāvāt | tathā hīdaṁ jananavyavahāragocaratvaṁ niyataviṣayatvena vyāptamiti sarvajanānubhavaprasiddham | na cedaṁ nirnimittam, deśakālasvabhāvaniyamābhāvaprasaṅgāt | na ca jananādanyannimittamupalabhyate, tadanvayavyatirekānuvidhānadarśanāt |
yadi ca jananamantareṇāpi jananavyavahāragocaratvaṁ syāt tadā sarvasya sarvatra jananavyavahāra ityaniyamaḥ syāt | niyataścāyaṁ pratītaḥ | tato jananābhāve vipakṣe niyataviṣayatvasya vyāpakasya nivṛttau nivartamānaṁ jananavyavahāragocaratvaṁ janana eva viśrāmyatīti vyāptisiddheranavadyo hetuḥ | na caiṣa ghaṭo varttamānakāryakaraṇakṣaṇe sakalakriyātikramaṇe cātītānāgatakṣaṇabhāvi kārya janayati | tato na jananavyavahārayogyaḥ, sarvaḥ prasaṅgaḥ prasaṅgaviparyayaniṣṭha iti nyāyāt ||
atrāpi prayogaḥ | yad yadā yanna karoti na tattadā tatra samarthavyavahārayogyam | yathā śālyaṅkuramakurvan kodravaḥ śālyaṅkure | na karoti caiṣā ghaṭo vartamānakṣaṇabhāvikāryakaraṇakāle sakalakriyātikramakāle cātītānāgatakṣaṇabhāvi kāryamitivyāpakānupalabdhirbhinatti samarthakṣaṇādasamarthakṣaṇam ||
atrāpyasiddhirnāsti, vartamānakṣaṇabhāvikāryakaraṇakāle sakalakriyātikramakāle cātītānāgatakṣaṇabhāvikāryakaraṇasyāyogāt |
nāpi virodhaḥ, sapakṣe bhāvāt |
na cānaikāntikatā, pūrvoktena nyāyena samarthavyavahāragocaratvajanakatvayorvidhibhūtayoḥ sarvopasaṁhāravatyā vyāpteḥ prasādhanāt ||
yat punaratroktam, yad yadā yanna karoti na tattadā tatra samarthamityatra kaḥ karotyarthaḥ | kiṁ kāraṇatvam | uta kāryotpādānuguṇasahakārisākalyam | ahosvit kāryāvyabhicāraḥ | kāryasaṁbandho veti | tatra kāraṇatvameva karotyarthaḥ | tataḥ pakṣāntarabhāvino doṣā anabhyupagamapratihatāḥ |
na cātra pakṣe kāraṇatvasāmarthyayoḥ paryāyatvena vyāpakānupalambhasya sādhyāviśiṣṭatvamabhidhātumucitam, samarthavyavahāragocaratvābhāvasya sādhyatvāt | kāraṇatvasamarthavyavahāragocaratvayośca vṛkṣaśiṁśapayoriva vyāvṛttibhedo'stītyanavasara evaivaṁvidhasya kṣudrapralāpasya |
tadevaṁ prasaṅgaprasaṅgaviparyayahetudvayabalato ghaṭe dṛṣṭānte kṣaṇabhaṅgaḥ siddhaḥ | tat kathaṁ sattvādanyadanumānaṁ dṛṣṭānte kṣaṇabhaṅgasādhakaṁ nāstītyucyate | na caivaṁ sattvahetorvaiyarthyam, dṛṣṭāntamātra eva prasaṅgaprasaṅgaviparyayābhyāṁ kṣaṇabhaṅgaprasādhanāt ||
nanvābhyāmeva pakṣe'pi kṣaṇabhaṅgasiddhirastviti cet | astu, ko doṣaḥ | yo hi pratipattā prativastu yad yadā yajjananavyavahārayogyaṁ tattadā tajjanayati ityādikamupanyasitumanalasastasya tata eva kṣaṇabhaṅgasiddhiḥ | yastu prativastu tannyāyopanyāsaprayāsabhīruḥ sa khalvekatra dharmiṇi yad yadā yajjananavyavahārayogyaṁ tattadā tajjanayati ityādinyāyena sattvamātramasthairyavyāptamavadhārya sattvādevānyatra kṣaṇikatvamavagacchatīti, kathamapramato vaiyarthyamasyācakṣīta | tadevamekakāryakāriṇo ghaṭasya dvitīyādikṣaṇa bhāvikāryāpekṣayā samarthetarasvabhāvaviruddhadharmādhyāsād bheda eveti kṣaṇabhaṅgitayā sapakṣatāmāvahati ghaṭe sattvaheturupalabhyamāno na viruddhaḥ |
na cāyamanaikāntikaḥ, atraiva sādharmyavati dṛṣṭānte sarvopasaṁhāravatyā vyāpteḥ prasādhanāt | nanu viparyayabādhakapramāṇabalād vyāptisiddhiḥ | tasya copanyāsavārtāpi nāsti | tatkathaṁ vyāptiḥ prasādhiteti cet | tadetat taralabuddhivilasitam | tathā hi uktametad vartamānakṣaṇabhāvikāryakaraṇakāle'tītānāgatakṣaṇabhāvikārye'pi ghaṭasya śaktisaṁbhave tadānīmeva tatkaraṇam | akaraṇe ca śaktāśaktasvabhāvatayā pratikṣaṇaṁ bheda iti kṣaṇikatvena vyāptaiva sā arthakriyāśaktiḥ ||
nanvevamanvayamātramastu | vipakṣāt punarekāntena vyāvṛttiriti kuto labhyata iti cet | vyāptisiddhereva | vyatirekasandehe vyāptisiddhireva kathamiti cet | na | dvividhā hi vyāptisiddhiḥ | anvayarūpā ca kartṛdharmaḥ sādhanadharmavati dharmiṇi sādhyadharmasyāvaśyambhāvo yaḥ, vyatirekarūpā ca karmadharmaḥ sādhyābhāve sādhanasyāvaśyambhāvoyaḥ | enayoścaikatarapratītirniyamena dvitīyapratītimākṣipati | anyathaikasyā evāsiddheḥ | tasmād yathā viparyaye bādhakapramāṇabalāt niyamavati vyatireke siddhe'nvayaviṣayaḥ saṁśayaḥ pūrvaṁ sthito'pi paścāt parigalati tato'nvayaprasādhanārthaṁ na pṛthak sādhanamucyate tathā prasaṅgatadviparyayahetudvayabalato niyamavatyanvaye siddhe vyatirekaviṣaye pūrvaṁ sthito'pi sandehaḥ paścāt parigalatyeva |
na ca vyatirekaprasādhakamanyat pramāṇaṁ vaktavyam | tataśca sādhyābhāve sādhanasyaikāntiko vyatirekaḥ | sādhane sati sādhyasyāvaśyamanvayo veti na kaścidarthabhedaḥ | tadevaṁ viparyayabādhakapramāṇamantareṇāpi prasaṅgaprasaṅgaviparyayahetudvayabalādanvayarūpavyāptisiddho sattvahetoranaikāntikatvasyābhāvādataḥ sādhanāt kṣaṇabhaṅgasiddhiranavadyeti ||
nanu ca sādhanamidamasiddham | na hi kāraṇabuddhyā kārya gṛhyate, tasya bhāvitvāt | na ca kāryabuddhyākāraṇam, tasyātītatvāt | na ca vartamānagrāhiṇā jñānenātītānāgatayorgrahaṇam, atiprasaṅgāt | na ca pūrvāparayoḥ kālayorekaḥ pratisandhātā asti, kṣaṇabhaṅgabhaṅgaprasaṅgāt | kāraṇābhāve tu kāryābhāvapratītiḥ svasaṁvedanavādino manorathasyāpyaviṣayaḥ | nanu ca pūrvottarakālayoḥ saṁvitto, tābhyāṁ vāsanā, tayā ca hetūphalāvasāyo vikalpa iti cet tadayuktam |
sa hi vikalpo gṛhītānusandhāyako'tadrūpasamāropako vā | na prathamaḥ pakṣaḥ | ekasya pratisandhāturabhāve pūrvāparagrahaṇayorayogāt | vikalpavāsanāyā evābhāvāt | nāpi dvitīyaḥ | marīcikāyāmapi jalavijñānasya prāmāṇyaprasaṅgāt | tadevamanvayavyatirekayorapratipatterarthakriyālakṣaṇaṁ sattvamasiddhamiti ||
kiṁ ca prakārāntarādapīdaṁ sādhanamasiddham | tathā hi bījādīnāṁ sāmarthyaṁ bījādijñānāt tatkāryādaṅkurādervā niścetavyam | kāryatvaṁ ca vastutvasiddhau sidhyati | vastutvaṁ ca kāryāntarāt | kāryāntarasyāpi kāryatvaṁ vastutvasiddhau | tadvastutvaṁ ca tadaparakāryāntarādityanavasthā |
athānavasthābhayāt paryante kāryāntaraṁ nāpekṣate, tadā tenaiva pūrveṣāmasattvaprasaṅgānnaikasyāpyarthasāmarthya sidhyati |
nanu kāryatvasattvayorbhinnavyāvṛttikatvāt sattāsiddhāvapi kāryatvasiddhau kā kṣatiriti cet | tadasaṅgatam | satyapi kāryatvasattvayorvyāvṛttibhede sattāsiddho kutaḥ kāryatvasiddhiḥ | kāryatvaṁ hyabhūtvābhāvitvam | bhavanaṁ ca sattā | sattā ca saugatānāṁ sāmarthyameva | tataśca sāmarthyasandehe bhavatītyeva vaktumaśakyam | kathamabhūtvābhāvitvaṁ kāryatvaṁ setsyati | apekṣitaparavyāpāratvaṁ kāryatvamityapi nāsato dharmaḥ | sattvaṁ ca sāmarthyam | tacca sandigdhamiti kutaḥ kāryatvasiddhiḥ | tadasiddhau pūrvasya sāmarthyaṁ na sidhyatīti sandigdhāsiddho hetuḥ ||
tathā viruddho'pyayam | tathā hi kṣaṇikatve sati na tāvadajātasyānanvayaniruddhasya vā kāryārambhakatvaṁ saṁbhavati| na ca niṣpannasya tāvān kṣaṇo'sti yamupādāya kasmaicit kāryāya vyāpāryeti | ataḥ kṣaṇikapakṣa evārthakriyānupapatterviruddhatā | atha vā vikalpena yadupanīyate tat sarvamavastu | tataśca yastvātmake kṣaṇikatve sādhye'vastūpasthāpayannanumānavikalpo viruddhaḥ | yadvā sarvasyaiva hetoḥ kṣaṇikatve sādhye viruddhatvaṁ deśakālāntarānanugame sādhyasādhanabhāvābhāvāt | anugame ca nānākālamekamakṣaṇikaṁ kṣaṇikatvena virudhyata iti ||
anaikāntiko'pyayam, sattvasthairyayorvirodhābhāvāditi |
atrocyate | yattāvaduktaṁ sāmarthyaṁ na pratīyata iti, tat kiṁ sarvathaiva na pratīyate, kṣaṇabhaṅgapakṣe vā |
prathamapakṣe sakalakārakajñāpakahetucakrocchedānmukhaspandanamātrasyāpyakaraṇaprasaṅgaḥ | anyathā yenaiva vacanena sāmarthyaṁ nāstīti pratipādyate tasyaiva tatpratipādanasāmarthyamavyāhatamāyātam | tasmāt paramapuruṣārthasamīhayā vastutattvanirūpaṇapravṛttasya śaktisvīkārapūrvikaiva pravṛttiḥ | tadasvīkāre tu na kaścit kvacit pravarteteti nirīhaṁ jagajjāyeta |
atha dvitīyaḥ pakṣaḥ | tadāsti tāvat sāmarthyapratītiḥ | sā ca kṣaṇikatve yadi nopapadyate tadā viruddhaṁ vaktumucitam | asiddhamiti tu nyāyabhūṣaṇīyaḥ pāpo vilāpaḥ | na ca satyapi kṣaṇikatve sāmarthyapratītivyāghātaḥ | tathā hi kāraṇagrāhijñānopādeyabhūtena kāryagrāhiṇā jñānena tadarpitasaṁskāragarbheṇa asya bhāve asya bhāva ityanvayaniścayo janyate | tathā kāraṇāpekṣayā bhūtalakaivalyagrāhijñānopādeyabhūtena kāryāpekṣayā bhūtalakaivalyagrāhiṇā jñānena tadarpitasaṁskāragarbheṇa asyābhāve asyābhāva iti vyatirekaniścayo janyate | yadāhurguravaḥ -
ekāvasāyasamanantarajātamanya-
vijñānamanvayavimarśamupādadhāti |
evaṁ tadekavirahānubhavodbhavānya-
vyāvṛttidhīḥ prathayati vyatirekabuddhim ||
evaṁ sati gṛhītānusandhāyaka evāyaṁ vikalpaḥ, upādānopādeyabhūtakramipratyakṣadvayagṛhītānusandhānāt | yadāhālaṅkāraḥ-
yadi nāmaikamadhyakṣaṁ na pūrvāparavittimat |
adhyakṣadvayasadbhāve prākparāvedanaṁ katham || iti ||
nāpi dvitīyo'siddhaprabhedaḥ | sāmarthyaṁ hi sattvamiti saugatānāṁ sthitireṣā | na caitatprasādhanārthamasmākamidānīmeva prārambhaḥ | kiṁ tu yatra pramāṇapratītebījādau vastubhūte dharmiṇi pramāṇapratītaṁ sāmarthyaṁ tatra kṣaṇabhaṅgaprasādhanāya | tataścāṅkurādīnāṁ kāryādarśanādāhatya sāmarthyasandehe'pi paṭupratyakṣaprasiddhamasatparāvṛttaṁ sanmātratvamavāryameva | anyathāṅkurādau sattāmātrānabhyupagame pratidarśanaṁ lakṣaṇabhedapraṇayanāyogāt | sarvatra sadvyavahārābhāvaprasaṅgācca | tasmācchāstrīyasattvalakṣaṇasandehe'pi paṭupratyakṣabalāvalambitavastubhāve'ṅkurādau kāryatvamupalabhyamānaṁ bījādeḥ sāmarthyamupasthāpayatīti nāsiddhidoṣāvakāśaḥ ||
nāpi kṣaṇikatve sāmarthyakṣatiḥ, yato viruddhatā syāt | kṣaṇikatvaniyataprāgbhāvitvalakṣaṇakāraṇatvayorvirodhābhāvāt kṣaṇamātrasthāyino'pi sāmarthyasaṁbhavāditi nādimo virodhaḥ | nāpi dvitīyo virodhaprabhedaḥ | avastuno vastuno vā svākārasya grāhyatvepi adhyavaseyavastvapekṣayaiva sarvatra prāmāṇyapratipādanād vastusvabhāvasyaiva kṣaṇikatvasya siddhiriti kva virodhaḥ |
yacca gṛhyate yaccādhyavasīyate te dve apyanyanivṛttī na vastunī, svalakṣaṇāvagāhitve'bhilāpasaṁsargānupapatteriti cet | na | adhyavasāyasvarūpāparijñānāt | agṛhīte'pi vastuni mānasyādipravṛttikārakatvaṁ vikalpasyādhyavasāyitvam | apratibhāse'pi pravṛttiviṣayīkṛtatvamadhyavaseyatvam | etaccādhyavaseyatvaṁ svalakṣaṇasyaiva yujyate, nānyasya | arthakriyārthitvādarthipravṛtteḥ | evaṁ cādhyavasāye svalakṣaṇasyāsphuraṇameva | na ca tasyāsphuraṇai'pi sarvatrāviśeṣeṇa pravṛttyākṣepaprasaṅgaḥ, pratiniyatasāmagrīprasūtāt, pratiniyatasvākārāt, pratiniyataśaktiyogāt, pratiniyataevātadrūpaparāvṛtte'pratīte'pi pravṛttisāmarthyadarśanāt, yathā sarvasyāsattve'pi bījādaṅkurasyaivotpattiḥ, dṛṣṭasya niyatahetuphalabhāvasya pratikṣeptumaśakyatvāt | paraṁ bāhyenārthena sati pratibandhe prāmāṇyam | anyathā tvaprāmāṇyamiti viśeṣaḥ ||
tathā tṛtīyo'pi pakṣaḥ prayāsaphalaḥ | nānākālasyaikasya vastuno vastuto'saṁbhave'pi sarvadeśakālavartinoratadrūpaparāvṛttayoreva sādhyasādhanayoḥ pratyakṣeṇa vyāptigrahaṇāt | dvividho hi pratyakṣasya viṣayaḥ grāhyo'dhyavaseyaśca | sakalātadrūpaparāvṛttaṁ vastumātraṁ sākṣādasphuraṇāt pratyakṣasya grāhyo viṣayo mā bhūt, tadekadeśagrahaṇe tu tanmātrayorvyāptiniścāyakavikalpajananādadhyavaseyo viṣayo bhavatyeva | kṣaṇagrahaṇe santānaniścayavat | rūpamātragrahaṇe rūparasagandhasparśātmakaghaṭaniścayavacca | anyathā sarvānumānocchedaprasaṅgāt ||
tathā hi vyāptigrahaḥ sāmānyayoḥ, viśeṣayoḥ, sāmānyaviśiṣṭasvalakṣaṇayoḥ svalakṣaṇa viśiṣṭasāmānyayorveti vikalpāḥ |
nādyo vikalpaḥ, sāmānyasya bādhyatvāt | abādhyatve'pyadṛśyatvāt | dṛśyatve'pi puruṣārthānupayogitayā tasyānumeyatvāyogāt | nāpyanumitāt sāmānyād viśeṣānumānam | sāmānyasarvasvalakṣaṇayorvakṣyamāṇanyāyena pratibandhapratipatterayogāt |
nāpi dvitīyaḥ, viśeṣasyānanugāmitvāt |
antime tu vikalpadvaye sāmānyādhāratayā dṛṣṭa eva viśeṣaḥ sāmānyasya viśeṣyo viśeṣaṇaṁ vā karttavyaḥ | adṛṣṭa eva vā deśakālāntaravartī | yadvā dṛṣṭādṛṣṭātmako deśakālāntarvarttyatadrūpaparāvṛttaḥ sarvo viśeṣaḥ |
na prathamaḥ pakṣo'nanugāmitvāt | nāpi dvitīyaḥ, adṛṣṭatvāt | na ca tṛtīyaḥ, prastutaikaviśeṣadarśane'pi deśakālāntaravartināṁ viśeṣāṇāmadarśanāt |
atha teṣāṁ sarveṣāmeva viśeṣāṇāṁ sadṛśatvāt, sadṛśasāmagrīprasūtatvāt, sadṛśakāryakāritvāditi pratyāsattyā ekaviśeṣagrāhakaṁ pratyakṣamatadrūpaparāvṛttamātre niścayaṁ janayadatadrūpaparāvṛttaviśeṣamātrasya vyavasthāpakam | yathaikasāmagrīpratibaddharūpamātragrāhakaṁ pratyakṣaṁṁ ghaṭe niścayaṁ janayad ghaṭagrāhakaṁ vyavasthāpyate | anyathā ghaṭo'pi ghaṭasantāno'pi pratyakṣato na sidhyate, sarvātmanā grahaṇābhāvāt | tadekadeśagrahaṇaṁ tvatadrūpaparāvṛtte'pyaviśiṣṭam | yadyevamanenaiva krameṇa sarvasya viśeṣasya viśeṣaṇaviśeṣyabhāvavat vyāptipratipattirapyastu | tat kimarthaṁ nānākālamekamakṣaṇikamabhyupagantavyaṁ yena kṣaṇikatva sādhanasya viruddhatvaṁ syāditi na kaścidvirodha prabhedaprasaṅgaḥ ||
na cāyamanaikāntiko'pi hetuḥ, pūrvoktakrameṇa sādharmyadṛṣṭānte prasaṅgaviparyayahetubhyāmanvayarūpavyāpteḥ prasādhanāt | nanu yadi prasaṅgaviparyayahetudvayabalato ghaṭedṛṣṭānte kṣaṇabhaṅgaḥ sidhyet tadā sattvasya niyamena kṣaṇikatvena vyāptisiddheranaikāntikatvaṁ nasyāditi yuktam | kevalamidamevāsambhavi | tathā hi śakto'pi ghaṭaḥ kramikasahakāryapekṣayā kramikāryaṁ kariṣyati |
na caitad vaktavyam | samartho'rthaḥ svarūpeṇa karoti | svarūpaṁ ca sarvadāstītyanupakāriṇī sahakāriṇyapekṣā na yujyata iti | satyapi svarūpeṇa kārakatve sāmarthyābhāvāt kathaṁ karotu | sahakārisākalyaṁ hi sāmarthyam | tadvaikalyaṁ cāsāmarthyam | na ca tayorāvirbhāvatirobhāvābhyāṁ tadvataḥ kācit kṣatiḥ, tasya tābhyāmanyatvāt | tasmādarthaḥ samartho'pi syāt, na ca karotīti sandigdhavyatirekaḥ prasaṅgahetuḥ ||
atrocyate | bhavatu tāvat sahakārisākalyameva sāmarthyam | tathāpi so'pi tāvad bhāvaḥ svarūpeṇa kārakaḥ | tasya ca yādṛśaścaramakṣaṇe'kṣepakriyādharmā svabhāvastādṛśa eva cet prathamakṣaṇe tadā tadāpi prasahya kurvāṇo brahmaṇāpyanivāryaḥ | na ca so'pyakṣepakriyādharmā svabhāvaḥ sākalye sati jāto bhāvād bhinna evābhidhātuṁ śakyaḥ, bhāvasyākartṛtvaprasaṅgāt | evaṁ yāvad dharmāntaraparikalpastāvattāvadudāsīno bhāvaḥ | tasmād yadrūpamādāya svarūpeṇāpi janayatītyucyate tasya prāgapi bhāve kathamajaniḥ kadācit | akṣepakriyāpratyanīkasvabhāvasya vā prācyasya paścādanuvṛttau kathaṁ kadācidapi kāryasaṁbhavaḥ ||
nanu yadi sa evaikaḥ kartā syād yuktametat | kiṁ tu sāmagrī janikā | tataḥ sahakāryantaravirahavelāyāṁ balīyaso'pi na kāryaprasava iti kimatra viruddham| na hi bhāvaḥ svarūpeṇa karotīti svarūpeṇaiva karoti, sahakārisahitādeva tataḥ kāryotpattidarśanāt | tasmād vyāptivat kāryakāraṇabhāvo'pyekatrānyayogavyavacchedenānyatrāyogavyacchedenāvaboddhavyaḥ, tathaiva laukikaparīkṣakāṇāṁ saṁpratipatteriti ||
atrocyate | yadā militāḥ santaḥ kāryaṁ kurvate tadaikārthakaraṇalakṣaṇaṁ sahakāritvameṣāmastu, ko niṣeddhā | militaireva tu tat kāryaṁ karttavyamiti kuto labhyate | pūrvāparayoarekasvabhāvatvād bhāvasya sarvadā jananājananayoranyataraniyamaprasaṅgasya durvāratvāt | tasmāt sāmagrī janikā, naikaṁ janakamiti sthiravādināṁ manorathasyāpyaviṣayaḥ |
dṛśyate tāvadidamiti cet | dṛśyatām | kiṁ tu pūrvasthitādeva sāmagrīmadhyapraviṣṭād bhāvāt kāryotpattiranyasmādeva vā viśiṣṭād bhāvādutpannāditi vivādapadam | tatra prāgapi saṁbhave sarvadaiva kāryotpattirna vā kadācidapīti virodhamasamādhāya cakṣuṣī nimīlya tata eva kāryotpattidarśanāditi sādhyānuvādamātrapravṛttaḥ kṛpāmarhatīti |
na ca pratyabhijñādibalādekatvasiddhiḥ | tat pauruṣasya lūnapunarjātakeśanakhādāvapyupalambhato nirdalanāt | lakṣaṇabhedasya ca darśayitumaśakyatvāt | sthirasiddhadūṣaṇe cāsmābhiḥ prapañcato nirastatvāt | tasmāt sākṣāt kāryakāraṇabhāvāpekṣayobhayatrāpyanyayogavyavacchedaḥ | vyāptau tu sākṣāt paramparayā kāraṇamātrāpekṣayā kāraṇe vyāpake'yogavyavacchedaḥ | kārye vyāpye'nyayogavyavacchedaḥ | tathā tadatatsvabhāve vyāpake'yogavyavacchedaḥ | tatsvabhāve ca vyāpye'nyayogavyavacchedaḥ | vikalpārūḍharūpāpekṣayā vyāptau dvividhamavadhāraṇam |
nanu yadi pūrvāparakālayorekasvabhāvo bhāvaḥ sarvadā janakatvenājanakatvena vā vyāpta upalabdhaḥ syāt, tadāyaṁ prasaṅgaḥ saṁgacchate | na ca kṣaṇabhaṅgavādinā pūrvāparakālayorekaḥ kaścidupalabdha iti cet | tadetadatigrāmyam | tathā hi pūrvāparakālayorekasvabhāvatve satītyasyāyamarthaḥ | parakālabhāvī janako yaḥ svabhāvo bhāvasya sa eva yadi pūrvakālabhāvī, pūrvakālabhāvī vā yo'janakaḥ svabhāvaḥ sa eva yadi parakālabhāvī tadopalabdhameva jananamajananaṁ vā syāt | tathā ca sati siddhayoreva svabhāvayorekatvārope siddhameva jananamajananaṁ vāsajyata iti |
nanu kāryameva sahakāriṇamamekṣate, na tu kāryotpattihetuḥ | yasmād dvividhaṁ sāmarthyaṁ nijamāgantukaṁ na sahakāryantaram, tato'kṣaṇikasyāpi kramavat sahakārinānātvādapi kramavat kāryanānātvopapatteraśakyaṁ bhāvānāṁ pratikṣaṇamanyānyatvamupapādayitumiti cet | ucyate | bhavatu tāvannijāgantukabhedena dvividhaṁ sāmarthyam | tathāpi yat prātisvikaṁ vastusvalakṣaṇamarthakriyādharmakamavaśya mabhyupagantavyam, tat kiṁ prāgapi paścādeva veti vikalpya yaddūṣaṇamudīritaṁ tatra kimuktamaneneti na pratīmaḥ| yattu kāryeṇaiva sahakāriṇo'pekṣyanta ityupaskṛtaṁ tadapi nirupayogam | yadi hi kāryameva svajanmani svatantraṁ syād yuktametat | kevalamevaṁ sati sahakārisākalyasāmarthyakalpanamaphalam | svatantrādeva hi kāryaṁ kādācitkaṁ bhaviṣyati | tathā ca sati santo hetavaḥ sarvathā'samarthāḥ | asadetat kāryaṁ svatantramiti viśuddhā buddhiḥ |
atha kāryasyaivāyamaparādho yadidaṁ samarthe kāraṇe satyapi kadācinnopapadyata iti cet | na tattarhi tatkāryaṁ svātantryāt | yadbhāṣyam
sarvāvasthāsamāne'pi kāraṇe yadyakāryatā |
svatantraṁ kāryamevaṁ syānna tatkāryaṁ tathā sati ||
atha na tadbhāve bhavatīti tatkāryamucyate | kiṁtu tadabhāve na bhavatyeveti, vyatirekaprādhānyāditi cet | na | yadi hi svayaṁ bhavan bhāvayedeva hetuḥ svakāryam, tadā tadabhāvaprayukto'syābhāva iti pratītiḥ syāt | no ced yathā kāraṇe satyapi kārya svātantryānna bhavati, tathā tadabhāve'pi svātantryādeva na bhūtamiti śaṅkā kena nivāryeta | yad bhāṣyam
tadbhāve'pi na bhāvaścedabhāve'bhāvitā kutaḥ |
tadabhāvaprayukto'sya so'bhāva iti tat kutaḥ |
tasmād yathaiva tadabhāve niyamena na bhavati tathaiva tadbhāve niyamena bhavedeva | abhavacca na tatkāraṇatāmātmanaḥ kṣamate |
yaccoktaṁ prathamakāryotpādanakāle hi uttarakāryotpādanasvabhāvaḥ, ataḥ prathamakāla evāśeṣāṇi kāryāṇi kuryāditi | tadidaṁ mātā me bandhyetyādivat svavacanavirodhādayuktam | yo hi uttarakāryajananasvabhāvaḥ sa kathamādau kāryaṁ kuryāt | na tarhi tatkāryakaraṇasvabhāvaḥ | na hi nīlotpādanasvabhāvaḥ pītādikamapi karotīti |
atrocyate | sthirasvabhāvatve hi bhāvasyottarakālamevedaṁ kāryaṁ na pūrvakālamiti kuta etat | tadabhāvācca kāraṇamapyutarakāryakaraṇasvabhāvamityapi kutaḥ | kiṁ kurmaḥ | uttarakālameva tasya janmeti cet | astu sthiratve tadanupapadyamānamasthiratāmādiśatu |
sthiratve'pyeṣa eva svabhāvastasya yaduttarakṣaṇa eva karotīti cet | hatedānīṁ pramāṇapratyāśā | dhūmādatrāgnirityatrāpi svabhāva evāsya yadidānīmatra niragnirapi dhūma iti vaktuṁ śakyatvāt | tasmāt pramāṇaprasiddhe svabhāvālambanam | na tu svabhāvāvalambanena pramāṇavyālopaḥ | tasmād yadi kāraṇasyottarakāryakārakatvamabhyupagamya kāryasya prathamakṣaṇabhāvitvamāsajyate, syāt svavacanavirodhaḥ | yadā tu kāraṇasya sthiratve kāryasyottarakālatvamevāsaṅgatamataḥ kāraṇasyāpyuttarakāryajanakatvaṁ vastuto'sambhavi tadā prasaṅgasādhanamidam | jananavyavahāragocaratvaṁ hi jananena vyāptamiti prasādhitam | uttarakāryajananavyavahāragocaratvaṁ ca tvadabhyupagamāt prathamakāryakaraṇakāla eva ghaṭe dharmiṇi siddham | atastanmātrānubandhina uttarābhimatasta karyasya prathame kṣaṇe'saṁbhavā deva prasaṅgaḥ kriyate | na hi nīlakārake'pi pītakārakatvārope pītasaṁbhavaprasaṅgaḥ svavacanavirodho nāma | tadevaṁ śaktaḥ sahakāryanapekṣitatvād jananena vyāptaḥ | ajanaryaśca śaktāśaktatvaviruddhadharmādhyāsād bhinna eva ||
nanu bhavatu prasaṅgaviparyayabalādekakāryaṁ prati śaktāśaktatvalakṣaṇaviruddhadharmādhyāsaḥ | tathāpi na tato bhedaḥ sidhyati | tathā hi bījamaṅkurādikaṁkurvad yadi yenaiva svabhāvenāṅkurādikaṁ karoti tenaiva kṣityādikaṁ tadā kṣityādīnāmapyaṅkurasvābhāvyāpattiḥ | nānāsvabhāvatvena tu kārakatve svabhāvānāmanyonyābhāvāvyabhicāritvādekatra bhāvābhavau parasparaviruddhau syātāmityekamapi bījaṁ bhidyeta | evaṁ pradīpo'pi tailakṣayavarttidāhādikam | tathā pūrvarūpamapyuttararūparasagandhādikamanaikaiḥ svabhāvaiḥ parikalitaṁ karoti | teṣāṁ ca svabhāvānāmanyo'nyābhāvāvyabhicārādviruddhānāṁ yoge pradīpādikaṁ bhidyeta | na ca bhidyate |
tanna viruddhadharmādhyāso bhedakaḥ | tathā bījasyāṅkuraṁ prati kārakatvaṁ gardabhādikaṁ pratyakārakatvamiti kārakatvākārakatve api viruddho dharmau | na ca tadyoge'pi bījabhedaḥ | tadevamekatra bīje pradīpe rūpe ca vipakṣe paridṛśyamānaḥ śaktāśaktatvādirviruddhadharmādhyāso na ghaṭāderbhedaka iti |
atra brūmaḥ | bhavatu tāvad bījādīnāmanekakāryakāritvāddharmabhūtānekasvabhāvabhedaḥ, tathāpi kaḥ prastāvo viruddhadharmādhyāsasya | svabhāvānāṁ hyanyonyābhāvāvyabhicāre bhedaḥ prāptāvasaro na virodhaḥ | virodhastu yadvidhāne yanniṣedho yanniṣedhe ca yadvidhānaṁ tayorekatra dharmiṇi parasparaparihārasthitatayā syāt | tadatraikaḥ svabhāvaḥ svābhāvena viruddho yukto bhāvābhāvavat | na tu svabhāvāntareṇa ghaṭatvavastutvavat | evamaṅkurādikāritvaṁ tadakāritvena viruddhaṁ na punarvastvantarakāritvena | pratyakṣavyāpāraścātra yathā nānādharmairadhyāsitaṁ bhāvamabhinnaṁ vyavasthāpayati tathā tatkāryakāriṇaṁ kāryāntarākāriṇaṁ ca | tad yadi pratiyogitvābhāvādanyonyābhāvāvyabhiocāriṇāvapi svabhāvāvaviruddhau tatkārakatvānyākārakatve vāviṣayabhedādaviruddhe tat kimāyātamekakāryaṁ prati śaktāśaktatvayoḥ parasparapratiyoginorviruddhayordharmayīḥ | etayorapi punaravirodhe virodho nāma dattajalāñjaliḥ ||
bhavatu tarhyekakāryāpekṣayaiva sāmarthyāsāmarthyayorvirodhaḥ | kevalaṁ yathā tadeva kāryaṁ prati kvaciddeśe śaktirdeśāntare cāśaktiriti deśabhedādaviruddhe śaktyaśaktī tathaikatraiva kāryakālabhedādapyaviruddhe | yathā pūrvaṁ niṣkriyaḥ sphaṭikaḥ sa eva paścāt sakriya iti cet | ucyate | na hi vayaṁ paribhāṣāmātrādekatra kārye deśabhedādaviruddhe śaktyaśaktī brūmaḥ, kiṁ tu virodhābhāvāt | taddeśakāryakāritvaṁ hi taddeśakāryākāritvena viruddham | na punardeśāntare tatkāryākāritvenānyakāryakāritvena vā ||
yadyevaṁ tatkālakāryakāritvaṁ tatkālakāryākāritvena viruddham | na punaḥ kālāntare tatkāryākāritvenānyakāryakāritvena vā | tatkathaṁ kālabhede'pi virodha iti cet | ucyate | dvayorhi dharmayorekatra dharmiṇyanavasthitiniyamaḥ parasparaparihārasthitilakṣaṇo virodhaḥ | sa ca sākṣātparasparapratyanīkatayā bhāvābhāvavad vā bhavet, ekasya vā niyamena pramāṇāntareṇa bādhanānnityatvasattvavad vā bhavediti na kaścidarthabhedaḥ | tadatraikadharmiṇi tatkālatat kāryakāritvādhāre kālāntare tatkāryākāritvasyānyakāryakāritvasya vā niyamena pramāṇāntareṇa bādhanādvirodhaḥ | tathā hio yatraiva dharmiṇi tatkālakāryakāritvamupalabdhaṁ na tatraiva kālāntare tatkāryākāritvamanyakāryakāritvaṁ vā brahmaṇāpyupasaṁhartuṁ śakyate, yenānayoravirodhaḥ syāt | kṣaṇāntare kathitaprasaṅgaviparyayahetubhyāmavaśyaṁbhāvena dharmibhedaprasādhanāt ||
na ca pratyabhijñānādekatvasiddhiḥ, tatpauruṣasya nirmūlitatvāt | ata eva vajro'pi pakṣakukṣau nikṣiptaḥ | kathamasau sphaṭiko barākaḥ kālabhedenābhedaprasādhanāya dṛṣṭāntībhavitumarhati | na caivaṁ samānakālakāryāṇāṁ deśabhede'pi dharmibhedo yukto bhedaprasādhakapramāṇābhāvāt | indriyapratyakṣeṇa nirastavibhramāśaṅkenābhedaprasādhanācceti na kālabhede'pi śaktyaśaktyorvirodhaḥ svasamayamātrādapahastayituṁ śakyaḥ, samayapramāṇayorapravṛtteriti ||
tasmāt sarvatra viruddhadharmādhyāsasiddhireva bhedasiddhiḥ | vipratipannaṁ prati tu viruddhadharmādhyāsād bhedavyavahāraḥ sādhyate ||
nanu tathāpi sattvamidamanaikāntikamevāsādhāraṇatvāt sandigdhavyatirekitvād vā | yathā hīdaṁ kramākramanivṛttāvakṣaṇikānnivṛttaṁ tathā sāpekṣatvānapekṣatvayorekatvānekatvayorapi vyāpakayornivṛttau kṣaṇikādapi | tathā hi upasarpaṇapratyayena devadattakarapallavādinā sahacaro bījakṣaṇaḥ pūrvasmādeva puñjāt samartho jāto'napekṣa ādyātiśayasya janaka iṣyate | tatra ca samānakuśūlajanmasu bahuṣu bījasantāneṣu kasmāt kiñcideva bījaṁ paramparayā'ṅkurotpādānuguṇamupajanayati vījakṣaṇaṁ nānye bījakṣaṇā bhinnasantānāntaḥ pātinaḥ | na hi upasarpaṇapratyayāt prāgeva teṣāṁ samānāsamānasantānavartināṁ bījakṣaṇānāṁ kaścit paramparātiśayaḥ | athopasarpaṇapratyayāt prāṅ na tatsantānavartino'pi janayanti, paramparayāpyaṅkurotpādānuguṇaṁ bījakṣaṇaṁ bījamātrajananāt teṣām | kasyacideva bījakṣaṇasyopasarpaṇa pratyayasahabhuva ādyātiśayotpādaḥ | hanta tarhi tadabhāve satyutpanno'pi na janayedeva | tathā ca kevalānāṁ vyabhicārasaṁbhavādādyātiśayotpādakamaṅkuraṁ vā pratikṣityādīnāṁ parasparāpekṣāṇāmevotpādakatvamakāmenāpi svīkarttavyam | ato na tāvadanapekṣā kṣaṇikasya sambhavinī | nāpyapekṣā yujyate, samasamayakṣaṇayoḥ savyetaragoviṣāṇayorivopakāryopakārakabhāvāyogāt iti nāsiddhaḥ prathamo vyāpakābhāvaḥ | api cāntyo bījakṣaṇo'napekṣāṅkurādikaṁ kurvan yadi yenaiva rūpeṇāṅkuraṁ karoti tenaiva kṣityādikaṁ tadā kṣityādīnāmapyaṅkurasvābhāvyāpattirabhinnakāraṇatvāditi na tāvadekatvasaṁbhavaḥ ||
nanu rūpāntareṇa karoti | tathā hi bījasyāṅkuraṁ pratyupādānatvam | kṣityādikaṁ tu prati sahakāritvam | yadyevaṁ sahakāritvopādānatve kimekaṁ tattvaṁ nānā vā | ekaṁ cet kathaṁ rūpāntareṇa janakam | nānātve tvanayorbījādbhedo'bhedo vā | bhede kathaṁ bījasya janakatvaṁ tābhyāmevāṅkurādīnāmutpatteḥ | abhede vā kathaṁ bījasya na nānātvaṁ bhinnatādātmyāt, etayorvaikatvamekatādātmyāt |
yadyucyeta kṣityādau janayitavye tadupādānaṁ pūrvameva kṣityādibījasya rūpāntaramiti | na tarhi bījaṁ tadanapekṣaṁ kṣityādīnāṁ janakam | tadanapekṣatve teṣāmaṅkurādbhedānupapatteḥ | na cānupakārakāṇyapekṣanta iti tvayaivoktam | na ca kṣaṇasyopakārasaṁbhavo'nyatra jananāt, tasyābhedyatvādityanekatvamapi nāstīti dvitīyo'pi vyāpakābhāvo nāsiddhaḥ | tasmādasādhāraṇānaikāntikatvaṁ gandhavattvavaditi |
yadi manyetānupakārakā api bhavanti sahakāriṇo'pekṣaṇīyāśca kāryeṇānuvihitabhāvābhāvācca sahakaraṇācca |
nanvanena krameṇākṣaṇiko'pi bhāvo'nupakārakānapi sahakāriṇaḥ kramavataḥ kramavatkāryeṇānukṛtānvayavyatirekānapekṣiṣyate | kariṣyate ca kramavatsahakārivaśaḥ krameṇa kāryāṇīti vyāpakānupalabdherasiddheḥ sandigdhavyatirekamanaikāntikaṁ sattvaṁ kṣaṇikatva siddhāviti |
atra brūmaḥ | kīdṛśaṁ punarapekṣārthamādāya kṣaṇike sāpekṣānapekṣatvanivṛttirucyate | kiṁ sahakāriṇamapekṣata iti sahakāriṇāsyopakāraḥ karttavyaḥ | atha pūrvāvasthitasyaiva bījādeḥ sahakāriṇā saha saṁbhūyakaraṇam | yadvā pūrvāvasthitasyetyanapekṣyamilitāvasthasya karaṇamātramapekṣārthaḥ | atra prathamapakṣasyāsaṁbhavādanapekṣaiva kṣaṇikasya, kathamubhayavyāvṛttiḥ | yadyanapekṣaḥ kimityupasarpaṇapratyayābhāve'pi na karoti | karotyeva yadi syāt | svayamasaṁbhavī tu kathaṁ karotu | atha tadvā tādṛgvā'sīditi na kaścidviśeṣaḥ |
tatastādṛksvabhāvasaṁbhave'yakaraṇaṁ sahakāriṇi nirapekṣatāṁ na kṣamata iti cet | asaṁbaddhametat, varṇasaṁsthānasāmye'pyakartṛṁstatsvabhāvatāyā virahāt | sa cādyātiśayajanakatvalakṣaṇaḥ svabhāvaviśeṣo na samānāsamānasantānavartiṣu bījakṣaṇeṣu sarveṣveva saṁbhavī | kiṁ tu keṣucideva karmakarakarapallavasahacareṣu |
nanvekatra kṣetre niṣpattilavanādipūrvakamānīyaikatra kuśūle kṣiptāni sarvāṇyeva bījāni sādhāraṇarūpāṇyeva pratīyante | tat kutastyo'yamekabījasaṁbhavī viśeṣo'nyeṣāmiti cet | ucyate | kāraṇaṁ khalu sarvatra kārye dvividham- dṛṣṭamadṛṣṭaṁ ceti sarvāstikaprasiddhametat | tataḥ pratyakṣaparokṣasahakāriapratyayasākalyamasarvavidā pratyakṣato na śakyaṁ pratipattum | tato bhavedapi kāraṇasāmagrīśaktibhedāttādṛśaḥ svabhāvabhedaḥ keṣāñcideva bījakṣaṇānāṁ yena ta eva bījakṣaṇā ādyātiśayamaṅkuraṁ vā paramparayā janayeyuḥ | nānye ca bījakṣaṇāḥ |
nanu yeṣūpasarpaṇapratyayasahacareṣu svakāraṇaśaktibhedādādyātiśayajanakatvalakṣaṇo viśeṣaḥ saṁbhāvyate sa tatrāvaśyamastīti kuto labhyamiti cet | aṅkurotpādādanumitādādyātiśayalakṣaṇāt kāryāditi brūmaḥ | kāraṇānupalabdhestarhi tadabhāva eva bhaviṣyatīti cet | na | dṛśyādṛśyasamudāyasya kāraṇasyādarśane'pyabhāvāsiddheḥ kāraṇānupalabdheḥ sandigdhāsiddhatvāt | tadayamarthaḥ
pāṇisparśavataḥ kṣaṇasya na bhidā bhinnānyakālakṣaṇād
bhedo veti matadvaye mitibalaṁ yasyāstvasau jitvaraḥ |
tatraikasya balaṁ nimittavirahaḥ kāryāṅgamanyasya vā
sāmagrī tu na sarvathekṣaṇasahā kāryaṁ tu mānānugam || iti ||
tadevaṁ nopakāro'pekṣārtha ityanapekṣaiva kṣaṇikasya sahakāriṣu nobhayavyāvṛtiḥ ||
atha saṁbhūyakaraṇamapekṣārthaḥ, tadā yadi pūrvasthitasyeti viśeṣaṇāpekṣā tadā kṣaṇikasya naivaṁ kadācidityanapekṣaivākṣīṇā |
atha pūrvasthitasyetyanapekṣya militāvasthitasyaiva karaṇamapekṣārthastadā sāpekṣataiva, nānapekṣā | tathā ca nobhayavyāvṛttirityasiddhaḥ prathamo vyāpakānupalambhaḥ | tathaikatvānekatvayorapi vyāpakayoḥ kṣaṇikād vyāvṛttirasiddhā | tattadvyāvṛttibhedamāśrityopādānatvādikālpanikasvabhāvabhede'pi paramārthata ekenaiva svarūpeṇānekakāryaniṣpādanādubhayavyāvṛtterabhāvāt |
yacca bījasyaikenaiva svabhāvena kārakatve kṣityādīnāmaṅkurasvābhāvyāpattiranyathā kāraṇābhede'pi kāryabhede'pi kāryasyāhetukatvaprasaṅgādityuktam tadasaṅgatam | kāraṇaikatvasya kāryabhedasya ca paṭunendriyapratyakṣeṇa prasādhanāt | ekakāraṇajanyatvaikatvayorvyāpteḥ pratihatatvāt | prasaṅgasyānupadatvāt |
yacca kāraṇābhede kāryābheda ityuktaṁ tatra sāmagrīsvarūpaṁ kāraṇamabhipretam | sāmagrīsajātīyatve na kāryavijātīyatetyarthaḥ | na punaḥ sāmagrīmadhyagatenaikenānekaṁ kāryaṁ na kartavyaṁ nāma, ekasmādanekotpatteḥ pratyakṣasiddhatvāt | na caivaṁ pratyabhijñānāt kālabhede'pyabhedasiddhirityuktaprāyam | na cendriyapratyakṣaṁ bhinnadeśaṁ sapratighaṁ dṛśyamarthadvayamekamevopalambhayatīti kvacidupalabdham yena tatrāpi bhede śaṅkā syāt | śaṅkāyāṁ vā paṭupratyakṣasyāpyapalāpe sarvapramāṇocchedaprasaṅgāditi |
nāpi sattvahetoḥ sandigdhavyatirekitvam, kṣityāderdravyāntarasya bījasvabhāvatvenāsmābhirasvīkṛtatvāt | anupakāriṇyapekṣāyāḥ pratyākhyātatvāt vyāpakānupalambhasyāsiddhatvāyogāt |
tadetau dvāvapi vyāpakānupalambhāvasiddhau na kṣaṇikāt sattvaṁ nivartayata iti nāyamasādhāraṇo hetuḥ ||
api ca vidyamāno bhāvaḥ sādhyetarayoraniścitānvayavyatireko gandhavattādivadasādhāraṇo yuktaḥ | prakṛtavyāpakānupalambhācca sarvathā'rthakriyaivāsatī ubhābhyāṁ vādibhyāmubhayasmādvinivartitatvena nirāśrayatvāt |
tat kathamasādhāraṇānaikāntiko bhaviṣyatītyalaṁ pralāpini nirbandhena |
tadevaṁ śaktasya kṣepāyogāt samarthavyavahāragocaratvaṁ jananena vyāptamiti prasaṅgaviparyayayoḥ satve hetorapi nānaikāntikatvam | ataḥ kṣaṇabhaṅgasiddhiritisthitam ||
iti sādharmyadṛṣṭānte'nvayarūpavyāptyā
kṣaṇabhaṅgasiddhiḥ samāptā ||
kṛtiriyaṁ mahāpaṇḍitaratnakīrtipādānāmiti ||
||5||
|kṣaṇabhaṅgasiddhiḥ||
||vyatirekātmikā ||
|ṁamastārāyai ||
vyatirekātmikā vyāptirākṣiptānvayarūpiṇī |
vaidharmyavati dṛṣṭānte sattvahetorihocyate ||
yat sat tat kṣaṇikam | yathā ghaṭaḥ | santaścāmī vivādāspadībhūtāḥ padārthā iti svabhāvahetuḥ |
na tāvadasyāsiddhiḥ saṁbhavati, yathāyogaṁ pratyakṣānumānapramāṇapratīte dharmiṇi sattvaśabdenābhipretasyārthakriyākāritvalakṣaṇasya sādhanasya pramāṇasamadhigatatvāt |
na ca viruddhānaikāntikate, vyāpakānupalambhātmanā viparyaye bādhakapramāṇena vyāpteḥ prasādhanāt | yasya kramākramau na vidyete na tasyārthakriyāsāmarthyam | yathā śaśaviṣāṇasya | na vidyete cākṣaṇikasya kramākramāviti vyāpakānupalambhaḥ | na tāvadayamasiddho hetuḥ, akṣaṇike dharmiṇi kramākramasadbhāvāyogāt | tathā hi prāptāparakālayorekatve nityatvam | tasya kramākramayoge kṣaṇadvaye'pyavaśyaṁ bhedaḥ | bhedābhedayośca parasparavirodhāt kuto'kṣaṇike kramākramasaṁbhavaḥ | kṣaṇadvaye'pi bhede kramākramayogaḥ | abhede hi prathama eva kṣaṇe śaktatvād bhāvino'pi kāryasya karaṇaprasaṅge kathaṁ kāryāntarakaraṇe kramāntarāvakāśaḥ | na cākṣaṇikasyākrameṇaiva sakalasvakāryaṁ kṛtvā svāsthyam | kṣaṇāntare'pi śaktatvāt punastatkāryakaraṇaprasaṅgāt |
tasmādakṣaṇikamiti pūrvāparakālayorabhedaḥ | kramākramayoga iti pūrvāparakālayorbhedaḥ | anayośca parasparaparihārasthitilakṣaṇo virodhaḥ |
tadayamakṣaṇike dharmiṇi kramākramābhāvalakṣaṇo heturnāsiddho vaktavyaḥ | kramākramayogitvākṣaṇikatvayorvirodhādeva |
nāpi viruddhaḥ, sapakṣe bhāvāt |
na cānaikāntikaḥ, kramākramābhāvasyārthakriyāsāmarthyābhāvena vyāptatvāt |
yenaiva hi pratyakṣātmanā pramāṇenāparaprakārābhāvādvidhibhūtābhyāṁ kramākramābhyāṁ vidhibhūtasyārthakriyāsāmarthyasya vyāptiḥ prasādhitā, tenaivārthakriyāsāmarthyābhāvena kramākramābhāvasya vyāptiḥ prasādhiteti svīkarttavyam | na hi dahanādinā dhūmādervyāptisādhakapramāṇādaparaṁ dhūmādyabhāvena dahanādyabhāvasya vyāptisādhakaṁ kiñcit pramāṇaṁ śaraṇabhūtamasti | tasmādvidhyoreva vyāptisādhakaṁ pramāṇamabhāvayorapi vyāptisādhakamiti nyāyasya duratikramatvāt sattvābhāvena kramākramābhāvo vyāpta eveti nānaikāntika ityanavadyo vyāpakānupalambhaḥ | tadayamakṣaṇikād vinivartamānaḥ svavyāpyaṁ sattvaṁ nivartyaṁ kṣaṇike viśrāmayatīti sattvahetoḥ kṣaṇabhaṅgasiddhirapyanavadyā |
nanu vyāpakānupalambhataḥ sattvasya kathaṁ svasādhyapratibandhasiddhiḥ , asyāpyanekadoṣaduṣṭatvāt | tathā hi na tāvadayaṁ prasaṅgo hetuḥ, sādhyadharmiṇi pramāṇasiddhatvāt, parābhyupagamasiddhatvābhāvāt, viparyayaparyavasānābhāvācca | atha svatantraḥ, tadāśrayāsiddhaḥ | akṣaṇikasyāśrayasyāsaṁbhavāt | apratītatvādvā | pratītarhi pratyakṣeṇānumānena vikalpamātreṇa vā syāt |
prathamapakṣadvaye sākṣāt pāramparyeṇa vā svapratītilakṣaṇārthakāritve maulasādhāraṇo hetuḥ vyāpakānulambhaśca svarūpāsiddhaḥ syāt | arthakriyākāritve kramākramayoranyatarasyā vaśyaṁbhāvāt | antimapakṣe tu na kaściddheturanāśrayaḥ syāt | vikalpamātrasiddhasya dharmiṇaḥ sarvatra sulabhatvāt |
api ca, tat kalpanājñānaṁ pratyakṣapṛṣṭhabhāvi vā syāt, liṅgajanma vā, saṁskārajaṁ vā, sandigdhavastukaṁ vā, avastukaṁ vā |
tatrādyapakṣadvaye'kṣaṇikasya sattaivāvyāhatā | kathaṁ bādhakāvatāraḥ | tṛtīye tu na sarvadā'kṣaṇikasattāniṣedhaḥ , tadarpitasaṁskārābhāve tatsmaraṇāyogāt | caturthe tu sandigdhāśrayatvaṁ hetudoṣaḥ | pañcame ca tadviṣayasyābhāvo na tāvat pratyakṣataḥ sidhyati, akṣaṇikātmanaḥ sarvadaiva tvanmate'pratyakṣatvāt | na cānumānatastadabhāvastatpratibaddhaliṅgānupalambhādityāśrayāsiddhistāvaduddhatā | evaṁ dṛṣṭānto'pi pratihantavyaḥ |
svarūpāsiddho'pyayaṁ hetuḥ, sthirasyāpi kramākramisahakāryapekṣayā kramākramābhyāmarthakriyopapatteḥ | nāpi kramayaugapadyapakṣoktadoṣaprasaṅgaḥ | tathā hi kramisahakāryapekṣayā kramikāryakāritvaṁ tāvadaviruddham |
tathā ca śaṅkarasya saṁkṣipto'yamabhiprāyaḥ | sahakārisākalyaṁ hi sāmarthyam | tadvaikalyaṁ cāsāmarthyam | na ca tayorāvirbhāvatirobhāvābhyāṁ tadvataḥ kācit kṣatiḥ, tasya tābhyāmanyatvāt | tatkathaṁ sahakāriṇo'napekṣya kāryakaraṇaprasaṅga iti |
trilocanasyāpyayaṁ saṁkṣiptārthaḥ | kāryameva hi sahakāriṇamapekṣate | na kāryotpattihetuḥ | yasmāt dvividhaṁ sāmarthyaṁ nijamāgantukaṁ ca sahakāryantaram, tato'kṣaṇikasyāpi kramavatsahakārinānātvādapi kramavatkāryanānātvopapatteraśakyaṁ bhāvānāṁ pratikṣaṇamanyānyatvamupapādayitumiti |
nyāyabhūṣaṇo'pi lapati | prathamakāryotpādanakāle hi uttarakāryotpādanasvabhāvaḥ | ataḥ prathamakāla evāśeṣāṇi kāryāṇi kuryāditi cet | tadidaṁ mātā me bandhyetyādivat svavacanavirodhādayuktam | yo hi uttarakāryajananasvabhāvaḥ sa kathamādau tat kāryaṁ kuryāt | (atha kuryāt) na tarhi tatkāryakaraṇasvabhāva | nahi nīlotpādanasvabhāvaḥ pītādikamapi karotīti |
vācaspatirapi paṭhati | nanvayamakṣaṇikaḥ svarūpeṇa kāryaṁ janayati | taccāsya svarūpaṁ tṛtīyādiṣviva kṣaṇeṣu dvitīye'pi kṣaṇe saditi tadāpi janayet | akurvan vā tṛtīyādiṣvapi na kurvīta, tasya tādavasthyāt | atādavasthye vā tadevāsya kṣaṇikatvam ||
atrocyate | satyaṁ svarūpeṇa kāryaṁ janayati na tu tenaiva | sahakārisahitādeva tataḥ kāryotpattidarśanāt | tasmād vyāptivatkāryakāraṇabhāvo'pyekatrānyayogavyavacchedena | anyatrāyogavyavacchedenāvavoddhavyaḥ | tathaiva laukikaparīkṣakāṇāṁ saṁpratipatteriti na kramikāryakāritvapakṣoktadoṣāvasaraḥ ||
nāpyakṣaṇike yaugapadyapakṣoktadoṣāvakāśaḥ | ye hi kāryamutpāditavanto dravyaviśeṣāsteṣāṁ vyāpārasya niyatakāryotpādanasamarthasya niṣpādite kārye'nuvartamāneṣvapi teṣu dravyeṣu nivṛttārthādūnā sāmagrī jāyate | tatkathaṁ niṣpāditaṁ niṣpādayiṣyati | na hi daṇḍādayaḥ svabhāvenaiva kartāro yenāmī niṣpatterārabhya kāryaṁ vidadhyuḥ | kiṁ tarhi vyāpārāveśinaḥ | na ceyatā svarūpeṇa na kartāraḥ, svarūpakārakatvanirvāhaparatayā vyāpārasamāveśāditi ||
kiṁ ca kramākramābhāvaśca bhaviṣyati na ca sattvābhāva iti sandigdhavyatireko'pyayaṁ vyāpakānupalambhaḥ | na hi kramākramābhyāmanyasya prakārasyābhāvaḥ siddhaḥ, viśeṣaniṣedhasya śeṣābhyanujñāviṣayatvāt |
kiṁ ca prakārāntarasya dṛśyatve nātyantaniṣedhaḥ | adṛśyatve tu nāsattāniścayo viprakarṣiṇāmiti na kramākramābhyāmarthakriyāsāmarthyasya vyāptisiddhiḥ | ataḥ sandigdhavyatireko'pi vyāpakānupalambhaḥ |
kiṁ ca dṛśyādṛśyasahakāripratyayasākalyavataḥ kramayaugapadyasyātyantaparokṣatvāt tena vyāptaṁ sattvamapi parokṣameveti na tāvatpratibandhaḥ pratyakṣataḥ sidhyati | nāpyanumānataḥ, tatpratibaddhaliṅgābhāvāditi |
api ca kramākramābhyāmarthakriyākāritvaṁ vyāptamityatisubhāṣitam | yadi krameṇa vyāptaṁ kathamakrameṇa | athākrameṇa na tarhi krameṇa | kramākramābhyāṁ vyāptamiti tu bruvatā vyāpterevābhāvaḥ pradarśito bhavati | na hi bhavati dhūmo vahnibhāvābhāvābhyāṁ vyāpta iti | ato vyāpteranaikāntikatvam |
api ca kimidaṁ bādhakamakṣaṇikānāmasattāṁ sādhayati, utasvidakṣaṇikāt sattvasya vyatirekam, atha sattvakṣaṇikatvayoḥ pratibandham | na pūrvo vikalpaḥ, uktakrameṇa hetorāśrayāsiddhatvāt | na ca dvitīyaḥ | yato vyāpakanivṛttisahitā vyāpyanivṛttirvyatirekaśabdasyārthaḥ | sā ca yadi pratyakṣeṇa pratīyate tadā taddhetuḥ syāditi sattvamanaikāntikam | vyāpakānupalambhaḥ svarūpāsiddhaḥ | atha sā vikalpyate tadā pūrvoktakrameṇa pañcadhā vikalpya vikalpo dūṣaṇīyaḥ | ata eva na tṛtīyo'pi vikalpaḥ, vyatirekāsiddhau sambandhāsiddheḥ |
kiṁ ca na bhūtalavadatrākṣaṇiko dharmī dṛśyate | na ca svabhāvānupalambhe vyāpakānupalambhaḥ kasyacit dṛśyasya pratipattimantareṇāntarbhāvayituṁ śakyata iti |
kiṁ cāsyābhāvadharmatve āśrayāsiddhatvamitaretarāśrayatvaṁ ca | bhāvadharmatve viruddhatvaṁ ca | ubhayadharmatve cānaikāntikatvamiti na trayīṁ doṣajātimatipatati |
yat punaruktamakṣaṇikatve kramayaugapadyābhyāmarthakriyāvirodhāditi | tatra virodhasiddhimanusaratā virodhyapi pratipattavyaḥ | tatpratītināntarīyakatvād virodhasiddheḥ | yathā tuhinadahanayoḥ sāpekṣadhrūvabhāvayośca | pratiyogī cākṣaṇikaḥ pratīyamānaḥ pratītikāritvāt sanneva syāt, ajanakasyāprameyatvāt |
saṁvṛtisiddhenākṣaṇikatvena virodhasiddhiriti cet | saṁvṛtisiddhamapi vāstavaṁ kālpanikaṁ vā syāt |
yadi vāstavaṁ kathaṁ tasyāsattvam | kathaṁ cārthakriyākāritvavirodhaḥ | arthakriyāṁ kurvaddhi vāstavamucyate |
atha kālpanikam | tatra kiṁ virodho vāstavaḥ, kālpaniko vā | na tāvad vāstavaḥ, kalpitavirodhivirodhatvāt, bandhyāputravirodhavat | atha virodho'pi kālpanikaḥ na tarhi sattvasya vyatirekaḥ pāramārthika iti kṣaṇabhaṅgo dattajalāñjaliriti |
ayameva codyaprabandho'smadgurubhiḥ saṁgṛhītaḥ
nityaṁ nāsti na vā pratītiviṣayastenāśrayāsiddhatā
hetoḥ svānubhavasya ca kṣatirataḥ kṣiptaḥ sapakṣo'pi ca |
śūnyaśca dvitayena sidhyati na cāsattāpi sattā yathā
no nityena virodhasiddhirasatā śakyā kramāderapi || iti ||
atrocyate | iha vastunyapi dharmidharmavyavahāro dṛṣṭo yathā gavi gotvam, paṭe śuklatvam, turage gamanamityādi | avastunyapi dharmidharmavyavahāro dṛṣṭo yathā śaśaviṣāṇe tīkṣṇatvābhāvo bandhyāputre vaktṛtvābhāvo gaganāravinde gandhābhāva ityādi | tatrāvastuni dharmitvaṁ nāstīti kiṁ vastudharmeṇa dharmitvaṁ nāsti, āhosvidavastudharmeṇāpi |
prathamapakṣe siddhasādhanam | dvitīyapakṣe tu svavacanavirodhaḥ | yadāhurguravaḥ
dharmasya kasyacidavastuni mānasiddhā
bādhāvidhivyavahṛtiḥ kimihāsti no vā |
kvāpyasti cet kathamiyanti na dūṣaṇāni
nāstyeva cet svavacanapratirodhasiddhiḥ ||
avastuno dharmitvasvīkārapūrvakatvasya vyāpakasyābhāvādā śrayāsiddhidūṣaṇasyānupanyāsaprasaṅga ityarthaḥ | yenaiva hi vacanenāvastuno dharmitvaṁ pratiṣidhyate, tenaivāvastuno dharmitvābhāvena dharmeṇa dharmitvamabhyupagatam | parantu pratiṣidhyata iti vyaktamidamīśvaraceṣṭitam | tathā hyavastuno dharmitvaṁ nāstīti vacanena dharmitvābhāvaḥ kimavastuni vidhīyate, anyatra vā, na vā kvacidapīti trayaḥ pakṣāḥ |
prathamapakṣe'vastuno na dharmitvaniṣedhaḥ, dharmitvābhāvasya dharmasya tatraiva vidhānāt | dvitīye'vastuni kimāyātam anyatra dharmitvābhāvavidhānāt | tṛtīyastu pakṣo vyartha eva nirāśrayatvāditi kathamavastuno dharmitvaniṣedhaḥ | tasmādyathā pramāṇopanyāsaḥ prameyasvīkārapūrvakatvena vyāptaḥ, vācakaśabdopanyāso vā vācyasvīkārapūrvakatvena vyāptastathāvastuno dharmitvaṁ nāstīti vacanopanyāso'vastuno dharmitvasvīkārapūrvakatvena vyāptaḥ | anyathā tadvacanopanyāsasya vyarthatvāt | tad yadi vacanopanyāso vyāpyadharmastadā'vastuno dharmitvasvīkāro'pi vyāpakadharmo durvāraḥ | atha na vyāpakadharmaḥ tadā vyāpyasyāpi vacanopanyāsasyāsaṁbhava iti mūkataivātra balādāyāteti kathaṁ na svavacanapratirodhasiddhiḥ |
yadāhācāryaḥ - na hyabruvan paraṁ bodhayitumīśaḥ | bruvan vā doṣamimaṁ parihartumiti mahati saṁkaṭe praveśaḥ |
avastuprastāve sahṛdayānāṁ mūkataiva yujyata iti cet | aho mahadvaidagdhyam | avastuprastāve svayameva yathāśakti valgitvā bhagno mūkataiva nyāyaprāpteti paribhāṣayā niḥsartumicchati | na cāvastuprastāvo rājadaṇḍena vinā caraṇamardanādināniṣṭimātreṇa vā pratiṣeddhaṁ śakyate | tataśvātrāpi kramākramabhāvasya sādhanatve sattvābhāvasya ca sādhyatve sandigdhavastubhāvasyāvastvātmano vā kṣaṇikasya dharmitvaṁ kena pratiṣidhyate |
trividho hi dharmo dṛṣṭaḥ | kaścit vastuniyato nīlādiḥ | kaścidavastuniyato yathā sarvopākhyāvirahaḥ | kaścidubhayasādhāraṇo yathā'nupalabdhimātram | tatra vastudharmeṇāvastuno dharmitvaniṣedha iti yuktam | na tvavastudharmeṇa, vastvavastudharmeṇa vā, svavacanasyānupanyāsaprasaṅgādityakṣaṇikasyābhāve sandehe'pi vā vastudharmeṇa dharmitvamavyāhatamiti nāyamāśrayāsiddho vyāpakānupalambhaḥ |
akṣaṇikāpratītā vāśrayāsiddho heturiti yuktamuktam, tadapratītau tadvyavahārāyogāt | kevalamasau vyavahārāṅgabhūtā pratītirvastvavastunorekarūpā na bhavati | sākṣātpāramparyeṇa vastusāmarthyabhāvino hi vastupratītiḥ | yathā pratyakṣamanumānaṁ pratyakṣapṛṣṭhabhāvī ca vikalpaḥ | avastunastu sāmarthyābhāvādvikalpamātrameva pratītiḥ | vastuno hi vastubalabhāvinī pratītiryathā sākṣātpratyakṣam, paramparayā tatpṛṣṭhabhāvī vikalpo'numānaṁ ca | avastunastu na vastubalabhāvinī pratītistatkārakatvenāvastutvahāniprasaṅgāt | tasmādvikalpamātramevāvastunaḥ pratītiḥ | na hyabhāvaḥ kaścidvigrahavān yaḥ sākṣātkartavyo'pi tu vyavahartavyaḥ | sa ca vyavahāro vikalpādapi sidhyatyeva | anyathā sarvajanaprasiddho'vastuvyavahāro na syāt | iṣyate ca taddharmitvapratiṣedhānubandhādityakāmakenāpi vikalpamātrasiddho'kṣaṇika svīkartavya iti nāyamapratītatvādapyāśrayāsiddho heturvaktavyaḥ |
tataścākṣaṇikasya vikalpamātrasiddhatve yaduktam, na kaściddheturanāśrayaḥ vikalpamātrasiddhasya dharmiṇaḥ sarvatra sulabhatvāditi tadasaṅgatam | vikalpamātrasiddhasya dharmiṇaḥ sarvatra saṁbhave'pi vastudharmeṇa dharmitvāyogāt | vastudharmahetutvāpekṣayā āśrayāsiddhasyāpi hetoḥ saṁbhavāt | yathātmano vibhutvasādhanārthamupanyastaṁ sarvatropalabhyamānaguṇatvāditi sādhanam | vikalpaścāyaṁ hetūpanyāsāt pūrvaṁ sandigdhavastukaḥ | samarthite tu hetāvavastuka iti brūmaḥ |
na cātra sandigdhāśrayatvaṁ nāma hetudoṣaḥ | āstāṁ tāvat | sandigdhasyāvastuno'pi vikalpamātrasiddhasyāvastudharmāpekṣayā dharmitvaprasādhanāt | vastudharmahetvapekṣayaiva sandigdhāśrayasya hetvābhāsasya vyavasthāpanāt | yatheha nikuñje mayūraḥ kekāyitāditi | avastukavikalpaviṣayasyāsattvaṁ tu vyāpakānupalambhādeva prasādhitam | evaṁ dṛṣṭāntasyāpi vyomotpalāderdharmitva vikalpamātreṇa pratītiścāvagantavyā | tadeva mavastudharmāpekṣayā'vastuno dharmitvasya vikalpamātreṇa pratīteścāpahnotumaśakyatvānnāyamāśrayāsiddho hetuḥ | na ca dṛṣṭāntakṣatiḥ |
na caiṣa svarūpāsiddhaḥ, akṣaṇike dharmiṇi kramākramayorvyāpakayorayogāt | tathā hi yadi tasya prathame kṣaṇe dvitīyādikṣaṇabhāvikāryakaraṇasāmarthyamasti tadā prathamakṣaṇabhāvikāryavat dvitīyādikṣaṇabhāvyapi kāryaṁ kuryāt, samarthasya kṣepāyogāt | atha tadā sahakārisākalyalakṣaṇasāmarththaṁ nāsti, tadvaikalyalakṣaṇasyāsāmarthyasya saṁbhavāt | na hi bhāvaḥ svarūpeṇa karotīti svarūpeṇaiva karoti, sahakārisahitādeva tataḥ kāryotpattidarśanāditi cet | yadā tāvadamī militāḥ santaḥ kāryaṁ kurvate tadaikārthakaraṇalakṣaṇaṁ sahakāritvameṣāmastu, ko niṣeddhāḥ | militaireva tu tatkāryaṁ karttavyamiti kuto labhyate | pūrvāparakālayorekasvabhāvatvād bhāvasya sarvadā jananājananayoranyataraniyamaprasaṅgasya durvāratvāt | tasmāt sāmagrī janikā, naikaṁ janakamiti sthiravādināṁ manorājyasyāpyaviṣayaḥ |
kiṁ kurmo dṛśyate tāvadevamiti cet | dṛśyatām, kiṁ tu pūrvasthitādeva paścāt sāmagrīmadhyapraviṣṭād bhāvāt kāryotpattiranyasmādeva viśiṣṭasāmagrīsamutpannāt kṣaṇāditi vivādapadametat | tatra prāgapi saṁbhave sarvadaiva kāryotpattirna vā kadācidapīti virodhamasamādhāya tata eva kāryotpattiriti sādhyānuvādamātrapravṛttaḥ kṛpāmarhati |
na ca pratyabhijñānādevaikatvasiddhiḥ , tatpauruṣasya lūnapunarjātakeśakuśakadalīstambādau nirdalanāt | vistareṇa ca pratyabhijñādūṣaṇamasmābhiḥ sthirasiddhidūṣaṇe pratipāditamiti tata evāvadhāryam |
nanu kāryameva sahakāriṇamapekṣate | na tu kāryotpattihetuḥ | yasmād dvividhaṁ sāmarthyaṁ nijamāgantukaṁ ca sahakāryantarama, tato'kṣaṇikasyāpi kramavatsahakārinānātvādapi kramavatkāryanānātvamiti cet | bhavatu tāvat nijāgantukabhedena dvividhaṁ sāmarthyam | tathāpi tat prātisvikaṁ vastusvalakṣaṇaṁ sadyaḥ kriyādharmakamavaśyābhyupagantavyam | tadyadi prāgapi, prāgapi kāryaprasaṅgaḥ | atha paścādeva, na tadā sthiro bhāvaḥ |
na ca kāryaṁ sahakāriṇo'pekṣata iti yuktam, tasyāsattvāt | hetuśca sannapi yadi svakāryaṁ na karoti, tadā tatkāryameva tanna syāt, svātantryāt |
yaccoktam-yo hi uttarakāryajananasvabhāvaḥ sa kathamādau kāryaṁ kuryāt, (atha kuryāt) na tarhi tatkāryakaraṇasvabhāvaḥ, na hi nīlotpādanasvabhāvaḥ pītādikamapi karotīti tadasaṅgatam | sthirasvabhāvatve bhāvasyottarakālamevedaṁ na pūrvakālamiti kuta etat | tadabhāvācca kāraṇamapyuttarakāryasvabhāvamityapi kutaḥ |
kiṁ kurmaḥ, uttarakālameva tasya janmeti cet | sthiratve tadanupapadyamānamasthiratāmādiśatu | sthiratve'pyeṣa eva svabhāvastasya yaduttarakṣaṇa eva kāryaṁ karotīti cet | na | pramāṇabādhite svabhāvābhyupagamāyogāditi na tāvadakṣaṇikasya kramikāryakāritvamasti | nāpyakramikāryakāritvasaṁbhavaḥ, dvitīye'pi kṣaṇe kārakasvarūpasadbhāve punarapi kāryakaraṇaprasaṅgāt |
kāryeniṣpanne tadviṣayavyāpārābhāvādūnā sāmagrī na niṣpāditaṁ niṣpādayediti cet | na | sāmagrīsaṁbhavāsaṁbhavayorapi sadyaḥ kriyākārakasvarūpasaṁbhave janakatvamavāryamiti prāgeva pratipādanāt | kāryasya hi niṣpāditatvāt punaḥ kartumaśakyatvameva kāraṇamasamarthamāvedayati | tadayamakṣaṇike kramākramikāryakāritvābhāvo na siddhaḥ | na ca kramākramābhyāmaparaprakārasaṁbhavo yena tābhyāmavyāptau sandigdhavyatireko hetuḥ syāt | prakārāntaraśaṅkāyāṁ tasyāpi dṛśyatvādṝśyatva prakāradvayadūṣaṇe'pi svapakṣe'pyanāśvāsaprasaṅgāt | tasmādanyonyavyavacchedasthitayornāparaḥ prakāraḥ saṁbhavati | svarūpāpraviṣṭasya vastuno'vastuno vātatsvabhāvatvāt | prakārāntarasyāpi kramasvarūpāpraviṣṭatvāt | tathātīndriyasya sahakāriṇo'dṛśyatve'pyayogavyavacchedena dṛśyasahakārisahitasya dṛśyasyaiva sattvasya dṛśyakramākramābhyāṁ vyāptiḥ pratyakṣādeva sidhyati | evaṁ kramākramābhyāmarthakriyākāritvaṁ vyāptamiti kramākramayoranyonyavyavacchedena sthitatvādetatprakāradvayaparihāreṇārthakriyākāritvamanyatra na gatamityarthaḥ | ata evaitayorvinivṛttau nivartate ||
trilocanasyāpi vikalpatraye prathamadūṣaṇamāśrayāsiddhidoṣaparihārato nirastam | dvitīyaṁ cāsaṅgatam, vikalpajñānena vyatirekasya pratītatvāt | na hyabhāvaḥ kaścidvigrahavān yaḥ sākṣātkartavyaḥ, api tu vikalpādeva vyavahartavyaḥ | na hyabhāvasya vikalpādanyā pratipattirapratipattirvā sarvathā | ubhayathāpi tadvyavahārahāniprasaṅgāt | evaṁ vaidharmyadṛṣṭāntasya hetuvyatirekasya ca vikalpādeva pratipattiḥ | tṛtīyamapi dūṣaṇamasaṅgatam | vyāpakānupalambhena nirdoṣeṇa sattvasya kṣaṇikatvena vyāpteravyāhatatvāt | tadayaṁ vyāpakānupalambho'kṣaṇikasyāsattvam sattvasya tato vyatirekaṁ kṣaṇikatvena vyāptiṁ va sādhayatyekavyāpārātmakatvāditi sthitam ||
nanu vyāpakānupalabdhiriti yadyanupalabdhimātraṁ tadā na tasya sādhyabuddhijanakatvamavastutvāt | na cānyopalabdhirvyāpakānupalabdhirabhidhātuṁ śakyā bhūtalādivadanyasya kasyacidanupalabdheriti cet | tadasaṅgatam | dharmyupalabdherevānyatrānupalabdhitayā vyavasthāpanāt | yathā hi neha śiṁśapā vṛkṣābhāvādityatra vṛkṣāpekṣayākevalapradeśasya dharmiṇa upalabdhirvṛkṣānupalabdhiḥ | śiṁśapāpekṣayā ca kevalapradeśasya dharmiṇa upalabdhireva rśiśapāyā abhāvopalabdhiriti svabhāvahetuparyavasāyivyāpāro vyāpakānupalambhaḥ | tathā nityasya dharmiṇo vikalpabuddhyavasitasya kramikāritvākramikāritvāpekṣayā kevalagrahaṇādeva kramikāritvākramikāritvānupalambhaḥ | artha kriyāpekṣayā ca kevalapratītirevārthakriyā'yogapratītiriti vyāpakānupalambhāntarādasya na kaścidviśeṣaḥ ||
adhyavasāyāpekṣayā va bāhye'kṣaṇike vastuni vyāpakābhāvād vyāpyābhāvasiddhivyavahāraḥ | adhyavasāyaśca samanantarapratyayabalāyātākāraviśeṣayogādagṛhīte'pi pravartanaśaktirboddhavyaḥ | īdṛśaścādhyavasāyo'smaccitrādvaitasiddhau nirvāhitaḥ | sa cāvisaṁvādī vyavahāraḥ parihartumaśakyaḥ | yad vyāpakaśūnyaṁ tadvayāpyaśūnyamiti | etasyaivārthasyānenāpi krameṇa pratipādanāt | ayaṁ ca nyāyo yathā vastubhūte dharmiṇi tathāvastubhūte'pīti ko viśeṣaḥ | tathā hyekajñānasaṁsargyatra vikalpya eva | yathā ca hariṇaśirasi tenaikajñānasaṁsargi śṛṅgamupalabdhaṁ śaśaśirasyapi tena sahaikajñānasaṁsargitvasaṁbhāvanayaiva śṛṅgaṁ niṣidhyate, tathā nīlādāvapariniṣṭhitanityānityabhāve kramākramau svadharmiṇā sārdhamekajñānasaṁsargiṇau dṛṣṭau, yadi nitye bhavataḥ, nityagrāhijñāne svadharmiṇā nityena sahaiva gṛhyeyātāmiti saṁbhāvanayā ekajñānasaṁsargadvārakameva pratiṣidhyate | kathaṁ punaretasminnityajñāne kramākramayorasphuraṇamiti yāvatā kramākramakroḍīkṛtameva nityaṁ vikalpayāma iti cet | ata eva bādhakāvatāro viparītāropa mantareṇa tasya vaiyarthyāt | kālāntare'pyekarūpatayā nityatvam | kramākramau ca kṣaṇadvaye bhinnarūpatayā | tato nityatvasya kramākramikāryaśakteśca parasparaparihārasthiti lakṣaṇatayā durvāro virodha iti kathaṁ nitye kramākramayorantarbhāvaḥ anantarbhāvācca śuddhanityavikalpena dūrīkṛtakramākramasamāropeṇa kathamullekhaḥ | tataśca pratiyogini nitye'pi vikalpyamāne ekajñāna saṁsargilakṣaṇaprāpte nityopalabdhireva nityaviruddhasyānupalabhyamānasya kramākramasyānupalabdhiḥ | tata eva cārthakriyāśakteranupalabdhiḥ | tasmād vyāpakavivekidharmyupalabdhitayā na vyāpakānupalambhāntarādasya viśeṣaḥ ||
na tvetadavastu dharmitvopayogivastva dhiṣṭhānatvāt pramāṇavyavasthāyā iti cet | kimidaṁ vastvadhiṣṭhānatvaṁ nāma | kiṁ paramparayāpi vastunaḥ sakāśādāgatatvam, atha vastuni kenacidākāreṇa vyavahārakāraṇatvam, vastubhūtadharmipratibaddhatvaṁ vā |
yadyādyaḥ pakṣastadā kramākramasyārthakriyāyāśca vyāptigrahaṇagocaravastupratibaddhatvamasyāpi na kṣīṇam | na dvitīye'pi pakṣe doṣaḥ saṁbhavati, kṣaṇabhaṅgivastusādhanopāyatvādasya | na cāntimo'pi vikalpaḥ kalpyate, tasyaiva nityavikalpasya vastuno dharmibhūtasya kramākramavadbāhyanityopādānaśūnyatvenārthakriyāvad bāhyanityopādānaśūnyatve prasādhanāt | paryudāsavṛttyā buddhisvabhāvabhūtākṣaṇikākāre vastubhūte dharmiṇi pratibaddhatvasaṁbhavāt ||
ayameva nyāyo na vaktā bandhyāsutaścaitanyābhāvādityādau yojyaḥ | etena yathā vṛkṣābhāvādirantarbhāvayituṁ śakyate na tathāyamiti trilocano'pi nirastaḥ ||
na ca kramādyabhāvastrayīṁ doṣajātiṁ nātikrāmati, abhāvadharmatve'pi āśrayāsiddhidoṣaparihārāt | yattvanena pramāṇāntarānnityānāmasattvasiddhau kramādivirahasyābhāvadharmatā sidhyatītyuktam, tadvālasyāpi durabhidhānam | nityo hi dharmī | asattvaṁ sādhyam | kramikāryakāritvākramikāryakāritvaviraho hetuḥ | asya cābhāvadharmatvaṁ nāma asattvalakṣaṇasvasādhyāvinābhāvitvamucyate | tacca kramākrameṇa sattvasya vyāptisiddhau sattvasya vyāpyasyābhāvena kramākramasya vyāpakasya viraho vyāptaḥ sidhyatītyabhāvadharmatvaṁ prāgeva vidhyorvyāptisādhanāt pratyakṣādanumānādekasmādvā pramāṇāntarāt siddhamiti netaretarāśrayadoṣaḥ |
na ca sattāyāmivāsattāyāmapi tulyaḥ prasaṅgo bhinnanyāyatvāt | vastubhūtaṁ hi tatra sādhyaṁ sādhanaṁ ca | tayordharmyapi vastveva yujyate | vastunastu pratyakṣānumānābhyāmeva siddhiḥ | tayorabhāve niyamenāśrayāsiddhiriti yuktam | asattāsādhane tvavastudharmo heturavastu vikalpamātrasiddhe dharmiṇi nāśrayāsiddhidoṣeṇa dūṣayituṁ śakyaḥ | tathā akṣaṇikasya kramayaugapadyābhyāmarthakriyāvirodhaḥ sidhyatyeva | tathā vikalpādevākṣaṇiko virodhī siddhaḥ | vikalpollikhita ścāsya svabhāvo nāpara ityapi vyavahartavyam | anyathā tadanuvādena kramākramādirahitatvādiniṣedhādikamayuktam, tatsvarūpasyānullekhādanyasyollekhā dityakṣaṇikaśaśaviṣāṇādiśabdānuccāraṇaprasaṅgaḥ | asti ca | ato yathā pramāṇābhāve'pi vikalpasiddhasya bandhyāsutādeḥ saundaryādiniṣedho'nurūpastathā vikalpopanītasyaivākṣaṇikarūpasya tata eva pratyanīkākāreṇa saha virodhavyavasthāyāṁ kīdṛśo doṣaḥ syāt | yadi cākṣaṇikānubhavābhāvād virodhapratiṣedhastarhi bandhyāputrādyanubhavābhāvādeva saundaryādiniṣedho'pi mā bhūt ||
nanvevaṁ virodhasyāpāramārthikatvam | taddvāreṇa kṣaṇabhaṅgasiddhirapyapāramārthikī syāditi cet | na hi virodho nāma vastvantaraṁ kiñcidubhayakoṭidattapādasaṁbandhābhidhānamiṣyate asmābhirūpapadyate vā yenaikasaṁbandhino vastutvābhāve'pāramārthikaṁ syāt | yathā tviṣyate tathā pāramārthika eva | viruddhābhimatayoranyo'nyasvarūparihāramātraṁ virodhārthaḥ| sa ca bhāvābhāvayoḥ pāramārthika eva | na bhāvo'bhāvarūpamāviśati, nāpyabhāvo bhāvarūpaṁ praviśatīti yo'yamanayorasaṁkaraniyamaḥ sa eva pāramārthiko virodhaḥ | kālāntaraikarūpatayā hi nityatvam | kramākramau kṣaṇadvaye'pi bhinnarūpatayā | tato nityatvakramākramikāryakāritvayorbhāvābhāvavad virodho'styeva ||
nanu nityatvaṁ kramayaugapadyavattvaṁ ca viruddhau dharmau vidhūya nāparo virodho nāma, kasya bāstavatvamiti cet | na | na hi dharmāntarasya saṁbhavena virodhasya pāramārthikatvaṁ brūmaḥ | kiṁ tu viruddhayordharmayoḥ sadbhāve | anyathā virodhanāmadharmāntarasaṁbhave'pi yadi na viruddhau dharmau kva pāramārthikavirodhasaṁbhavaḥ | viruddhauceddhamau tāvataiva tāttviko virodhavyavahāraḥ kimapareṇa pratijñāmātrasiddhena virodhanāmnā vastvantareṇa |
tadayaṁ pūrvapakṣasaṁkṣepaḥ
nityaṁ nāsti na vā pratītiviṣayastenāśrayāsiddhatā
hetoḥ svānubhavasya ca kṣatirataḥ kṣiptaḥ sapakṣo'pi ca |
śanyaśya dvitayena sidhyati na cāsattā'pi sattā yathā
no nityena virodhasiddhirasatā śakyā kramāderapi || iti ||
atra siddhāntasaṁkṣepaḥ
dharmasya kasyacidavastuni mānasiddhā
bādhāvidhivyavahṛtiḥ kimihāsti no vā |
kvāpyasti cet kathamiyanti na dūṣaṇāni
nāstyeva cet svavacanapratirodhasiddhiḥ ||
tadevaṁ nityaṁ na kramikāryakāritvākramikāryakāritvayogīti paramārthaḥ | tataśca sattāyuktamapi naiveti paramārthaḥ | tataśca kṣaṇikākṣaṇikaparihāreṇa rāśyantarābhāvādakṣaṇikānnivartamānamidaṁ sattvaṁ kṣaṇika eva viśrāmyattena vyāptaṁ sidhyatīti sattvāt kṣaṇikatvasiddhiravirodhinī ||
prakṛtiḥ sarvadharmāṇāṁ yadbodhānmuktiriṣyate |
sa eva tīrthyanirmāthī kṣaṇabhaṅgaḥ prasādhitaḥ ||
iti kṛtiriyaṁ ratnakīrteḥ ||
||6||
|pramāṇāntarbhāvaprakaraṇam ||
pramāṇadvitayādanyapramāṇagaṇadūṣaṇam |
nāpūrvamucyate tattu prayogeṇātra mudrayate ||
iha khalu pramāṇamātre na kecid vipratipadyante | antataścārvākasyāpi saṁpratipatteḥ | pramāṇamātrocchedavādī ca tattadāṅśakya pratividhānādasmadgurubhiravajñātaḥ
pramāṇamapramāṇaṁ ced vicārāvasaro hataḥ |
bruvatā niyataṁ kiñcit sādhyaṁ vā bādhyameva vā ||
tatrāyuktiṁ bruvāṇasya ślāghā sadasi kīdṛśī |
nānumāyāḥ parāyuktiḥ kiṁ siddhaṁ tadanādare ||
svīkṛtā tena setyasmāttanmatyā bādhanaṁ yadi |
abādhane'syāḥ svīkārāttadbhiyā bādhanaṁ katham ||
sādhyaṁ na kiñciditi ced bādhāyā api sādhyatā |
sā'pi neti vaco vyarthaṁ praśnamātre'pi kiṁ phalam ||
phalaṁ yadi giraḥ kvāpi nānyattaccāvabodhanāt |
vācaḥ pratyāyane śaktā nākṣadhūmādi sundaram ||
saṁ(vṛ)tau mānamiṣṭaṁ ced vicāro'pyeṣa saṁvṛtiḥ |
saṁvṛtāvapi neṣṭaṁ ced vadan jetā yathā tathā ||
saṁvṛtiśca vinā mānaṁ vāṅmātreṇa na sidhyati |
mānato yadi duarvāraḥ pramāṇasya parigrahaḥ ||
ācāryopyāha -
aniṣṭeścet pramāṇaṁ hi sarveṣṭīnāṁ nibandhanam |
bhāvābhāvavyavasthāṁ kaḥ kartuṁ tena vinā prabhuḥ ||
iti |
tadevaṁ pramāṇamātrāpratikṣepe pratyakṣaṁ tāvadādau gaṇanīyam, tanmūlatvādaparapramāṇopapatteḥ | na ca cārvāko'pyanumānamanavasthāpya sthātuṁ prabhavati, vyāpāratrayakaraṇāt |
tacchāstre hi pratyakṣetarasāmānyayoḥ pramāṇetaravidhānaṁ lakṣaṇapraṇayanato vidhātavyam | tacca lakṣaṇaṁ pratyakṣe dharmiṇi lakṣye prāmāṇye pratyetavye svabhāvo hetuḥ | parabuddhipratipattau ca kāyādivyāpāraḥ kāryahetuḥ | paralokapratiṣedhe ca dṛśyānupalambho'ṅgīkartavya iti kathamanumānāpalāpaḥ |
yadācāryaḥ
pramāṇetarasāmānyasthiteranyadhiyo gateḥ |
pramāṇāntarasadbhāvapratiṣedhācca kasyacit ||
api ca
arthasyāsaṁbhave'bhāvātpratyakṣe'pi pramāṇatāḥ |
pratibaddhasvabhāvasya taddhetutve samaṁ dvayam ||
ityanumānamapi pramāṇam | prāmāṇyaṁ ca pramāṇāntarāgṛhītaniścitapravṛttiviṣayārthatayā tatprāpaṇe śaktiḥ ||
nanvastu prāpaṇe śaktiḥ prāmāṇyam, paramasaunārthādutpatteḥ, api tvarthadarśanādi(ti) cet | kimidamarthadarśanam | arthasya dharmo dṛśyatvam | jñānasya dharmo draṣṭṛtvam | prathamapakṣe nīlatvavad dṛśyatvasyāpi sādhāraṇatvādekagocaro'rthaḥ sarvagocaraḥ syāt | na hi pratipuruṣamarthānāṁ bhedo nairātmyaprasaṅgāt | dvitīyapakṣe tu kathamanyasmin jñānasvabhāve draṣṭṛtve satyanyasyāsamba(ddha)syārthasya pratyāśā syāt | draṣṭṛtvaṁ dṛśyatvamantareṇānupapadyamānaṁ tadākṣipatīti cet | nanu jñānārthayorutpattisārūpyabalato draṣṭṛdṛśyatvavyavasthā(pa)nametat | anabhyupagame draṣṭṛtvaṁ dṛśyatvaṁ ca na saṁbhavatīti kiṁ kenākṣipyatām | bhavatu vā prakārāntareṇāpi draṣṭṛdṛśyabhāvastathāpi bhede satyavyabhicārastadutpattireva prāptinimittam | sā ca prāpaṇaśaktiḥ pratyakṣānumānayoraviśiṣṭeti pramāṇe eva |
nanvanyadapi śābdopamānādikaṁ pramāṇamasti | tathā hi śabdāccodanārūpādasannikṛṣṭe'rthe svargādau yajjñānamutpadyate tadapi śābdaṁ jñānaṁ pramāṇameva | pratyayitoditavākyaprasūtaṁ ca jñānaṁ pramāṇam | yadāha kumārilaḥ
taccākartṛkato vākyādanyādvā pratyayito (?) ditāt | iti |
tatra yadā śabdasamutthaṁ jñānaṁ pramāṇaṁ tadopādānādibuddhiḥ phalam | yadā tu śabdastadā tadālambanaṁ jñānaṁ phalamiti | naiyāyikasya punaḥ
āptopadeśaḥ śabdaḥ
iti śabdapramāṇalakṣaṇasūtram | tatra śabda iti lakṣyapadam | āptopadeśa iti lakṣaṇapadam | asyāyaṁ saṁkṣepārthaḥ | āptopadiṣṭaḥ śabdaḥ pramāṇamiti | āptaśca sākṣātkṛtaheyopādeyatattvo yathādṛṣṭasya cārthasyācikhyāsayā prayukta upadeṣṭā abhidhīyate | pramāṇaphalavyavasthā ca pūrvavad draṣṭavyeti |
tathā mīmāṁsakānāmupamānaṁ pramāṇam | yaduktaṁ śabarasvāminā upamānamapi sādṛśyamasannikṛṣṭe'rthe buddhimutpādayati | yathā gavayadarśanaṁ goḥ smaraṇasyeti |
asyāyamarthaḥ | ekatra dṛśyamānaṁ sādṛśyaṁ kartṛ | pratiyogyantare dṛśyamānapratiyogisādṛśyaviśiṣṭatayaitatsādṛśyaviśiṣṭo'sau ityasannikṛṣṭe'rthe yāṁ buddhimutpādayati tadupamānaṁ pramāṇamiti | yattadoradhyāhāra iti | tasmāt smaratīti smaraṇaṁ puruṣaḥ | tenāyamarthaḥ - yathā gavaye dṛśyamānaṁ sādṛśyaṁ gāṁ smarato manuṣyasya etatsādṛśyaviśiṣṭo'sau gauriti buddhimutpādayatīti |
na cedamupamānaṁ smaraṇaṁ kartavyam, gavayasādṛśyaviśiṣṭasya gorgoviśiṣṭasya ca sādṛśyasya prameyatvāt | gosādṛśyayorviśeṣaṇaviśeṣyabhāvasyopamānapramāṇaviṣayasya gogrāhiṇā gavayagrāhiṇā vā pratyakṣeṇa kenacidagrahaṇāt | yadāha bhaṭṭaḥ
pratyakṣe'pi yathā deśe smaryamāṇe ca pāvake |
viśiṣṭasyānyataḥ siddheranumānapramāṇatā ||
pratyakṣeṇāvabuddhe ca sādṛśye gavi ca smṛte |
viśiṣṭasyānyato'siddherupamānapramāṇatā ||
na ca grahaṇamantareṇa smaraṇamasti | tasmānnopamānaṁ smaraṇamataḥ pramāṇamiti | naiyāyikādīnāṁ tūpamānasūtram,
prasiddhasādharmyāt sādhyasādhanamupamānam iti |
asyāyamarthaḥ | prasiddhaṁ sādharmyaṁ yasya tasmād gavayādeḥ sādhyasya saṁjñāsaṁjñisambandhasya sādhanaṁ siddhistadupamānaphalam | samākhyāsambandhapratipattiheturupamānamityarthaḥ | ayamasya prapañcaḥ | yaḥ pratipattā gāṁ jānāti na gavayam, ādiṣṭaśca svāminā gacchāraṇyam gavayamānayāsmāditi, gavayaśabdavācyamarthama jānāno vanecaramanyaṁ vā tajjñaṁ pṛṣṭavān, bhrātaḥ kīdṛśo gavaya iti | tena cādiṣṭaṁ yathā gaustathā gavaya iti | tasya śrutātideśavākyasya kasyāñcidaraṇyānyāmupagatasyātideśavākyārthasmaraṇasahakāri yad gavayasārūpyajñānaṁ tatprathamata evāsau gavayaśabdavācyo'rtha iti pratipattiṁ prastuvānamupamānaṁ pramāṇamiti |
tathārthāpattisaṁjñaṁ pramāṇaṁ mīmāṁsakasya | arthāpattirapi dṛṣṭaḥ śruto vārtho'nyathā nopadyamāno yadarthāntaraṁ parikalpayati | sārthāpattiḥ | yathā jīvati devadatte gṛhābhāvadarśanena bahirbhāvasyārthasya parikalpanā | asyāyamarthaḥ | pratyakṣādibhiḥ ṣaḍbhiḥ pramāṇaiḥ prasiddhoḥ yo'rthaḥ sa yena vinā na yujyate tasyārthasya kalpanamarthāpattiriti | sā ca ṣaṭpramāṇapūrvikā ṣaṭprakāraiveti ||
pratyakṣānumānādipramāṇapañcakābhāvasvabhāvamabhāvākhyaṁ pramāṇam | prameyaṁ ghaṭādyabhāvaḥ | nāstīha ghaṭādīti jñānaṁ ghaṭādyabhāvālambanaṁ phalam | yadāha kumārilaḥ
pratyakṣāderanutpattiḥ pramāṇābhāva ucyate |
sātmano'pariṇāmo vā vijñānaṁ vānyavastuni ||
pramāṇapañcakaṁ yatra vasturūpe na jāyate |
vastusattāvabodhārthaṁ tatrābhāvapramaṇatā || iti ||
etāni ṣaṭ pramāṇāni pratyakṣādīnyasaṁkīrṇasvasvalakṣaṇayogitvādanyonyāpraviṣṭasvabhāvāni pratyetavyānīti ||
atrocyate | codanāyāstāvad vāhye'rthe pratibandhābhāvānna prāmāṇyam | prayogaḥ - yasya yatra pratibandho nāsti na tasya tatra prāmāṇyam | yathā dahane'pratibaddhasya rāsabhasya | apratibaddhāśca bahirarthe vaidikāḥ śabdāḥ iti vyāpakānupalabdhiḥ | na tāvadayamasiddho hetuḥ| śabdānāṁ vastutaḥ pratibandhābhāvāt | pratibaddhasvabhāvatā hi pratibandhaḥ | na ca sā nirnibandhanā, sarveṣāṁ sarvatra pratibaddhasvabhāvatāprasaṅgāt | nibandhanaṁ cāsyāstādātmyatadutpattibhyāmanyannopalabhyate, atatsvabhāvasyātadutpatteśca tatrāpratibaddhasvabhāvatvāt | na hi śabdānāṁ vahirarthasvabhāvatāsti bhinnapratibhāsāvabodhaviṣayatvāt | nāpi śabdā bahirarthādupajāyante, arthamantareṇāpi puruṣasyecchāpratibaddhavṛtteḥ śabdasyotpādadarśanāt |
nanu yogyatayaiva kiñcat pratibaddhasvabhāvamupalabhyate | yathā cakṣurindriyaṁ rūpe | cakṣuḥ khalu vyāpāryamāṇam rūpamevopalabhbhayati | tathaivaite vaidikāḥ śabdāstādātmyatadutpattiviyuktā api yogyatāmātreṇātīndriyamarthaṁ bodhayiṣyanti tatkathaṁ tādātmyatadutpattivirahamātreṇāpratibandho yenaivaṁ vyāpakānupalabdhiḥ sidhyatīti | naiṣa doṣaḥ | yataścakṣurindriyamapi rasādiparihāreṇa rūpa eva prakāśakatvena pratiniyataṁ tatkāryatvāt | rūpaṁ hi cakṣurupakaroti | na sattāmātreṇa cakṣū rūpaṁ prakāśayati, vyavahitasyāpi rūpopalabdhiprasaṅgāt | tasmād rūpād yogyadeśasannihitāt tajjñānajananayogyatāmāsādya cakṣū rūpajñānamutpādayattatkāryamiti vyaktamavasīyate | anyathā tadupakārānapekṣasya tasyāpi tatprakāśananiyamo nopapadyate | na hyanupakāryatvāviśeṣe cakṣū rūpasyaiva prakāśakam, na rasāderiti ghaṭāmupaiti niyamaḥ | ayameva tarhi niyamaḥ kuto yad rūpeṇaiva cakṣurūpakartavyam, na rasādineti | yadi vastuvaśādeva rūpamupakaroti na rasādikam, hanta tarhi yathopakāryatvaṁ prati niyamaścakṣuṣo rūpeṇa, tathā śabdānāmapi svābhāvika evāstu bahirarthapratyāyananiyama iti |
atrocyate | na cakṣuṣaḥ svābhāviko rūpopakāryatāniyamaḥ, kasyacid vastunaḥ svābhāvikatvānupapatteḥ | tathā hi svābhāvikatvaṁ vastudharmasyānujānānaḥ praṣṭavyaḥ - kiṁ svābhāvika iti svato bhavati, āhosvit parataḥ, athāhetutaḥ | yadi svato bhavati, tadasaṅgatam, svātmani kriyāvirodhāt | athāhetutaḥ tadayuktam, ahetordeśādiniyamāyogāt | tasmānna svābhāviko rūpopakāryatāpratiniyamaścakṣuṣaḥ | kiṁnibandhanastarhi svahetupratibaddha iti, brūmaḥ - cakṣūḥ khalu svahetunā janyamānaṁ tādṛśameva janitam yadrūpopakartavyameva bhavati | rūpamapi tādṛśameva svahetunā janitaṁ yattadupakārakasvabhāvam |
śabdānāmapi sa svabhāvaḥ svahetupratibaddho yenaite bāhyārthāvyabhicāriṇa iti cet | na śakyamevamabhidhātum, nityatvābhyupagamādvedavākyānām | athānityatvamabhyupagamyāyamākṣepaḥ parihartumiṣyate, tadapi duṣkaram, doṣāntaraprasaṅgāt | yadi svahetunaiva te niyamārthopadarśanaśaktimanto janitāḥ, tadāvyutpannasamayasyāpi svārthamavavodhayeyuḥ | yathā cakṣuḥ svaheto rūpaprakāśakamutpannaṁ sat prakāśayatyeva rūpamasaṅketavido'pi, na ca śabdāduccaritāt prāgapratītasamayasyāpi viśeṣāvagamaḥ samasti | tasmānna svahetupratibaddhaścakṣurāderiva śabdānāmarthapratipādananiyama iti niścayaḥ ||
atha svahetubhirevāyamīdṛśasteṣāṁ svabhāvo datto yena te saṁketaviśeṣasahāyā eva kamapyarthamavabodhayanti | na tarhi saṅketaparāvṛttau padārthāntaravṛttayo bhaveyuḥ | yadi hyayamagnihotraśabdaḥ saṁketāpekṣo yāgaviśeṣapratipādakaḥ, kathaṁ saṅketānyatvenārthāntaraṁ pratipādayati | na hi kṣityādyapekṣeṇa bījena svahetoraṅkurajananasvabhāvenotpannena rāsabhaḥ śakyo janayitum, tathā śabdo'pi yadarthapratipādananiyatastameva prakāśayet ||
atha tattatsaṅketāpekṣastattadarthapratyāyanayogya evāyaṁ jāta ityucyate | tadapi na prastutopayogi | na hyevamasya prāmāṇyamavatiṣṭhate | yadā hi saṅketenāpuruṣārtha pratipādanamapi saṁbhāvyata eva, tadā na śakyamupakalpayituṁ kimayamabhimatasyaivārthasya dyotako na veti | tarhi vācyavācakalakṣaṇaḥ śabdārthayoḥ saṁbandho bhaviṣyati | tathā cāha
vācyavācakasaṁbandhāḥ santi yadyapi vāstavāḥ |
saṅketairanabhivyaktā na te'rthavyaktihetavaḥ ||
iti cet | nanu tasya vāstavatve'saṅketavido'pyarthapratipattirbhavedityuktam, saṅketāpekṣāyāṁ cārthāntare na pravartetetyādyabhihitam | ataḥ pūrvamevāyaṁ pratyākhyāto vācyavācakalakṣaṇaḥ sambandhaḥ | tasmānna bahirarthe pratibandhaḥ śabdānāmiti nirṇayaḥ ||
tataśca nāsiddho hetuḥ ||
nāpi viruddhaḥ, viparyayavyāptyabhāvāt | tadabhāvaśca sapakṣe vṛttyupadarśanāt | na hi viruddhasya sādharmyavati dharmiṇi sadbhāvo yuktaḥ, sādhyaviparyayasya tatrābhāvāt | na ca vyāpakamantareṇa vyāpyasya saṁbhavaḥ, tatpracyutiprasaṅgāt ||
nāpyanaikāntiko hetuḥ, viparyaye bādhakapramāṇasaṁbhavāt | prāmāṇyapratiṣedhe hi sādhye pramāṇyameva vipakṣaḥ | na ca tasmin pratibandhābhāvalakṣaṇo heturasti, svaviruddhena pratibandhena vyāptatvāt | na khalvayaṁ prādeśikaḥ pramāṇaśabdo jñāneṣu nirnibandhana eva, sarvajñāneṣu prāmāṇyavyapadeśaprasaṅgāt | nibandhanaṁ ca svaviṣayapratibandhādanyannopapadyate | tasmāt pramāṇasya pramāṇavyapadeśaviṣayatvaṁ svaviṣayapratibandhane vyāptam | ataḥ pramāṇe dharmiṇi vipakṣe prāmāṇyasya viruddhavyāptasyopalambhena vipakṣe vyavacchedasiddhernānaikāntiko hetuḥ |
na cānyo doṣaḥ saṁbhavī | tasmānnirastāśeṣadoṣeṇa hetunā yat prasiddhaṁ tadupādeyameva satām (iti) paṇḍitaśrījitāripādaireva vedāprāmāṇye darśitam |
evaṁ ca vaidikaśabdānāṁ pramāṇye niraste tadutthaṁ jñānamapyapramāṇameva | āptapraṇītasya punarvacanasyārthāvyabhicāre tajjanmano jñānasyāvyabhicārasaṁbhave'pi na prāmāṇyamupagantuṁ śakyate, paracittavṛttīnāmaśakyaniścayatvenāptatvāparijñānāt vacanasyāpi tatpraṇītatvāpratipatteḥ | prayogaścātra -
yad yena rūpeṇa na niścitaṁ na tat tena rūpeṇa vyavahriyate | yathā rathyāpuruṣaḥ sarvajñatvena | na pratīyate cābhimatapuruṣa āptatveneti vyāpakānupalabdhiḥ ||
nāyamasiddhaḥ, āptābhimatasya tathātvāniścayāt | tathā hi paracittavṛttayo'tīndriyatvānna pratyakṣasamadhigamyā iti kāyavāgvyavahārato'numātavyāḥ | tau ca kāyavāgvyavahārau buddhipūrvamanyathāpi kartuṁ śakyete | tatastatpratibaddhatvenāniścayāt kathaṁ kāyavāgvyavahārato viśiṣṭaparacittavṛttyanumānam ||
nāpi viruddhaḥ, sapakṣe sadbhāvasaṁbhavāt ||
nāpyanaikāntikaḥ, prāmāṇikatadrūpavyavahartavyatvaniścitatvayorvyāpyavyāpakabhūtayorvidhibhūtayorvṛkṣatvaśiṁśapātvayoriva pratyakṣānupalambhābhyāṁ sarvopasaṁhāreṇa vyāpteḥ siddhatvāt | tadataḥ sādhanād doṣatrayarahitāt sādhyaṁ siddhyadavācyameva | tadevamāptatvasya durbodhatvena tatpraṇītatvāniścayādekaprahāranihatamāptavacasaḥ prāmāṇyam |
ato yadetasya prāmāṇyaprasiddhyarthaṁ vācaspatiprabhṛtīnāṁ valgitaṁ tadaprāptāvasarameva | evaṁ pratyayoditamapi bhaṭṭābhimataṁ śābdaṁ pramāṇyaṁ vyastamiti boddhavyam | tasmāt sthitametat na śābdaṁ bahirarthe pramāṇamastīti | buddhyākāre tu tatkāryaprasūtatvāttadanumānameveti |
mīmāṁsakoktaṁ tāvadupamānaṁ mānameva na bhavati, nirviṣayatvādasya | ihāpi prayogaḥ -
yasya na viṣayavattvaṁ na tasya prāmāṇyam | yathā keśoṇḍukajñānasya | na siddhaṁ ca viṣayavattvamupamānajñānasyeti vyāpakānupalambhaḥ |
nāyamasiddho hetuḥ, nirviṣayatvādupamānasya | tathā hi sādṛśyaviśiṣṭaḥ piṇḍaḥ piṇḍaviśiṣṭaṁ vā sādṛśyamupamānasya viṣayo varṇyate | na sadṛśavastuvyatiriktaṁ sādṛśyaṁ vyavasthāpayituṁ śakyate, pramāṇenāpratītatvāt |
nanu sādṛśyaṁ vastu durvārameva | yadāha
sādṛśyasya ca vastutvaṁ na śakyamapavādhitum |
bhūyo'vayasāmānyayogo jātyantarasya tat ||
iti | atrocyate | yadi sadṛśātiriktaṁ sādṛśyaṁ vastu dṛśyaṁ syāt, tadā dṛśyānupalambhagrastameva, śāstrānāhitasaṁskāreṇāpi kenacittasyādarśanāt | tasya cāstitve sarva sarvatrāstītyapravṛttinivṛttikaṁ jagadāpadyeta | athādṛśyaṁ tatsādṛśyamupeyate, tathāpi tatra prasiddhaliṅgābhāvādasiddhameva | siddhena ca tena viṣayavattopamānasya sidhyeta | sādṛśyapratyayastu svahetostathotpannena sadṛśavastunāpi kriyamāṇoghaṭata eva iti na sādṛśyamupasthāpayituṁ prabhavati | upamānapramāṇabalādeva sādṛśyasiddhiriti cet | na | pramāṇāntarasiddhayoreva sādṛśyapiṇḍayorviśeṣaṇaviśeṣyabhāvasyopamānaviṣayatvāt kathaṁ sādṛśyamātrasyopamānāt siddhiḥ | tataśca sādṛśyasyāsiddherna tadviśiṣṭaḥ piṇḍaḥ piṇḍaviśiṣṭaṁ vā sādṛśyamupamānasya viṣayaḥ | tadevamupamānasya nirviṣayatvaṁ siddhamiti nāsiddho hetuḥ |
nāpi viruddhaḥ, sapakṣe bhāvāt |
na cānaikāntikaḥ | tathā hi prāmāṇyābhāve sādhye pramāṇyameva vipakṣaḥ | tacca viṣayavattayā vyāptam, nirnimittatve sarvajñānaprāmāṇyaprasaṅgāt | tadayaṁ viruddhavyāptopalabdhyā vipakṣānnivartamāno viṣayavattvābhāvalakṣaṇo hetuḥ prāmāṇyābhāvalakṣaṇa eva viśrāmyatīti vyāptisiddhiḥ | ato nopamānaṁ pramāṇamiti |
naiyāyikaparikalpitopamānanirākaraṇāryamapyayameva prayogo draṣṭavyaḥ, tasyāpi nirviṣayatvāt | tathā hi samākhyāsaṁbandhastasya viṣayo varṇyate | sa ca paramārthato nāsti | sa hi saṁbandhaḥ saṁbandhibhyāṁ bhinno'bhinno vā | yadi bhinnastadā tayoriti kutaḥ| na ca saṁbandhāntarāditi vaktavyam, tadapi kathaṁ teṣāmiti cintāyāmanavasthāprasaṅgaḥ | na ca yathā pradīpaḥ prakāśāntaramantareṇa prakāśate tathā saṁbandho'pi saṁbandhāntaramantareṇa saṁbaddho bhaviṣyatīti vaktumucitam | pramāṇasiddhe hi vasturūpe'yamasya svabhāva iti varṇyate | yathā pradīpasyaiva | saṁbandhastu na pramāṇapratītaḥ | tatka evaṁ jānātvayamasya svabhāva iti, yadvā nāstyevāyamiti | ayamanayoḥ saṁbandhaḥ saṁbaddhāvetāviti tu buddhiḥ svahetubalāt saṁbaddhavastudvayādapi saṁbhāvyamānā na saṁbandhamākṣeptuṁ prabhavati | tasmānna bhinnasaṁbandhasiddhiḥ | athābhinnaḥ tadā saṁbandhināveva kevalāviati na samākhyāsaṁbandho nāma, yaḥ kaścidupamānasya viṣayaḥ syāt |
nanu saṁbandhabuddhijanakatvaṁ saṁbaddhapadārthādbhinnamabhinnaṁ vā | bhede ca sa eva sambandhaḥ, nāmni paraṁ vivādaḥ | athābhinnam, tadā yathā saṁbaddhapadārthasya svabhāvaḥ sarvapadārthasādhāraṇastathā tadapi rūpaṁ tadavyatibhinnaṁ sarvapadārthasādhāraṇamiti sa padārtho'bhimatapadārtheneva parairapi padārthaiḥ saha saṁbaddhaḥ syāt |
nacaivam, tasmādbhinnaṁ tatsabandhabuddhijanakatvaṁ saṁbaddhapadārthādeṣṭavyamiti cet | nanvetadāśaṅkya rājakulapādaiḥ parihṛtameva | tathā hi
saṁbaddhaṁ svayameva cennanu yathā taṁ tasya saṁbandhinaṁ
pratyātmā jagatīmapi prati tathā tatkena yogo'sya na |
saṁbandhe parato'pi tulyamakhilaṁ tenaiva cet saṁyamo
hetuḥ kiṁ na niyāmakaḥ sa ca kathaṁ yogaḥ kvacinnāpare ||
iti || tasmāt saṁbandhābhāvāt pūrvoktena nyāyena sārūpyābhāvāccāsiddhaṁ naiyāyikasyāpi nirviṣayamupamānaṁ pramāṇamato'nantareṇaiva vyāpakānupalambhena nirākṛtam |
arthāpattirapi | yadetat sāmānyalakṣaṇaṁ pratyakṣādipratīto yo'rthaḥ sa yena vinā nopapadyate tasyārthasya parikalpanamarthāpattirityatra vicāryate | yasyārthasya darśanād yo'rthaḥ parikalpyate tayoryadi pratibandho'stitadārthāpattiranumānameva | arthāpattiriti nāmāntarakaraṇe nāsmākaṁ kācidvipratipattiḥ | tathā hi pramāṇaparidṛṣṭo'rthaḥ kenacidvinā nopapadyata iti kuto labhyate, yadi paridṛśyamānaparikalpyamānayoḥ kaścit saṁbandhaḥ syāt | anyathā tena vinā nopapadyata ityahrīkādanyo na brūyāt, ghaṭapaṭavat | sa ca sambandhaḥ kvacit pūrvamavaśyaṁ pratyakṣānupalambhataḥ kvacidadṛśyatve'pi viparyayabādhakapramāṇabalādvā niścetavyaḥ | anyathā tena vinānupapattijñānasyaivānupapatteḥ | sati caivam, ekaṁ saṁbandhinaṁ dṛṣṭvā yatrasthena vinā tatrasthaṁ nopapadyate, tasya dvitīyasya saṁbandhinaḥ kalpanamanumānameva | tatra svabhāvapratibandhe svabhāvahetujaiva sārthāpattiḥ | tadutpattipratibandhe kāryāliṅgajaiva | taduktam - anyathānupapannatvamanvayavyatirekiṇyarthe bhavati yat, tasmānnārthāpattiḥ pramāṇāntaramiti | tasmāt paridṛśyamānaparikalpyamānayoḥ sati pratibandhe nārthāpattiḥ pramāṇāntaramiti | atha tayorna pratibandhaḥ, tadārthāpattiḥ pramāṇameva na bhavatīti mantavyam, sākṣāt pāramparyeṇa ca saṁbandhābhāvāt | yasya yatra pratibandho nāsti na tasya tatra prāmāṇyamityādirveda nirākaraṇārtha yaḥ pūrvamupanyastaḥ sa evāsyā api prāmāṇyanirākaraṇāya draṣṭavyaḥ | sāmānyenaivārthāpattau nirākṛtāyāṁ pratyakṣādipūrvakatvalakṣaṇastatprapañco nirasto bhavatyeveti tadarthaṁ na prabandho'bhidhīyate, gavi nirākṛte śāvaleyanirākṛtivat | tasmānnārthāpattiḥ pramāṇāntaramiti |
tathā abhāvapramāṇasyāpi prāmāṇyaṁ nopapadyate, tasyāpi nirviṣayatvāt | tataśca mīmāṁsakopavalgitopamānanirākaraṇārthamupanyasto yo viṣayavattvābhāvalakṣaṇo'nupalambhaḥ sa evāsyāpi nirāsārthamupanyasitavyaḥ | nanu cātrāsiddho hetuḥ | tathā hi yadi ghaṭābhāvo vāstavaḥ prameyabhūto na syāt, tadā nāstīha ghaṭa iti pratyayaḥ kathamutpadyata iti cet | kevalapradeśagrāhipratyakṣāditi brūmaḥ | nanu yadi kaivalyaṁ praveśasvarūpaṁ tattarhi saghaṭe'pi pradeśe vidyata iti tatrāpi tasya pratyayasya sadbhāvaprasaṅgaḥ | athātiriktaḥ, mukhāntareṇābhāva evābhyupagato bhavatīti cet, na | kaivalyaṁ tadviviktatvamasaṅkīrṇatvamityādibhiḥ padaiḥ pradeśasya ghaṭaṁ pratyanāpannādhārabhāvasya svahetuta utpannasya ghaṭapradeśādanya evātmābhidhīyate | sa eva cābhāvapratyayaṁ janayatīti kimapareṇābhāvena kartavyam |
nanu ghaṭaṁ pratyanāpannādhārabhāvasya pradeśasyeti ghaṭābhāvayuktasya pradeśasyetyuktaṁ bhavatīti cet | tarhi ghaṭābhāvo'pi ghaṭaṁ pratyanāpannādhārabhāvaḥ kimabhāvāntareṇa svarūpeṇaiva vā | prathamapakṣe'navasthā | atha tadabhāvarūpatvādabhāvāntaramantareṇaiva ghaṭābhāvo ghaṭaṁ pratyanāpannādhārabhāvaḥ | yadyevamasahāyaḥ pradeśaviśeṣo'pi paryudāsavṛttyā ghaṭābhāvarūpatvādabhāvaṁ vinaiva ghaṭaṁ pratyanāpannādhārabhāvo yukta iti kimakāṇḍamāhopuruṣikayā mithyāpralāpenābodhaviklavaṁ śiṣyapudgalamākulayasi | tasmād bhūtalātiriktasyābhāvasyāsiddhatvānnāyaṁ viṣayavattābhāvalakṣaṇo heturasiddhaḥ | pramāṇapañcakābhāvādeva tu prameyābhāvasiddhipratyāśāpi na yujyate, vipratipattiviṣayatvādasyā nenaiva prameyābhāvasiddherayogāt |
viruddhānaikāntikatve ca pūrvameva hetoḥ parihṛte | tadataḥ siddhamabhāvapramāṇābhimatasyāprāmāṇyamiti |
athavābhāvapramāṇasvarūpameva nirūpyatām | kaḥpunaḥ pramāṇābhāvātmābhimato bhavatām, kiṁ prasajyavṛttyā pramāṇānutpattimātram, atha vā paryudāsavṛttyā bhāvāntaram | vastvantaramapi jaḍarūpaṁ jñānarūpaṁ vā | jñānarūpamapi jñānamātrakamekajñānasaṁsargivastujñānaṁ veti ṣaḍ vikalpāḥ |
tatra na tāvannivṛttirūpo'bhāvo yujyate | sa khalu nikhilaśaktivikalatayā na kiñcit | yacca na kiñcit tatkathamabhāvaṁ paricchindyāt, tadviṣayaṁ vā jñānaṁ janayet, pratītaṁ vā tatkathamiti sarvamandhakāranartanam | yadāhuḥ -
na hyabhāvaḥ kasyacit pratipattiḥ pratipattiheturvā tasyāpi kathaṁ pratipattiriti | nāpi vastvantaratāpakṣe jaḍarūpo'bhāvaḥ saṅgacchate, tasyābhāvalakṣaṇaprameyaparicchedābhāvāt, paricchedasya jñānadharmatvāt | nāpi jñānamātrasvabhāvo'bhāvo vaktavyaḥ, deśakālasvabhāvaviprakṛṣṭasyāpi tato'bhāvaprasaṅgāt, tadapekṣayāpi jñānamātratvāt tasya | athaikajñānasaṁsargivastujñānasvabhāvo'numanyate tadāstamabhāvapramāṇapratyāśayā, pratyakṣaviśeṣasyaivābhāvanāmakaraṇāt | tasya cāsmābhirdṛśyānupalambhākhyasādhanatvena svīkṛtatvāt | ato na kācid vipratipattirnāma | tasmādabhāvapramāṇasvarūpamarpi nirūpyamāṇaṁ viśīryata eva | yadapyasya lakṣaṇamuktam
pratyakṣāderanutpattiḥ pramāṇābhāva ucyate |
ityādi, tadapi yācitakamaṇḍanam | tasmāt sthitametat, pramāṇasya sato'traivāntarbhāvāt pramāṇe eva |
|pramāṇāntarbhāvaprakaraṇaṁ samāptam ||
||7||
||vyāptinirṇayaḥ ||
iha dahanādinā dhūmāderarthāntarasya vyāptistadutpattilakṣaṇā | sā ca viśiṣṭānvayavyatirekagrahaṇapravaṇaviśiṣṭapratyakṣānupalambhasādhaneti nyāyaḥ | atra ca bhaṭṭaprabhṛtayo vipratipadyante | tathā hi te'gnimati pradeśe dhūmasya bhūyodarśanaṁ tadviyukte ca tathaivādarśanamityanvayavyatirekitvaṁ kalpayāmbabhūvuḥ |
nanu bhūyasāpi pravṛtte darśanādarśane ghaṭakulaṭādāvupalabdho vyabhicāra iti cet | kimetāvatā tatrāpyanumānamastu, tadvadvā dhūmādāvapi bhā bhūt | prathamapakṣastāvad vyabhicārādeva nirastaḥ | dvitīyo('pi) vyabhicārādeva | na hyanyasya vyabhicāre dhūmasya kiñcit | tasmādagnidhūmayoravyabhicārasyāsaṁbhave śatamapi tadupapattayaḥ tatprasādhakaviśiṣṭapratyakṣānupalambhā vā nānumānopayoginaḥ | saṁbhave vā kiṁ tadutpattyā tadupayoginā viśiṣṭapratyakṣānupalambhena, darśanādarśanābhyāmevāvyabhicārasiddheḥ | tathā ca kāśikākāraḥ prācīnānekadarśanajanitasaṁskārasahāyenacarameṇa cetasā dhūmasyāgniniyatatvaṁ gṛhyata iti ||
trilocanastvāha - pratyakṣānupalambhayorviśeṣaviṣayatvāt kathaṁ tābhyāṁ sāmānyayoḥ saṁbandhapratipattiḥ | athānagnivyāvṛttenādhūmavyāvṛttasya saṁbandhaḥ pratīyata eveti | nanu so'pi kasya pramāṇasya viṣayaḥ | na tāvatpratyakṣasya, svalakṣaṇaviṣayatvāttasya | nāpyanumānasya, tasyāpi tatpūrvakatvāt | na ca vyāvṛtyoḥ kaścitsaṁbandhaḥ | atha pratyakṣapṛṣṭhabhāvī vikalpo dṛṣṭe bhede'bhedamadhyavasyati, tadeva sāmānyam | evamapi vikalpānāṁ na vastvena viṣayaḥ | api tu grāhyākāraḥ | sa ca na vastu | vastu tu teṣāṁ parokṣameveti, kathaṁ tenāpi sambandhagrahaḥ | asmākaṁ tu bhūyodarśanasahāyena manasā tajjātīyānāṁ saṁbandho gṛhīto bhavati | ato dhūmo nāgniṁ vyabhicarati | tadvyabhicāre dhūma upādhirahitaṁ saṁbandhamatikrāmediti hetovipakṣaśaṅkānivartakaṁ pramāṇamupalabdhilakṣaṇaprāptopādhivirahaheturanupalambhākhyaṁ pratyakṣameva | tataḥ siddhaḥ svābhāvikaḥ sambandhaḥ ||
vācaspatestu prapañcaḥ | tathā hi dhumādīnāṁ vahnyādibhiḥ svābhāvikaḥ saṁbandhaḥ | na tu vahnyādīnāṁ dhūmādibhiḥ | te hi vināpi dhūmādibhirupalabhyante | vahnyādayastu yadārdrendhanasaṁbandhamanubhavanti tadā dhūmādibhiḥ saṁbadhyante | vahnayādīnāṁ tu sphuṭamārdrendhanādyupādhikṛtaḥ saṁbandho na tu svābhāvikaḥ | tato'niyataḥ | svābhāvikastu dhūmādīnāṁ vahnayādibhiḥ saṁbandhaḥ, tadupādheranupalabhyamānatvāt | kvacid vyabhicārasyādarśanāt anupalabhyamānasyāpi kalpanānupapatteḥ | na cādṛśyamāno'pi darśanānarhatayā sādhakabādhakapramāṇābhāvena sagdihyamāna upādhiḥ saṁbandhasya svābhāvikatvaṁ pratibadhnātīti yuktam |
avaśyaṁ śaṅkayā bhāvyaṁ niyāmakamapaśyatām
iti tu dattāvakāśā laukikamaryādātikrameṇa śaṅkāpiśācī labdhaprasarā na kvacinnāstīti nāyaṁ kvacit pravarteta | sarvatraiva kasyacidanarthasya kathañcicchaṅkāspadatvāt | anarthaśaṅkāyāśca prekṣāvatāṁ nivṛttyaṅgatvāt | antataḥ snigdhānnapānopayoge'pi maraṇadarśanāt | tasmāt prāmāṇikalokayātrāmanupālayatā yathādarśanamevaśaṅkanīyam | na tvadṛṣṭapūrvamapi | viśeṣasmṛtyapekṣa eva hi saṁśayo nāsmṛterbhavati | na ca smṛtirananubhūtacare bhavitumarhati | taduktaṁ mīmāṁsāvārtikakṛtā -
nāśaṅkā niḥpramāṇikā iti |
tasmādupādhiṁ prayatnenānviṣyanto'nupalabhamānā nāstītyavagamya svābhāvikatvaṁ saṁbandhasya niścinumaḥ |
syādetat | anyasyānyena sahākāraṇena cet svābhāvikaḥ saṁbandho bhavet, sarvaṁ sarveṇa svabhāvataḥ saṁbadhyeta | sarvaṁ sarvasmād gamyeta | athānyasya cedanyat kāryaṁ kasmāt sarvaṁ sarvasmānna bhavati, anyatvāviśeṣāt | tataśca sa evātiprasaṅgaḥ | yadyucyeta na bhāvasvabhāvāḥ paryanuyojyāḥ, tasmādanyatvāviśeṣe'pi kiñcideva kāraṇaṁ kāryaṁ ca kiñciditi | nanveṣa svabhāvānāmanuyogo bhinnānāmakāryakāraṇabhūtānāmapi svabhāvapratibandhe tulya eva | tasmād yatkiñcidetadapi | kena punaḥ pramāṇenaiṣa svābhāvikaḥ saṁbandho gṛhyate | pratyakṣasaṁbandhiṣu pratyakṣeṇa | tathā hi abhijāatamaṇibhedatattvavad bhūyodarśanajanitasaṁskārasahāyamindriyameva dhūmādīnāṁ vahnyādibhiḥ svābhāvikāsaṁbandhagrāhīti yuktamutpaśyāmaḥ | evaṁ mānāntaraviditasaṁbandheṣu mānāntarāṇyeva yathāsvaṁ bhūyodarśanasahāyāni svābhāvikasaṁbandhagrahaṇe pramāṇānyunnetavyāni | svabhāvataśca pratibaddhā hetavaḥ svasādhyena yadi sādhyamantareṇa bhaveyuḥ, svabhāvādeva pracyaveranniti tarkasahāyā nirastasādhyavyatirekavṛttisandehā yatra dṛṣṭāstatra svasādhyamupasthāpayantyeveti ||
atrocyate | iha khalu bhede tadutpattireva vyāptiḥ | na cāsāvanyo vā svata evāvinābhāvalakṣaṇaḥ svābhāvikaḥ saṁbandho bhūyodarśanamātrataḥ sidhyati | tathā hi, kiṁ yatra bhūyodarśanapravṛttistatra niyatatvavyavasthā, yatra vā niyatatvamasti tatraiva bhūyodarśanapravṛttiḥ | prathamapakṣe ghaṭādapi kulaṭā, pārthivatvādapi lohalekhyatvaṁ sidhyet, bhūyodarśanasaṁbhave'pi niyatatvasaṁbhavāt |
vyabhicāradarśanānnaivamiti cet | kasya punarvyabhicāradarśanam yasya kasyacit śāstrakārasya, pratipatturvā | prathamapakṣe pratipattuḥ kimāyātaṁ yato nānumānamayaṁ kuryāt | anyathānyasya tadviṣayapratyakṣīkāreṇaiva so'pi kṛtārtha iti kimavaśyamanumānamanveṣate | na cāptavacanādavyabhicāradarśanādanumānam | āptasya niścetumaśakyatvādityanyatra prasādhanāt | śāstrakāraṁ ca pṛṣṭvā dṛṣṭasaṁbandho'pi dhṛmādagnimanumāsyata ityalaukikam | pratipattustu nāvaśyaṁ sannapi vyabhicāro gocarībhavati | na hi yatra vyabhicārastatraiva tāvati kāle deśe vāvaśyaṁ pratītimavatarati | apratīyamānaśca nāstyeveti na niyamaḥ | satyapi vyabhicāre darśanasāmagrayabhāvāt tasmādarśanāt | aticirakālavyavadhāne'pi darśanāt brāhmaṇyādivyabhicāravat ||
ghaṭapārthivādau pratipattaiva pravṛttaḥ | tadaiva krameṇa vā vyabhicāraṁ paśyediti cet | yadi tāvadasau kathañcit pravartate, pravṛtto'pi vā sāmagryabhāvāvyabhicāraṁ na paśyet | vajraṁ vā lohena vyāpārayet | vyaktaṁ tasya tāvat tadapyamānamāpannamiti mahat pāṇḍityam | tasmād yadi vyabhicārādarśanādanumānaṁ tadādṛṣṭavyabhicārasya pratipatturghaṭapārthivatvādapyasti | tathā adarśanamātreṇa vyabhicārābhāvo na sidhyati, yogyānupalabdhereva sarvatrābhāvasādhane'dhikārāt | tato bahulaṁ sahacāramātreṇa na vyabhicārī na vāvyabhicārī niścita iti śaṅkāvakāśaḥ ||
yadyevamadṛṣṭavyabhicārādapi dhūmādanumānaṁ mā bhūt | na | īdṛśasya śaṅkāvakāśasya sarvatra tadutpattirahite saṁbhavāditi | atha kadācit pratipattā pravṛtto vyabhicāraṁ paśyati | na tarhi yatra bhūyodarśanam, tatra niyatatvasthitiḥ | tatra kuto dhūme pratibandhasiddhiḥ | bhūyodarśanasyānyatra niyatatvopasthāpakatvakṣatau malinapauruṣatvena sarvatrānāśvāsāt ||
yadyevaṁ dvicandrādau cakṣurādipratyakṣaṁ malinapauruṣamupalabdhamiti ghaṭādikamapi nopasthāpayediti cet | na | indriyaviṣayakāryaṁ hi pratyakṣam | na dvicandrādijñānamīdṛśamarthakāryatvābhāvāt | tato bhinnalakṣaṇasya pratyakṣābhāsattve'pi ghaṭajñānaṁ pratyakṣameva | na caivaṁ dhūmādau pārthivatvādau ca vyāptigrāhakasya bhūyodarśanasya lakṣaṇabhedo yenaikatrāśvāsaḥ syāt ||
ete evārthakāryatvākāryatve lakṣaṇabheda iti cet | na | ghaṭādijñānasya hyarthakāryatvavivāde pramāṇāntarato'rthakriyālābhato vā niścayaḥ , na pratijñāmātreṇa | na cātra dhūmasyāgnisahacāraḥ sadātano'yamatha suhṛddvayasyeva sātyayo gṛhīta iti saṁśaye sadātanasahacāraprasādhakapramāṇāntarasaṅgatirasti, tatkāryaṁ vā kiñcidupalabhyate | tarhi bādhyamānatvābādhyamānatvalakṣaṇo lakṣaṇabhedo bhaviṣyatītyapi na vaktavyam, avyabhicāragrāhakasya bhūyodarśanasya bādhitatvāsiddheḥ | abādhamātraṁ hi prasajyapratiṣedho'pramāṇam | pramāṇāntarasaṅgatirarthakriyālābho vā paryudāsaścāsiddha iti na tāvat prathamaḥ pakṣaḥ | nāpi dvitīyaḥ | niyatatvābhāve'pi pārthivatvādau bhūyodarśanasaṁbhavāditi na bhūyodarśanagamyā vyāptiḥ ||
trilocanacodye'pi brūmaḥ | yadi pratyakṣaṁ svalakṣaṇaviṣayamityayogavyavacchedenocyate tadā siddhasādhanam | anyayogavyavacchedastvasiddhaḥ, pratyakṣānumānādisarvajñānānāṁ grāhyāvaseyabhedena viṣayadvaividhyānatikramāt | yadvi yatra jñāne pratibhāsate tad grāhyam | yatra tu tat pravartate tadadhyavaseyat | tatra pratyakṣasya svalakṣaṇaṁ grāhyam | adhyavaseyaṁ tu sāmānyam, atadrūpaparāvṛttasvalakṣaṇamātrātmakam | anumānasya tu viparyayaḥ | tataśca sāṁvyavahārikapramāṇāpekṣayā rūparasagandhasparśasamudāyātmakasya ghaṭasya rūpabhedamātragrahaṇe'pi pratyakṣataḥ samudāyasiddhivyavasthā | tathaikasyātadrūpaparāvṛttasya grahaṇe'pi sādhyasādhanasāmānyayoratadrūpaparāvṛttavastumātrātmanorayogavyavacchedena viṣayabhūtayorvyāptigraho yukta eva | ata eva vikalpānāmavastveva viṣayaḥ, vastu tu teṣāṁ parokṣamevetyapi durjñānam, sarvavikalpānāmadhyavaseyāpekṣayā vastuviṣayatvāt | śāstre'pi tathaiva pratipādanāt | na ca manasā tajjātīyānāṁ vyāptigrahaḥ śakyaḥ, manaso bahirasvātantryāt | anyathā andhabadhirādyabhāvaprasaṅgāt | na ca vahnivyabhicāre dhūma upādhirahitaṁ āṁbandhamatikrāmediti vaktumucitam, svakapolakalpitasvābhāvikasaṁbandhasya yācitakamaṇḍanatvāditi ||
yadapi vācaspatijalpitam, yo yatropādhinā niyatastatra tasya svābhāvikaḥ saṁbandhaḥ | yathā dahane dhūmasya | tadupādherdṛśyasyānupalabhyamānatvāt kvacid vyabhicārasyādarśanādityatredaṁ vicāryate | yasyādarśanataḥ svābhāvikaḥ saṁbandho vyavasthāpanīyaḥ, sa khalu dhūmasvarūpādarthāntaramupādhirvaktavyo yathā dahanādindhanam | arthāntaraṁ ca kiñcid dṛśyamadṛśyaṁ ca kiñcit, na tu sarvameva dṛśyatāniyatam | tataśca dhūmasyāpi hutāśane syādupādhiḥ, na copalabhyate ityupādhimātrānupalabdhiranaikāntikī | tatkathamadarśanamātrānnāstyevopādhiḥ, yataḥ svābhāvikasaṁbandhasiddhiḥsyāt | dṛśyopādhyabhāvasādhane tu siddhasādhanam | paramadṛśyopādhiśaṅkāsaṁbhave svābhāvikatvapratirodhastadavastha eva | kvacid vyabhicārādarśanādityasaṁbaddhameva, upādhivat vyabhicārasyāpyadarśanamātrādabhāvāsiddheḥ | vyabhicārasya sarvadeśakālayoḥ saṁbhave'pi dṛśyatve'pi sarvadā sarvatra sarveṇa sāmagryabhāvādapi niścetumaśakyatvāt | brāhmaṇyādivyabhicāravadevāhatyādarśane'pi deśakālāntare taddarśanasya niṣeddhumaśakyatvāt |
nanu yadi dhūmasyāpekṣaṇīyamarthāntaramupādhiḥ syāt kathaṁ dhūma ityeva pāvakasattāniyama iti cet | nanvidameva cintyate kiṁ dhūme satyavaśyamagniḥ saṁbhavīna veti | kadācidarthāntaramupādhimapekṣya dhūmo'pi syānnāgniriti kimatra niṣṭabdhaṁ kāraṇam | tasmāt pāvakaparādhīnodayo dhūmaḥ pariniṣṭhitaḥ kathaṁ tadabhāve bhāvaṁ svīkuryādityeva sādhu |
atha vyaktau jātau vā vahnivyabhicāro na dṛṣṭaḥ, kathaṁ tatra śaṅkayata iti cet | tat kiṁ sthāṇuvyaktau jātau vā puruṣatvaṁ dṛṣṭaṁ yena sthāṇau śaṅkayate | anyatrordhvatāliṅgite dṛṣṭamiti cet | ihāpyanyatra bhūyaḥ sahacāriṇi pārthivatvādau dṛṣṭa eva vyabhicāraḥ | yatraiva tu yat saṁśayyate tatraiva tasya darśanamapekṣyata ityalaukikam | yadi dhūmavyaktau vyabhicāro dṛṣṭastadā dhūmasāmānyaṁ vyāptau bahirbhūtameva, kathaṁ saṁśayaḥ | atha jātau dṛṣṭastadāpi vyabhicāraniścaya eva, kathaṁ saṁśayaḥ | ato dhūmajātāvadṛśyamāno'pi vyabhicāra upādhirvā darśanāyogyatayā niṣeddhumaśakya iti saṁśayo durvāraprasaraḥ | sa cedānīmupādhervyabhicārasya vā saṁśayaḥ svābhāvikatvasaṁśayasvabhāvaḥ svābhāvikatvaniścayaṁ tāvadavaśyaṁ pratibadhnāti | tasmāt svābhāvikatvaniścayapratibandha evārthataḥ, niścayamantareṇa gamakasya svayamakiñcitkaratvāt | tadevamupādhyanupalabdhirvyabhicārasyānupalabdhirvā'naikāntikī na tayorabhāvaṁ sādhayati, yataḥ saṁbandhasya svābhāvikatvasiddhiḥ syāt | asiddhā ceyamupādhyanupalabdhiḥ | yathā dahano nendhanena vinā dhūmena saṁbadhyate tathā dhūmo'pi na tena vināgninā saṁbadhyata iti samānamupādhitvamindhanasyobhayatra |
atha siddhasyāgnerindhanasāhityena dhūmalābha ityupādhivyavasthā, asiddhasya tu dhūmasya tannimittātmalābhatayāvyabhicārāt svābhāvikaḥ saṁbandha iti vyavasthā pyata iti cet | evamapi saiva tadutpattirāyātā | saiva svābhāvikaḥ saṁbandhaḥ | na punaḥ pratijñāsiddhaḥ sahacāramātrātmakaḥ | kiṁ ca svābhāvikatvādavyabhicāraḥ sarvatra, sarvatrāvyabhicārācca svābhāvikatvamitītaretarāśrayatvamanivāryam | yasya tu sakṛttadutpattipratītireva sarvatrāvyabhicārapratītistasya nāyaṁ prasaṅgaḥ |
yadyevaṁ mamāpi bhūyodarśanādavyabhicārasiddhiriti cet | na | bhūya ityapariniṣṭhitavārasaṁkhyatvāt kiyatā darśanena lakṣaṇānusārī nirvṛtimāsādayet | asmākaṁ tu pratyakṣānupalabdhau parigaṇitasaṁkhyāveva | yadāhuḥ
prāgadṛṣṭau kramāt paśyan vetti hetuphalasthitim |
dṛṣṭau vā kramaśo'paśyannanyathā tvanavasthi(ti) riti ||
yattvanupalabhyamānasyāpi kalpanānupapatteriti vilapitam, tadvālasyāpyasāmpratam | anupalabhyamāne'rthe ca kalpanāvakāśāt | na hi dṛśyamāno ghaṭaḥ kalpita ucyate | na ca sandihyamāna upādhiḥ saṁbandhasya svābhāvikatvaṁ pratibadhnātīti yuktam, sādhakabādhakābhāva eva saṁśayasya nyāyaprāptatvāt | ata eva na sarvatra śaṅkāpiśācāvakāśaḥ | tatkathaṁ nāyaṁ pravartetaṁ |
pramāṇaviṣaye'pi śaṅkā kartuṁ śakyata iti cet | na | svīkṛtapramāṇasya hi niścayaphalatvāt pramāṇasyāvipratipannapramāṇaviṣaye niścayasvīkāranāntarīyaka eva tatsvīkāraḥ | na ca śaṅketyeva na pravṛttiḥ, arthasaṁśayenāpi pravṛtteranivāryatvāt snigdhānnapānopayogavat | tadupayoge kadācinmaraṇadarśane'pi koṭiśo jīvitadarśanāt | na ca prāmāṇikalolayātrākṣatiḥ, prāmāṇikaireva pramāṇābhāve saṁśayasya vihitatvāt | yathādarśanamāśaṅkanīyamityādyapi siddhasādhanam, anyatra dṛṣṭasyaivopādhervyabhicārasya vā śaṅkitatvāt | kiṁ ca bādhakādarśane'pi sādhakabhāvādapi śaṅkā syādeva |
yadapi syādetaditi valgitaṁ tadapi niḥsāram | pramāṇasiddhe hi rūpe svābhāvāvalambanam | natu svabhāvāvalambanenaiva vastusvarūpavyavasthā | tadyadi niyataviṣayānvayavyatirekagrāhakapratyakṣānupalambhapramāṇasiddhe hetuphalabhāve svabhāvavādastat kimāyātaṁ svābhāvikasaṁbandhe | yatra tadutpattisāmagrīṁ hṛdayena dūrīkṛtyānyataḥ sahacaritadvayād viśeṣaṁṇa pratītau pratyupāya eva devīyān | tatsāmagryapekṣaṇe ca tadutpattireva sā | kimāhopuruṣikayā nāmāntarakaraṇena | kena punaḥ pramāṇena eṣa svābhāvikaḥ saṁbandho gṛhyata ityādistadgrahaṇaprakāraḥ pūrvameva nirākṛtaḥ | tathā svābhāvikatvāsiddhau svabhāvataśca pratibaddhā hetava ityādyupasaṁhāropi manorājyamātram | tasmādarthāntare gamye kāryahetustadbhāvasiddhiśca pratyakṣānupalambhāditi sthitam | tadevaṁ svābhāvikavādena hṛdayānulepanamaśucineva parihāryaṁ dūrata iti |
|| vyāptinirṇayaḥ samāpto ratnakīrtipādānām ||
||8||
||sthirasiddhidūṣaṇam ||
|ṁamastārāyai ||
yadyogādandhavadviśvaṁ saṁsāre bhramadiṣyate |
sā kṛpāvaśagaiḥ pāpā sthirasiddhirapāsyate ||
iha pare sakalapadārthasthairyaprasādhanārthaṁ pratyakṣamanumānamarthāpattiṁ(ca) pramāṇānyācakṣate | tathā hi sa evāyaṁ ghaṭasphaṭikādiriti pratyabhijñākhyaṁ pratyakṣamudīyamānaṁ sthairyamutthāpayati | na cedamapramāṇamabhighātavyam | aprāmāṇyaṁ hi bhavadaprāmāṇyakāraṇopapattyā vā bhavet, prāmāṇyalakṣaṇavirahād vā | yadyādyaḥ pakṣaḥ kimaprāmāṇyakāraṇam, mithyātvamajñānaṁ saṁśayo vā | na tāvadatra mithyātvam | mithyātvaṁ hi tadviṣaye bādhakapratyayād vā hetūtthadoṣato vā saṁbhāvyeta | na tāvad bādhagandho'pi saṁbhavati, deśakālanarāntareṣvapyasaṁbhavāt | na cānavagatāpi bādhā kadācidapi bhaviṣyatīti śaṅkā yuktimatī, nirbījaśaṅkānupapatteḥ |
avaśyaṁ śaṅkayā bhāvyaṁ niyāmakamapaśyatām |
iti dattāvakāśā saṁśayapiśācī labdhaprasarā na kvacinnāstīti nāyaṁ kvacitpravarteta | antataḥ snigdhānnapānopayoge'pi maraṇadarśanena sarvatra śaṅkānivṛtteḥ | tasmāt prāmāṇikalokayātrāmanupālayatā yathādarśanameva śaṅkanīyaṁ nādṛṣṭapūrvamapi | yaduktaṁ kārikāyāṁ
nāśaṅkā niṣpramāṇikā |
iti | bṛhaṭṭīkāyāmapi
utprekṣeta hi yo mohādajñātamapi bādhakam |
sa sarvavyavahāreṣu saṁśayātmā kṣayaṁ vrajet ||
iti |
kṣaṇabhaṅgasādhanaṁ bādhakamasyeti cet | na | anumānasya paramparayāpi pratyakṣapūrvakatvāt pratyakṣaṁ pradhānam | prādhānyāccānumānasya bādhakam | na tvanumānamasya | pratyakṣāntaraṁ tu bādhakaṁ bhavati | yathā sarpādipratyayasya rajvādipratyakṣam| taccātra na saṁbhavati |
nanu pratyakṣe'pi bādhake kasmānna bhavati parasparapratibandhena dvayorapyapratyakṣatā | na | arthakriyāsamarthavastuviṣayāviṣayatvena samānatvābhāvādekasya pratyakṣābhāsatvāditi na sadviṣayatvaṁ bādhakapratyayānmithyātvam | nāpi hetūtthadoṣattaḥ, deśakālanarāntare'rthavisaṁvādāt | nāpyajñānamaprāmāṇyakāraṇamatrāsti, pratyabhijñānasaṁvedanasaṁbhavāt | na ca saṁśayaḥ | na hi tadevedaṁ syād vā na veti sphaṭikādiṣūdayati matiḥ,kiṁ tu tadevedaṁ sphaṭikādikamiti nirastavibhramāśaṅkā | tannāprāmāṇyakāraṇopapattyā pratyabhijñānasyāprāmāṇyam | nāpi lakṣaṇakṣayāt | yadeva hi utpannamasandigdhamaduṣṭakāraṇajanyaṁ deśakālanarāntareṣvabādhitaṁ ca tadeva pramāṇamiti naḥ siddhāntaḥ | taduktam
tasmād dṛḍhaṁ yadutpannaṁ na visaṁvādamṛcchati |
jñānāntareṇa vijñānaṁ tatpramāṇaṁ pratīyatām ||
tathā bṛhaṭṭīkāpi
tatrāpūrvārthavijñānaṁ niścitaṁ bādhavarjitam |
aduṣṭakāraṇārabdhaṁ pramāṇaṁ lokasaṁmatam ||
iti | etacca lakṣaṇamuktanyāyena pratyabhijñāne'pi saṁbhavatīti pramāṇamevedam | nanvidamekameva na bhavati, kāraṇabhedāt, viṣayabhedāt, svabhāvavirodhācca | tathā hi sa iti saṁskārakāryam, ayamiti cendriyakāryam | na ca kāraṇabhede'pi kāryābhedo viśvavaicitryāhetukatvaprasaṅgāt | tathā satyapi sphaṭikaḥ sphaṭika iti vyapadeśābhede pūrvadeśakālasaṁbandhāparadeśakālasaṁbandhābhyāṁ viaruddhadharmābhyāṁ yogāt sphaṭikaḥ pūrvāparakālayorbhidyata iti viṣayabhedo vaktavyaḥ | tathā sa iti parokṣam, ayamiti sākṣātkāraḥ | na cānayoḥ svabhāvaviruddhayordahanatuhinayoriva śakyā śakreṇāpyekatā āpādayitum, trailokasyaikyaprasaṅgāt | na cāsya prāmāṇyam, vikalpatvenāvastunirbhāsitvāt,smārtādaviśeṣācca | tasmāt pratyabhijñā ekatvaṁ sthāpayati bhāvānāmiti manorathamātram ||
atrocyate | ekamevedaṁ pratyabhijñānaṁ samākhyātam | yadyapīndriyaṁ kevalamasamartham, yadyapi saṁskāramātram, saṁskārasadhrīcīnaṁ tu indriyaṁ bhāvayiṣyati pratyabhijñānam, tadbhāvābhāvānuvidhānāt pratyabhijñābhāvābhāvayoḥ | na hi nājījanad bījamātramaṅkuramiti mṛdādisahitamapi na janayati | atha bhavatu deśakālayostatsaṁsargayorvā parasparanānātvam, na tadavacchinnasya padmarāgasya, tasya tābhyāṁ tatsaṁsargābhyāṁ cānyatvāt ||
tato'nyatve tatsaṁsargayoḥ kutastadīyatvamiti cet | svabhāvādeveti saṁsargaparīkṣāyāṁ nipuṇataramupapādayiṣyate | na ca svabhāvavirodhaḥ, anumānasyāpyanekatvaprasaṅgāt | tadapi hi pratyakṣamapratyakṣaṁ ca, avikalpo vikalpaśca, asamāropaḥ samāropaśca | svānubhavāvasthāpitābhedasya svarūpatadgrāhyabhedāpekṣayā pratyakṣādīnāmavirodha iti cet | na, ihāpi sāmyāt | na khalvetadapi vijñānaṁ tattedantādhikaraṇamekamābhyāmanuraktaṁ sphaṭikaṁ gocarayadabhinnaṁ nānubhūyate nāvasīyate vā | ekatve'pi ca vastunastadanurañjakatattedantābhedāpekṣayā pratyakṣatāparokṣate na virotsyete, sahasaṁbhavāt, vijñānaikatvasya ca pramāṇasiddhatvāt | na ca sa iti pūrvadeśakālasaṁsargo'yamiti ca sannihitadeśakālasaṁsargaṁ ekasya virudhyate, yato yuktaṁ yatpadmarāgasya svarūpe paricchidyamāne tadabhāvo vyavacchidyata iti tadavyavacchede tatsvarūpāparicchedāt svapracyutivyavacchedyasvabhāvatvāt padmarāgabhāvasya tadanavacchede tatparicchedānupapatteḥ ||
kasmāt punastadanye puṣparāgādayo vyavacchidyante | tadabhāvāvinābhāvāditi cet | sa eva kutaḥ | pratyakṣeṇa kadācidapi puṣparāgapadmarāgayostādātmyānupalambhāditi cet | yatra tarhi tatastādātmyapratītiḥ, na tatra tadavinābhāvaḥ | samasti ca so'yaṁ padmarāga iti deśakālāvasthānugatamekaṁ padmarāgamavabhāsayantī sākṣātkāravatī pratītiḥ | na vikalparūpatayāsyā aprāmāṇyam, abhilāpasaṁsargapratibhāsatvaprāmāṇyayoravirodhāt | na cedaṁ smārtam, adeśakālāvasthāvato'yaṁ deśakālāvasthānugatatvenādhikyāditi ||
atha keśakuśakadalīstambādau satyapi bhede pratyabhijñānamutpannamiti cet | utpadyatāṁ ko doṣaḥ | kimanena pratipāditaṁ bhavati | kiṁ pratyabhijñāyāḥ sādhāraṇānaikāntikatvam, atha śabdasāmyādubhayorapyaprāmāṇyam, uta saṁśayāpādanamātram | prathamaḥ pakṣo'nabhyupagamādeva nirastaḥ | na hīyamanumānatvenopanyastā | anumānatve'pyabādhitatvāditi viśeṣaṇe na doṣa iti pratipādayiṣyāmaḥ | nāpi dvitīyaḥ pakṣaḥ, dṛṣṭāntamātrataḥ sādhyasiddherayogāt | keśoṇḍukādiviṣayasya cakṣurvijñānasyāpyaprāmāṇye ghaṭādipratyakṣasyāprāmāṇyaprasaṅgāt | saṁśayamātraṁ tu vyavahārocchedakatvānnāśrayaṇīyamevati pratipāditamiti na tṛtīyo'pio pakṣaḥ ||
kiṁ ca keśādau yadi pratyabhijñā vyabhicāriṇo, kāryakāraṇapratītiḥ kiṁ na vyabhicāriṇī | yā vyabhicāriṇo sā kāryakāraṇapratītireva na bhavatīti cet | yadyevaṁ yā visaṁvādinī sā pratyabhijñaiva na bhavati tadābhāsatvāditi samānam | pratyabhijñānasya ca sati prāmāṇye'numānādiṣvanantarbhāve pratyakṣataiva, saṁskārasahāyendriyānvayavyatirekānuvidhāyitvācca | satsaṁprayoge satīndriyāṇāṁ bhāvācca | tadiyaṁ pratyabhijñā anekadeśakālāvasthāsaṁbaddhamekaṁ sphaṭikādikaṁ gocarayantī sthairyaṁ vyavasthāpayati ||
tathānumānato'pi sthiratāsiddhiḥ | prayogaḥ - vivādādhyāsitaḥ sa evāyaṁ sphaṭikaṁ ityādipratyabhijñāpratyayo yathārthaḥ, abādhitapratyayatvāt | yāvānabādhitapratyayaḥ sa sarvo yathārtha upalabdhaḥ | yathā svasaṁvedanapratyayaḥ | abādhitaścāyam | tasmāttatheti | abādhitatvaṁ ca parodbhāvitakṣaṇikatvasādhanabādhakoddhārānniśceyam ||
athāparaḥ prayogaḥ | vivādādhyāsitā bhāvāḥ pūrvāparakālayorekasvabhāvāḥ , abādhitapratyabhijñayā pratyabhijñāyamānatvāt | yadyadabādhitapratyabhijñayā pratyabhijñāyate tatsarvamabhinnam | yathā yastvayā dṛṣṭo nīlo'rthaḥ sa eva mayā dṛṣṭa iti nīlo'rthaḥ pratyabhijñāyate | tathā caite bhāvāḥ | tasmāttatheti | pūrvaṁ pratyayasya dharmitā, adhunā bhāvānāmiti viśeṣaḥ |
kiṁ ca sahetukatvādvināśasya sthairya siddham | prayogaḥ -vivādāspadībhūtā bhāvā yathāsvaṁ vināśahetusannidheḥ prāṅ na vināśinaḥ, sahetukavināśatvāt | yadyaddhetukaṁ tattadasannidhau na bhavati | yathā vahnyādyabhāve dhūmādiḥ | sahetukavināśāścāmī bhāvāḥ | tasmāttatheti | sahetukavināśatvaṁ ca ghaṭasyāgnidhūmayoriva pratyakṣānupalambhato mudgaravināśayorapi kāryakāraṇabhāvasiddhau siddham | na ca vināśahetorasāmarthyavaiyarthyābhidhānamucitam, aṅkurādihetorapi tathātvaprasaṅgāt | śakyaṁ hi vaktumarthasyābhaviṣṇutāyāmasamartho janmahetuḥ, bhaviṣṇutāyāṁ vyartha iti | api ca akṣaṇikāḥ santaḥ, kāraṇavattvāt | yat kāraṇavattadakṣaṇikam | yathā bhāvavināśaḥ | kāraṇavantaśceme santaḥ | tasmādakṣaṇikā iti |
kāraṇavattvasya sādhyaviparyaye vṛttiśaṅkā vināśasya sahetukatvameva nivartayatīti prasiddhavyāptikāt kāraṇavattvādakṣaṇikatvasiddhiriti ||
tathā śaṅkaraḥ sthirasiddhau prāha | notpattyanantaravināśī bhāvaḥ, prameyatvāt, vastuvyāvṛttivaditi | avidyamānavipakṣatvādanvayyeva hetuḥ | prameyatvasya kṣaṇikatvena virodhābhāvāt sandigdhavyatirekitvamiti cet | na khalu kṣaṇikatve kasyacitprameyatvaṁ sidhyati, kṣaṇasthitidharmaṇaḥ pramāṇakāle'pātāt | atītasya ca prameyatve'tiprasaṅgāditi |
evameva prayogamupastuvan trilocano'pyāha | akṣaṇikāḥ sarvabhāvāḥ, prameyatvāt |yat pramīyate tadakṣaṇikam | yathā bhāvavināśaḥ | prameyāśca sarvabhāvāḥ | tasmādakṣaṇikā iti |
asiddho dṛṣṭāntadharmīti cet | na | svakāraṇakalāpādutpannavato bhāvasyāntareṇa nivṛttiprasavaṁ sarvadāvasthānaprasaṅgāt | tadaiva bhāvo'sti na pūrvaṁ na praścādityapi śabdaḥ kṣaṇikaparyāyatveneṣyamāṇaḥ kṣaṇādūrdhvaṁ sattvāvicchedopajananamantareṇa nārthavān devairapi śakyaḥ parikalpayitum | vināśakālāpekṣayā hi kṣaṇo'lpīyān kālaḥ | tena so'syāstīti kṣaṇiko vaktavyaḥ | itarathā janmavināśayorekasmin kāle bhavatoḥ tulyahetukatvenaikatvaprasaṅgaḥ | ekatve tu dvayorekataraḥ prahātavyaḥ | tatra janmaprahāṇe bhāvā niḥsvabhāvāḥ prasajyeran | nivṛttiparityāge ca janmino bhāvā nityā iti durnivāraḥ prasaṅgaḥ | tat siddho dṛṣṭāntaḥ ||
nanu prameyatvakṣaṇikatvayorvirodhā'siddheḥ sandigdhavipakṣavyāvṛttikaṁ prameyatvamiti cet | naitadasti | yasmādarthaṁ kañcit prāpayat pratyakṣaṁ tena pratyāsannatvātprāpayati | pratyāsattiśca tadutpatirevāvakalpate, na tādātmyam, sākāranirākāravādayoraprakṛtatvāt | anyatra nirākṛtatvācca | sā ca niyatavastupratibhāsākṣiptā kāryakāraṇabhāvalakṣaṇā pratyāsattistulyakālaṁ pramāṇaprameyayoranupapannā, savyetaraviṣāṇayoriva | tataḥ pramāṇamarthasattāṁ bodhayattadadhīnotpādatayā bodhayati | kāraṇabhāvamātrānubandhitvācca tasya pūrvakālasattayā bhavitavyam | ataḥ pūrvakālasattvena vyāptaṁ prameyatvam | pūrvakālasattvaṁ ca kṣaṇikatve'nupapannamiti vyāpakānupalabdhyā vipakṣāt kṣaṇikatvād vyāvartamānaṁ prameyatvamakṣaṇikatvena vyāpyata iti asandigdho vyatirekaḥ | tadevamanumānapramāṇasiddho'kṣaṇika iti ||
evamarthāpattirapyasya sādhikā | tathā hi kāryakāraṇabhāvagrahaṇaṁ kramayaugapadyagrahaṇasmaraṇam abhilāṣaḥ svayaṁnihitapratyanumārgaṇaṁ duṣṭārthakutūhalaviramaṇaṁ karmaphalasaṁbandhaḥ saṁśayapūrvakanirṇayaḥ bandhamokṣaḥ mokṣaprayatnaḥ śubhodarke karmaṇi pravṛttiḥ pratyabhijñā kāryakāraṇabhāvaḥ upādānopādeyabhāvaprabhṛtayaḥ sthirasattāmantareṇānupapadyamānāḥ sthairya sādhayanti | pratikṣaṇaṁ bhede satyanubhaviturvinaṣṭatve'nyasya kāryakāraṇabhāvagrahaṇādyanupapatteriti kathaṁ kṣaṇabhaṅgaśaṅkāpi ||
atrābhidhīyate | apramāṇamevāyaṁ pratyabhijñākhyo vikalpo mithyātvaṁ ca sadviṣayatvabādhakapratyayāt | nanvasya bādhakaṁ pratyakṣamasambhavi, anumānaṁ cāsamarthamāveditamiti cet | nanvasya pratyabhijñānasya svārthāvinābhāvadārḍhye pratyakṣasahasreṇāpi kim | saṁvādaśaithilye tu bādhakapratyakṣavadanumānamapi prāptāvakāśam, pramāṇasyaiva siddhibādhayoradhikārāt | tathā hi māyākāraḥ śirasi nimajjitaṁ golakamāsyena niḥsārayatīti pratyabhijñā śirasi cchidraprasaṅgasaṅgatenānumānena bādhyamānā pratītaiva | bādhyamānā na pratyabhijñeti prastute'pyastu | yathāvanatākāśapratibhāsaḥ sarvasaṁpratipattāvapi bādhya eva tadvadekatāgrahaḥ sarvasaṁpratipattāvapi bādhyo'stu | tasmādasyāḥ pratyakṣatākīrtanaṁ yācitakamaṇḍanamātramatrāṇam | kathamataḥ sthairyasthitirastu | tataścānumānatvamapyasyā dhvastam, uktakrameṇa abādhitatvaviśeṣaṇaviruddhabādhyamānatāyāḥ prasādhanāditi viśeṣaṇāsiddho hetuḥ | yadāpi kṣaṇabhaṅgasādhakaṁ bādhakaṁ nocyate asyāstadāpīyamapramāṇameva, lūnapunarjātakeśapāśādau vyabhicāropalambhāt ||
nanūktaṁ yā vyabhicāriṇī sā na pratyabhijñetyādi | yuktametat, yadi kāryakāraṇabhāvapratītivallakṣaṇabhedaḥ pratipādayituṁ śakyeta | yathā hyanvayavyatirekagrahaṇapravaṇapratyakṣānupalambhādupapanno niścayaḥ kāryakāraṇabhāvapratīteranyastadābhāsapratītirityanayorlakṣaṇabhedaḥ, tathā yadi pratyabhijñāne'pi lakṣaṇabhedo darśitaḥ syāt, darśayituṁ vā śakyo vyabhicārāvyabhicāropayogī, tadā bhavatu pratyabhijñātadābhāsayorvivekaḥ | na tvevamasti, sarvatrātyantasadṛśe vastuni pṛthagjanapratyabhijñāyā ekarasatvāt ||
saṁvāditvāsaṁvāditve lakṣaṇabheda iti cet | na | aliṅgasya hi vikalpasya saṁvādo nāma pramāṇāntarasaṅgatirarthakriyāprāptirvā | tatra na tāvadādyaḥ pakṣaḥ, paścādapi sa evāyamiti svatantraikādhyavasāyamātrādaparasya pramāṇagandhasyāpyabhāvāt |
nāpi dvitīyaḥ pakṣaḥ saṁgacchate | na hi pūrvāparakālayorekavastupratibaddhā siddhā kācidarthakriyāḥ, bhinnenāpi tatsamānaśaktinā tādṛgarthakriyāyāḥ karaṇāvirodhāt | tathā hi yathaiko ghaṭo vāri dhārayatīti tatkālabhāvino'pyanyasya deśāntaravartino na vāridhāraṇavāraṇam tathā dvitīyādikṣaṇopyanyo yadi vāri dhārayati, kīdṛśo doṣaḥ syāt | visadṛśakriyāyāṁ tu cintaiva nāsti | tatkathaṁ pratyabhijñānasya saṁvādasaṁbhavaḥ ||
nanu yadyekaṁ pratyabhijñānaṁ bisaṁvādi dṛṣṭamiti sarvameva pratyabhijñānaṁ visaṁvādi śaṅkyate, tadaikamindriyajñānaṁ keśoṇḍukadvicandrādau visaṁvādyupalabdhamiti ghaṭādiṣvapi sarvameva pratyakṣaṁ visaṁvādi saṁbhāvyatām, indriyajanyatvasyaikalakṣaṇasya sarvatra saṁbhavāditi cet | na | tatrāpi lakṣaṇabhedasya sadbhāvāt | tathā hi bahirarthasthitāvindriyārthakāryatayā sākṣādarthākārānukāritvaṁ pratyakṣatvam | taccābhyāsaviśeṣāsāditapaṭimnā pratyakṣeṇa niścīyate | kvacittvarthakriyāprāptijñānāditi pratyakṣatvamanavadyameva | dvicandrādau tvarthavinākṛtena timirādiviplutacakṣuirmātreṇa tajjñānaṁ janitamiti pratyakṣābhāsameva | dvicandrādyarthābhāvastu deśakālanarāntarairdvicandrāderarthasya bādhitatvādavyāhata iti pratyakṣābhāsaparihāre'pi pratyakṣeṣu ka āścāsavirodhaḥ | pratyabhijñāne'pi sarvamidamastīti na yuktam ||
yathā hi pūrvaṁ pāvakādau pākādikriyā pratibaddhā siddhā paścādanubhūyamānā dahanajñānasya saṁvādamāvedayati, anyathā bāhyārthocchedānnirīhaṁ jagajjāyate, na tathā prathamacaramakālayorekīmāvapratibaddhā kācidarthakriyā upalabdhigocarā pūrvāparakālayorekatvamantareṇa vā pravṛttyādikṣatiryenaikatāvagraho'pi saṁvādī syāt | tadiyamanumānabādhitatvād vyabhicāraśaṅkākalaṅkitatvāccana pratyakṣamanumānaṁ veti kathamataḥ sthairyasiddhiranumānapratihatirvā ||
yat punarvācaspatirūvāca saṁskārendriyayormilitayoreva pratyabhijñānaṁ prati kāraṇatvamiti, tadayuktam, bhinnasāmagrīprasūtatvādanayorjñānayoḥ | tathā hi nimīlite cakṣuṣi sa ityatrendriyavinākṛtasyaiva saṁskārasya sāmarthyamupalabdham | prathamadarśane tvayamityatra saṁskārarahitasyaivendriyasya sāmarthyaṁ dṛṣṭam | tasmāt sāmagrīdvayapratibaddhaṁ jñānadvayamidamavadhāritam | kathamubhābhyāṁ militvaikameva pratyabhijñānamutpāditamityudghuṣyate | bījakṣityādyostu pṛthak sāmarthyaṁ na dṛṣṭamityekaiva sāmagrītyaṅkuro'pyeka evāstu | tathā pūrvadeśakālāparadeśakālābhyāṁ tatsaṁbaddhābhyāmanyatvāt padyarāgasyābheda ityapyasaṅgatam | viruddhayordharmayoḥ padmarāgādanyatve'pi viruddhadharmayogāt padmarāgasya bhedaḥ kathamapahnayate, trailokyaikatvaprasaṅgasya durvāratvāt | na hi dharmadharmiṇoranyatve'pi brāhmaṇatvacāṇḍālatve ekādhāre bhavitumarhata iti padmarāgasya bhedo duratikramaḥ | tathā ca na svabhāvavirodho'numānasyāpyanekatvaprasaṅgāt | tadapi pratyakṣamapratyakṣaṁ cāvikalpo vikalpaścāsamāropaḥ samāropaścetyapyayuktam | anumānasya hi paramārthataḥ svasaṁvedanapratyakṣātmano'vikalpasyāsamāropasvabhāvasyāpratyakṣatvavikalpatvasamāropatvādeḥ parāpekṣayā prajñaptatvād viruddhadharmādhyāsābhāvāt kathaṁ bhedasiddhiḥ | sa e vāyamiti tu pratyabhijñānasya sa ityaspaṣṭākārayogitvam, ayamiti spaṣṭākārayogitvamiti viruddhadharmadvayaṁ bhedakam ||
na caivaṁ vaktavyam tattedantāpekṣayā pratyabhijñānasyāpyekasyaiva pārokṣyāpārokṣyamaviruddhamiti | na hodamekākāratayā vyavasthitam, yenānumānavadasyāpi pārokṣyāpārokṣyavyavasthāmātraṁ syāt | yāvadatītārthākārānukāro vartamānārthānukāraśca svadharmo na bhavati tāvattadarthagocarataiva nāsti | kutaḥ pārokṣyāpārokṣyavyavahāro bhaviṣyati | tasmāt spaṣṭāspaṣṭākāradvayaviruddhadharmādhyāsāt pratyabhijñānaṁ pratyayadvayametaditi sthitam ||
tathā sahetukavināśatvādayamapyasiddho hetuḥ | yatpunaratroktam sahetukavināśatvaṁ ghaṭasyāgnidhūmayoriva pratyakṣānupalambhato mudgaraghaṭavināśayorapi kāryakāraṇabhāvasiddhau siddhamiti, tadasaṅgatam, agnidhūmayordvayorapi dṛśyatvāt, pratyakṣānupalambhato dhūmasya vahnikāryatā sidhyatu | vināśaśabdavācyastvartho na kaścididantayā dṛṣṭaḥ | karparameva ghaṭamudgarābhyāmutpadyamānamupalabdham | yadāhurguravaḥ
dṛṣṭastāvadayaṁ ghaṭo'tra ca patan dṛṣṭastathā mudgaro
dṛṣṭā karparasaṁhatiḥ paramato nāśo na dṛṣṭaḥ paraḥ |
tenābhāva iti śrutiḥ kva nihitā kiṁ vātra tatkāraṇaṁ
svādhīnā palighasya kevalamiyaṁ dṛṣṭā kapālāvaliḥ ||
tadayamabhāvo dṛśyānupalabdhibādhitaḥ kathaṁ pratyakṣato mudgarādikāryamavadhāryaḥ ||
yatpunarasminnadṛśyamāne'pi dṛśyata iti vāgjālaṁ sā bhaṇḍavidyā | tadvacanād gṛhṇānnapi paśureva | tathā hi
kasyacit pratibhāsena sādhyate'pratibhāsi yat |
pratibhāso'sya nāsyeti nopapattestu gocaraḥ || iti |
athaivaṁ vaktavyam kimanyena dhvaṁsena, karparameva ghaṭadhvaṁso'stu, tathā ca sati mudgarādyabhāve karparābhāvāt ghaṭasthairyamavyāhatamiti | durāśā khalveṣā | tathā hi yathā nāśaśabdena karparamucyate tathā yadyabhāvaśabdenāpi karparamevocyate tadaikatra pradeśe ghaṭamekamapanīya ghaṭāntaranyāse tatrāpanītaghaṭasyābhāvavyavahāro na syāt, tatpradhvaṁsakapālayostatrānutpādāt | tasmādyathāpanītaghaṭasya pracyutimātrāpekṣayā nyastaghaṭe'bhāvavyavahārastathā mudgarādikāraṇābhāvāt pradhvaṁsakarparayoranutpāde'pi pracyutimātrāpekṣayaiva pratikṣaṇamanyānyatvavyavahāro ghaṭasya sidhyatīti kutaḥ sthairyasiddhiḥ | tasmāt pradhvaṁsakarparābhāve'pi pracyutimātrātmakabhāvāpekṣayāpyasmanmatamavyāhatam | yadāhurguravaḥ
āstāṁ karparapaṁktireva kalaśadhvaṁso na ceyaṁ purā
tena sthairyamapi prasidhyatu tato bhinnena nāśena kim |
atrottaram,
nāśaḥ saiva yathocyate yadi tathābhāvo'pi kumbhāntara-
nyāse'bhāvavacaḥ kathaṁ matamataḥ sidhyatyabhāvo'pi na ||
iti |
nanu yadi svahetujanito nāśo nāsti, kathaṁ kvacideva deśe kāle ghaṭo naṣṭa iti pratītiniyamaḥ | na ca mudgarādanyo nāśasya heturvaktavyaḥ, prāgapi nāśasaṁbhave naṣṭaghaṭabuddhisaṁbhavaprasaṅgāt | yadāhuḥ
nāśo nāsti yadi svahetuniyataḥ kiṁ deśakāle kvacit
kumbho naṣṭa iti pratītiniyamastenāsti kāryaśca saḥ |
nāpyanyat kila kāraṇaṁ rayavato daṇḍātpurāpyanyathā
nāśoktā na kṛtā vinaṣṭaghaṭadhīḥ kenoddhurā vāryate ||
iti cet | tarhīdānīmarthāpattyā pradhvaṁsaṁ prasādhya mudgarādhīnatvamasya sādhayitumārabdham | tathā ca sati dhūmāgnivat pratyakṣataḥ pradhvaṁsasya mudgarādikāryatvaṁ siddhamityutphullagallamullapitaṁ vyāluptam ||
na cārthāpattito'pi tatsiddhiḥ saṁdyapate, kumbho naṣṭa iti pratīteranyathāpyupapadyamānatvāt | vināśaṁ vināpi hi ghaṭadarśanavato mudgarakṛtakapālānubhava evanaṣṭaghaṭāvasāyasādhanaḥ, kimapareṇa nāśena kartavyam, ghaṭo naṣṭa iti buddherghaṭaniścayapūrvakamudgarakṛtakapālānubhavamātrānvayavyatirekānuvidhānadarśanāt | na ceyaṁ sāmagrīpūrvamapyasti | mudgarābhāve karparapaṁkterevābhāvāt kathaṁ prāgapi naṣṭaghaṭabuddhiprasaṅgaḥ saṁgato nāma | yadāhurguravaḥ
dṛṣṭe'mbhobhṛti mudgarādijanitā dṛṣṭā kapālāvalī
saṅketānugamādvinaṣṭaghaṭadhīstāvat samutpādyate |
sāmagryāmiha nāśanāma na kimapyaṅgaṁ na cāsyāmapi
syādeṣā na kadāpi nāpi ca purāpyeṣā samagrā sthitiḥ ||
arthāpattirato gatā kṣayamiyaṁ na dhvaṁsasiddhau prabhuḥ || iti ||
yadi nāśānubhavo nāsti kapālānubhavāt kapālakalpanaiva syāt, na naṣṭaghaṭabuddhiriti cet | tadetadatisāhasam, ghaṭaniścayapūrvakakapālavalayadarśanādeva naṣṭaghaṭabuddheḥ sākṣādevānubhūyamānatvāt | tadapalāpe dhūmādīnāmapi dahanādipūrvakatvaniścayo na syādityatiprasaṅgaḥ ||
nanu ghaṭo naṣṭa iti buddhirviśeṣyabuddhiḥ | sā ca vināśaṁ viśeṣaṇamākṣipatīti cet | tadasat, yataḥ
svabuddhyā rajyate yena viśeṣyaṁ tadviśeṣaṇam |
ucyate | na cāvidyamānamadṛśyaṁ vā svabuddhyā kiñcidrañjayati | prayogo'trayasya na svarūpanirbhāsastanna kasyacit svānurakta pratītinimittam | yathā karikeśaraḥ | nāsti ca svarūpanirbhāso dhvaṁsasyeti vyāpakānupalabdhiḥ | nāsyā asiddhiḥ, abhāvasya svarūpeṇaivedantayā nirbhāsābhāvāt | na ca viruddhatā, sapakṣe bhāvāt | nāpyanaikāntikatvam, pratibhāsābhāve'pi svānuraktapratītihetutve śaśaviṣāṇāderapi tathātvaṁ syādityatiprasaṅgaḥ |
nanu
na dhvaṁsena vinā vinaśyati jagad bhāvena sārdhaṁ sacet
saccāsacca kimastu vastuniyataṁ bhāvānujo'sau tataḥ |
bhāvāt tena tu bhinnakāraṇatayā tatkāraṇāsaṁbhave-
'bhāvāttena kṛtānyatāpi galitā bhaṅgaḥ kuto'nukṣaṇam ||
atrocyate | kāraṇāntarādutpadyamāno dhvaṁso'bhinno bhinno vā | nādyaḥ pakṣaḥ, bhinnakāraṇatvāt, tairanabhyupagatatvācca | atha dvitīyaḥ pakṣa | tadā kaḥ punarbhāvasya pradveṣo yena pradhvaṁsākhye vastuni svahetorutpanne nivartate nāma ||
yatpunaretaducyate - nābhāvasyotpāde bhāvasyāparā nivṛttiḥ, kiṁ tvabhāvotpattireva tannivṛttiriti | kathamanyasyotpāde'nyasya nivṛttiḥ | atra svabhāvabhedairuttaraṁ vācyam ye parasparaparihārasthitayaḥ svahetubhyo jāyante | na hi svato'nyasyāṅkurasya vahnirna kāraṇamityanyatvāviśeṣād bhasmano'pi na kāraṇam | svabhāvabhedenatu kāryakāraṇabhāvasamarthanaṁ parasparaparihārasthitiniyame'pi tulyam | yathā cotpādasya purastādakhilasāmarthyarahitasyāṅkuraprāgabhāvasyāpakāraṁ kañcidakurvanto'pi bījādayo'ṅkuramārabhamāṇāḥ prāgabhāvaṁ nivartayanti, tadutpādasyaiva tatprāgabhāvanivṛttirūpatvāt; evaṁ tadabhāvahetavo'pi bhāvarūpe'kiñcitkarā api tadabhāvamādadhānāstannivartayanti, abhāvotpādasyaiva bhāvanivṛttirūpatvāt | tena pūrvavannārthakriyākaraṇaprasaṅga iti | taducitaṁ syād yadi kāryakāraṇayorivāsyā pyātmā pramāṇapratītaḥ syāt , kevalaṁ dṛśyānupalambhagraste'pyetasminnupalabhyata iti pralāpo vyaktamiyaṁ bhaṇḍavidyetyuktam | arthāpattirapi kṣīṇetyapi prāgabhāvasya ca dṛṣṭāntatvenopanyāso bhaṇḍālekhyanyāyaḥ |
kiṁ ca kaḥ punaratra virodhaḥ
sahasthānābhāvo yadi tava virodho'rthavipadoḥ
sahasthānāsaṅgaḥ kṣaṇamapi yathā śītaśikhinoḥ |
sa ca dhvaṁso dhvaṁsāntaramupanayan saṁprati bhaved
virodhī so'pyanyaṁ kṣayamiti na nāśaḥ kathamapi ||
anyathā siddhasattāmātreṇa virodhitve sarvaṁ sarveṇa viruddhaṁ prasajyeta | svabhāvālambanamapyadarśanādeva nirastamiti |
athānyonyābhāvaprakṛtikatayārthe sato tadā
kṣayasyaivābhāvaḥ saha bhavatu vā hetubalataḥ |
anena dhvaṁse ca prakṛtahatirasya tvanudaye
balīyānevārthaḥ svayamapacaye'nyena kimiha ||
saccāsacca kimastu vastviti tu prasaṅgaḥ trilocanaprastāve nirākaraṇīyaḥ | ata evātra prastāve bhuvanaikagurūn bhagavataḥ kīrtipādānavamanyamānaḥ śaṅkaraḥ paśorapipaśuriti kṛpāpātramevaiṣa jālmaḥ |
yadapyāha trilocanaḥ bhāvavyatiriktāṁ nivṛttimanicchadbhiraśakyā svarūpanivṛttiravasthāpayitum | yā hi tasya prāktanī kācidavasthā bhavadbhirarthakriyānirvartanayogyā dṛṣṭā saiva yadyuttarakālamapyanuvartate tarhi svarūpeṇaiva nivṛtto bhāvaḥ kathamavasthāpyate | tadānīmayaṁ naṣṭo nāma yadi svahetupratilabdhasvarūpavyatirekiṇī tasya kācidavasthotpadyeta, utpattau saiva tasyātmāntaraṁ jātamityatādavasthyamevāsya vināśaṁ brūmaḥ | tādavasthye tādātmye ca svarūpeṇa nivṛtto bhāva ityasya śabdasya satyamarthaṁ na vidmaḥ | svarūpanivṛttiḥ khalviyaṁ bhavantī bhāva eva syāt, bhāvādanyā vā | tattve svakāraṇebhyo niṣpannasyārthasyānyathānupapattāvutpatterārabhya sattvānnityatvaṁ prasajyeta | anyatve ca tadeva nivṛtteranyatvanivṛtti(riti) priyamanuṣṭhitaṁ priyeṇa | tasmādutsṛjya vibhramaṁ nāśotpattireva naṣṭatvamabhyupagantavyamiti |
tadetadajñānaphalam | tathā hi
svakāraṇādeva yathānyadeśa -
vicchinnarūpaḥ samudeti bhāvaḥ |
vicchinnabhinnakṣaṇavṛttirevaṁ
svakāraṇādeva na jāyate kim ||
abhāvato'rthāntararūpabādhe
tatrāpi cārthāntaramīkṣaṇīyam |
pradīpadṛṣṭāntamataṁ na kāntaṁ
svarūpasaṁdarśanaviprayogāt ||
yathā hi deśāntaraparāvṛttamanīlādiparāvṛttaṁ ca svahetorutpannaṁ vastu tathā dvitīyakṣaṇāntaraparāvṛttamapi | yathā cānyadeśānavasthāyitvaṁ taddeśāvasthāyitvenāviruddham, viruddhaṁ ca deśāntarāvasthāyitvenaiva tathā dvitīyakṣaṇāvasthāyitvaṁ prathamakṣaṇāvasthāyitvenāviruddham, viruddhaṁ punardvitīyakṣaṇāvasthāyitvenaiva | kevalaṁ deśāntaradvitīyakṣaṇayostatpracyutimātraṁ vyavahriyate | tadanyonyābhāvapradhvaṁsābhāvayoḥ padārthayoḥ sadbhāve'pyavāryam, abhāvāntarāsvīkāre'pi bhāvābhāvayorapyamiśratvāsvīkāre tādātmyaprasaṅgāt | tasmād bhāvābhāvayostādātmyamiti | yathārthakriyākāritvasya taddeśavartitvanīlatvādibhinnavirodhastathā dvitīyakṣaṇānavasthāyitvenāpīti vivakṣitam | paramārthatastu dharmidharmayostādātmyaṁ vyāvṛttikṛto bhedavyavahāra iti apohasiddhau prasādhitam | etaccoktakrameṇāviruddhamāpāditam | etāvati tu tattve vākchalamātrapravṛttā dveṣaviṣajvalitātmānaḥ kṣudrāḥ pralapantīti kimatra brūmaḥ |
tataśca vyatiriktanivṛttyutpattimantareṇa svarūpanivṛtterupapatteḥ kathaṁ kṣaṇādūrdhvaṁ prāktanasattāvasthitiḥ | tasmādutsṛṣṭavibhramaṁ naṣṭavyavahāramātramastu, na tvasyānyat kiñcij jāyeta, bhāvasya tādavasthyaprasaṅgāt | abhāvaḥ kathaṁ niṣidhyata iti cet | na, tadanutpattimātraviṣayasya vācāniścayena ca paścādabhāvavyavahāramātrapravartanasyeṣṭatvād vastūtpattereva niṣiddhatvāt |
nanu keyaṁ vācoyuktiḥ, abhāvavyavahāramātramiṣyate paścānnābhāva iti | evaṁ sati visaṁvāditāprasaṅgo'bhāvavyavahārasya | abhāvaśca mithyeti bhāva eva pratiṣedhyasya syāt | sa cābhāvaḥ paścā(d) bhavatīti sphuṭataramasya kādācitkatvātsahetukatvam, vastutvaṁ ceti | asadetat, abhāvākhyavastvantarāsvīkāre'pi pracyutimātrāpekṣayāpi vyavahārasya caritārthatvapratipādanāt |
yattu tadviviktabhūtalāderviṣayatvamāśaṅkyoktam, na bhūtalādervastvantaratvāt | na ca vastvantare pratipādite pratīte vā ghaṭādi vastubhūtamiti pratipāditaṁ pratītaṁ vā bhavati | evaṁ vastvantarameva nāśa iti asmin mate yad dūṣaṇamuktaṁ tat svayameva parihṛtaṁ syāditi, tadapyasaṁbaddham, kevalaṁ hi bhūtalamasya viṣaya iti kathaṁ na ghaṭāderabhūtatvabodhaḥ | yaiva hi ghaṭādyapekṣayā kaivalyāvasthā pradeśasya sa eva ghaṭavirahaḥ | vacanādināpyevaṁ kevalapradeśapratipādane kathamiva na prakṛtaghaṭādyabhāvapratipādanam | kaivalyaṁ cāsahāyapradeśādavyatibhinnameva ||
na ceha ghaṭo nāstīti pratyayasya ghaṭavatyapi pradeśe prasaṅgaḥ, svahetostathotpannasya saghaṭapradeśasya kevalapradeśādanyatvāt | na ca pratyabhijñānataḥ saghaṭāghaṭapradeśayorekatvam, pūrvamasya nirākaraṇāt | na ca vināśahetorasāmarthyavaiyarthyābhidhāne'ṅkurādihetorapi tathābhidhātumucitam | asiddhe hi kārye hetorāśrayaṇamavārtham | siddhe ceyaṁ cintā , yadi hetornityo'nityo vārtho jātaḥ kiṁ nāśakāraṇeneti hetupuraskāreṇaiva pravṛtteḥ | na caivamasiddhe'ṅkurādau kārye śakyamabhidhātum, svarūpasyaivābhāt taddharmakatvā(tad) dharmakatvādiparyanuyogasya nirviṣayatvāt ||
nanu tvayāpi bhāvābhāvayorlakṣaṇabhedo'bhihitaḥ | tatkathamekatvaṁ sarvārthānām | lakṣaṇabhedādeva bhedavyavasthā | tato'pi cenna bhedavyavasthitiḥ, na kasyacit kutaścid bhedavyavasthitirityadvaitaprasaṅga iti cet | na | yo hi naśvarasvabhāvaḥ sa eva nāśoḥ, naśyatīti bahulādhikārāt kartari ghañaḥ prasādhanāt, taṁ nāśaṁ bhāvasvabhāvamicchāmaḥ | naśanaṁ nāśa iti tu prasajyātmā dvidhā kartavyaḥ | tattvatastāvad vastutvavirahāt tattvānyatvavirahita evāsau bhāvo na bhavatīti tadbhāvaniṣedhamātrapātaṁ tu bhavati kharaśṛṅgādivat | saṁvṛtau tu yathā kālabhedena vikalpyamānaḥ kādācitka iva pratibhāti tathā sarvopākhyāviraharūpatayā bhāvādbhinna iva pratibhātīti nāvastutvopalakṣaṇabhedākhyānavirodhaḥ | evaṁ ca sati saṁvṛttyā lakṣaṇabhede bhāvābhāvayorbhedasyeṣṭatvāt | tatvena ca lakṣaṇaikatāvirahe bhāvasya tenaikyaniṣedhāt kathamadvaitaprasaṅgopālambhaḥ ||
syādetat | na ca vivekāpratītau tadviviktagrahaṇaṁ bhavati | tadvivekaśca na bhūtalādisvarūpameva viśeṣaṇatvāditi | tadetannyāyabahiṣkṛtam | viśeṣaṇaviśeṣyabhāvo hi saṅkalpāruḍhe rūpe bāhyārthasparśe vikalpaśabdaliṅgāntarāṇāṁ vaiyarthyaprasaṅgāditi śāstre vistareṇa pratipādanāt | sa ca saṅkalpo'bhinnamapi bhāvaṁ bhinnamivākalayati | yathā śilāputrakasya śarīram, śarīre karaṇādayaḥ, lambakarṇo devadatta ityādi | tasmāt kalpanādhīno viśeṣaṇaviśeṣyabhāvaḥ | abhinne'pi bhāve bhedavivakṣāpekṣo bhedavyavahāraḥ kathaṁ bhedaniyatamātmānamātanotu ||
skhaladgatirayaṁ rāhoḥ śira ityādinirdeśa iti cet | yadi satyametat, tadā śiro'tiriktasya rāhoriva kṣmātalāderatiriktasya vivekasya dṛśyānupalambhabādhitatvādayamapi nirdeśaḥ skhaladgatireva, tathāpi neti koṣapānaṁ pramāṇam | tasmātsaghaṭāt pradeśāntarāt pradeśa evāyamanyo ghaṭaviviktaḥ svahetorutpanno na tu ghaṭavivekena viśeṣitaḥ, svahetorutpannasya viviktasyābhāve vivekasyābhāvāt | kiṁ ca
vyāptaṁ bhidā yadi viśeṣyaviśeṣa(ṇa)tvaṁ
bhedātyayānnanu tadā tadabhāva eva |
deśo viśiṣṭa iti cāsti yathā tatheda-
mapyasti dṛśyamatabhedadṛgasti neti ||
tasmānnābhāvo nāma kaścid yatra kāraṇavyāpāraḥ | tadevaṁ sahetukavināśatvāditi hetuḥ svarūpāsiddha iti sthitam ||
satāmakṣaṇikatvaṁ kāra(ṇa)vattvādityapyasaṁbaddhameva, kṣaṇikatvakāraṇavattvayorvirodhābhāvādakṣaṇikatvena kāraṇavattvasya vyāpterasiddheḥ sandigdhavyatirekitvāt | na cāsya viparyaye vṛttiśaṅkā nāśasya sahetukatvameva nivartayati, uktakrameṇa nāśasyaivābhāvāditi ||
tathā prameyatvādapi sthirasiddhirmanorathamātram | sākāravedanodayapakṣasthitau hi dvitīyakṣaṇānuvṛttāvapyarthasya vyavahitatvāt, prakāśānupapatterviṣayasvarūpavedanameva jñānasya viṣayavedanam | evaṁ ca vartamānānurodhaḥ | atīte'pi tatpratyāsatterapracyuteḥ | na cātiprasaṅgaḥ, anantarātītādanyena kṣaṇena sārūpyāsamarpaṇāt | tataśca kāraṇatvād yadi nāma prameyatvasya pūrvakālasattvena vyāptistathāpi prameyatvavat pūrvakālasattvamapi kṣaṇike'viruddhamiti prameyatvākṣaṇikatvayorvyāptisādhano vyāpakānupalambho'siddhaḥ | jñānākārārpakatvaṁ hi hetutvam, prameyatvaṁ prāmāṇikapratītatvam | taccānantarātīta eva kṣaṇe samupapadyate ||
jñānasattvāsamaye'rthānuvṛtterabhāvānnirviṣayateti cet | nanvanuvṛttāvapi tadarpitākārasvarūpasaṁvedanameva tadvedanam | tadeva ca saviṣayatvam | iyaṁ ca pratyāsattiranantarātīte'pi kṣaṇe'kṣīṇeti na dvitīyakṣaṇānuvṛtteranurodha ityuktam | ataḥ sandigdhavyatirekitvādanaikāntikameva prameyatvam ||
atha sākāravādavidveṣādanākārajñānagrāhyatvaṁ prameyatvamabhipretaṁ tadāsiddhatāsya hetoḥ | indriyārthasannikarṣāderjñānamutpadyatāṁ nāma | taccānubhavaikarasatvena sarvatrārthe sadṛśākāratvāt kasya grāhakamastu, yenābhisaṁbaddhamiti cet | ātmamanaḥsaṁyogādīnāmapi grahaṇaṁ syāt | janakasya grahaṇamiti cet | tathāpyātmādīnāṁ grahaṇaprasaṅgaḥ | viṣayatvena janakasya grahaṇamityapyasādhu, viṣayatvasyādyāpyaniścayāt | idaṁ dṛṣṭaṁ śrutaṁ vedamityadhyavasāyo yatrārthe sa viṣaya iti cet | nanvastyeva pratiniyato vyavahāraḥ | kaḥ punaratra pratyāsattiniyama iti pṛcchāmaḥ | sa cedupavarṇayituṁ na śakyate, vyavahāro'pi tvanmate niyato na syāditi brūmaḥ | asti tāvaditi cet | ata evārthasārūpyamasādhāraṇaṁ pratyāsattinimittamastu, nirmimitte niyamāyogāt ||
nanu sārūpyamapyarthādarśane kathamavadhāryate | tacca kimekadeśena, sarvātmanā vā | ādye pakṣe sarvaṁ sarvasya vedanaṁ syāt | dvitīye tu jñānamajñānatāṁ vrajet | kiṁ ca sārūpyādarthavedane'nantaraṁ jñānaṁ tulyaviṣayaṁ viṣayaḥ syāditi cet | mābhūdarthasya darśanam | ākāraviśeṣabalādadhyavasitārthasyārthakriyāprāpterevārtho'pīdṛśa iti sārūpyavyavahāro'viruddhaḥ | ata eva sthūlagataṁ paramāṇugataṁ vā sārūpyaṁ na cintyate | jñānākārasya sthūlatve'pyekasāmagrīpratibaddhapuñjaviśeṣādapyabhīṣṭakriyākaraṇāt puruṣārthasiddheḥ | sārūpyaṁ caikadeśenaiva | na cātra sarvavedanaprasaṅgaḥ, sarveṣāṁ jñānaṁ pratyajanakatvāt | janakānāṁ ca svavyapadeśanimittāsādhāraṇaikadeśārpakatvena grāhyatvāt | nāpi tulyaviṣayāntarajñānagrahaṇaprasaṅgaḥ, tasya svasaṁvedanādeva pramāṇāt siddhatvāt | pramāṇāntarasya tatra vaiyarthyāt | jaḍatve satyākārārpakasya vastuno grāhyatvādityasyārthasyābhīṣṭatvācca | bāhyārthasthitau ceyaṁ cinteti sarvamanavadyam | tadevamayaṁ prameyatvāditi hetuḥ sākāravādapakṣe sandigdhavyatirekaḥ, nirākārapakṣe cāsiddha iti sthitam |
na cārthāpattirati sthirātmasādhanī, kāryakāraṇabhāvagrahaṇādīnāmanyathopapatteḥ | tathā hi upādānopādeyabhāvasthitacittasantatimapyāśrityeyaṁ vyavasthā sustheti kathamātmānaṁ pratyujjīvayatu | tatra kāryakāraṇabhāvapratītistāvadanākulā | tathāpi prāgbhāvivastuniścayajñānasyopādeyabhūtena tadarpitasaṁskāragarbheṇa paścādbhāvivastujñānenāsmin satīdaṁ bhavatīti niścayo janyate | tathā prāgbhāvivastvapekṣayā kevalabhūtalaniścāyakajñānopādeyabhūtena tadarpitasaṁskāragarbheṇa paścādbhāvivastvapekṣayā kevalabhūtalaniścāyakajñānenāsminnasatīdaṁ na bhavatīti vyatirekaniścayo janyate | yathoktam
ekāvasāyasamanantarajātamanya-
vijñānamanvayavimarśamupādadhāti |
evaṁ tadekavirahānubhavodbhavānya-
vyāvṛttidhīḥ prathayati vyatirekabuddhim ||
ata eva devadattenāgnau pratīte yajñadattena ca dhūme pratīte na kāryakāraṇabhāvagrahaṇaṁ tajjñānayorupādānopādeyabhāvābhāvāt | yatra tvekasantāne jñānakṣaṇayorupādānopādeyabhāvastatra kāryādigrahaḥ sugrahaḥ | anyathā satyapi nityātmani pratisandhātari kāryakāraṇabhāvādīnāmapratītireva syāt |
tathā hi ātmanaḥ sakāśāt pratisandheyabuddhīnāmabhedo bhedo vā bhedābhedo vā | prathamapakṣe ātmaiva syāt pratisandhātā, buddhya eva vā syuḥ pratisandheyā iti kaḥ pratisandhānārthaḥ | bhedapakṣa'pi buddhibhyo bhidyamānasya jaḍasyātmanaḥ kaḥ pratisandhānārtha iti na vidmaḥ | buddhiyogād draṣṭutvavat pratisandhātṛtvamiti cet | buddhi reva tarhi draṣṭī pratisandhātrī cetī niyamasvīkāre tadyogādasya tathātvamiti kimanena yācitakamaṇḍanena | buddhīnāṁ kartṛtvābhāvāditi cet | taddvāreṇāpi tarhi tasyātmano draṣṭṛtvādivyavahārānupapattiḥ | yadi hi buddhirhetoḥ phalasya vā draṣṭrī syāt tadānantaryapratiniyamasya cānusandhātrī kalpitā | tadyogād draṣṭṛtvaṁ pratisandhātṛtvaṁ cocyata iti syādapi prativiṣayamalabdhaviśeṣāyāṁ ca buddhau saṁbandho'pi na viśeṣaṁ vyavahārayitumīśaḥ - adhunā nibandhanādhigantā, adhunā phalasya, idānīṁ pratisandhāteti | tathāvidhabuddhigataviśeṣasvīkāre tu kimapareṇātmanā kartavyam, tāvataiva paryāptatvād vyavahārasya |
sthirātmānamantareṇa saiva buddhirna syāditi cet | kenaivaṁ pratārito'si | aho mohamāhātmyaṁ yadīdṛśānapi paravaśīkaroti | tathā hi nedamidamantareṇa yaducyate tat khalvanyatra pratyakṣānupalambhābhyāṁ sāmarthyāvadhāraṇe sati yujyate vahneriva dhūme, cakṣurādivadvā dṛṣṭakāraṇāntarasāmagryā kāryādarśane paścād darśane ca kiñcidanyadapekṣaṇīyamastīti sāmānyākāreṇa |
ādyaḥ pakṣastāvannāstīti vyaktam | dvitīyo'pi na saṁbhavī | na hi kāraṇabuddhisamanantaraṁ kāryabuddhau satyāṁ niścayapravṛttasyedamasyānantaraṁ dṛṣṭaṁ mayeti pratisandhānamadṛṣṭapūrvaṁ kadācit yato'nyasya sāmarthyaparikalpanaṁ syādityudasya vyāmohamuktakrameṇaiva kāryakāraṇagrahaṇavyavasthā svīkartavyā |
bhedābhedapakṣastu dhikkāra eva, tasyaiva tadapekṣayā bhedābhedaviruddhadharmādhyāsādekatvānupapatteḥ | tataśca yadbhinnaṁ bhinnamevābhinnaṁ cābhinnamiti naikasya bhedābhedau | tathāpyabhede viśvamekamiti yugapadutpādasthitipralayaprasaṅgaḥ | evaṁ kramivastugrāhakaiḥ kramijñānairupādānopādeyabhūtaiḥ sākṣāt pāramparyeṇa krameṇāmī jāyanta iti niścayo janyate | aikakālikānekavastugrāhakaireva tajjñānairekopādānatvāt sakṛdimāni jātānīti vikalpaḥ kriyata iti kramākramagrahaṇamapyanavadyam |
kathamanekajñānādekavikalpa iti cet | ki doṣaḥ |
bhavantu bhinnā matayastathāpi tā
dadhatyupādānatayaikakalpanam |
na bhinnasaṁkhyā phalahetubādhinī
na cānyasantānabhavā ivākṣamāḥ ||
yadapyuktaṁ śaṅkareṇa pūrvottarakṣaṇayoḥ saṁvittīḥ, tābhyāṁ vāsanā, tayā hetuphalabhāvādhyavasāyī vikalpa iti cet | kimidānīṁ yatkiñcidāśaṅkitena vaktavyamityevaṁ vidhiranuṣṭhīyate bhavatā | vikalpo hi gṝhītānusandhānamatadrūpasamāropo vā syāt | na tāvat pūrvaḥ pakṣaḥ, adṛṣṭānvayavyatirekasya puruṣasya hetuphalabhāvāgrahe'nusandhānapratyayahetorvāsanāviśeṣasyaivānupapatteḥ | agṛhītasya cānusandhāne'tiprasaṅgāditi |
tadetanna samyagālocitam | yato hetuphalabhūtayoḥ pūrvottarakṣaṇayorekaikena jñānenānanubhave'pyupādānopādeyabhūtābhyāṁ kramijñānābhyāṁ hetuphalatve gṛhīte eva | kevalaṁ hetukāle phalābhāvāt | tadviṣayasāmarthyagrahaṇe'pi phalādarśanāt tadavasāya evāpravṛttaḥ kāryadarśanena pravartyate | tathā phalāvalokane'pi tatkāryatā gṛhītaiva vikalpenānusandhīyata iti gṛhītānusandhānarūpa evāyaṁ vikalpa iti yatkiñcidetat |
yadāha mahābhāṣyālaṅkāraḥ
yadi nāmaikamadhyakṣaṁ na pūrvāparavittimat |
adhyakṣadvayasadbhāve prākparāvedanaṁ katham || iti ||
tathā smaraṇamabhilāṣaḥ, svayaṁ vihitapratyanumārgaṇam, dṛṣṭārthakutūhalaviramaṇam, karmaphalasaṁbandhaḥ, saṁśayapūrvakanirṇayaśca pūrvapūrvānubhavaikopādānakāraṇaiḥ samarpitasaṁskāragatairuttarottarārthānubhavaivopādeyabhūtairjanyamāno yujyata iti kimadhikenātmanā parikalpitena | upādānopādeyabhāvaniyamādeva ca na santānāntare smaraṇādiprasaṅgaḥ saṅgataḥ | kimidamupādānamiti cet | ucyate | yatsantānanivṛttyā yadutpadyate tattasyopādānakāraṇam | yathā mṛtsantānanivṛttyotpadyamānasya kumbhasya mṛdupādānamiti śāstre prapañcitam | na cātra paralokakṣatiḥ ||
yadapyuktam - cittaśarīrayoḥ kiyatkālasthitinibandhanasya dṛṣṭasya nivṛttau cittasyāpi nivṛttiprasaṅgaḥ | maraṇavedanayā hi cittaṁ vikalam | tato'vikalā cittāntarajananāvasthā na saṁbhavati | tasmādupasthite maraṇaduḥkhe sarvasaṁskāravirodhini cittamapyucchidyeteti nāstikyamāyātamiti | tadayuktam | yato maraṇaduḥkhaṁ cittaviśeṣa eva, tasya cittāntarajananasāmarthyasvabhāvasya svabhāvādavāryaiva jñānotpattiriti | bandhānmokṣo'pi saṁsāricitta sabandhādanāśravacittaprabandho yaḥ | śubhādimokṣayorapi pravṛttiravāryā | yataḥ satyapyātmanyahameva mukto bhaviṣyāmi sukhī cetyātmagrahaṇakṣaṇādadhyavasāyāt pravartate | na punarātmanā galahastitaḥ | sa cānādyavidyāparamparāyātaḥ pūrvāparayorekatvāropako mithyāsaṅkalpo bādhite'pyātmanyavyāhataprasara iti kathamapravṛttiḥ | nanu
nairātmyavādapakṣe (tu) pūrvamevāvabudhyate |
madvināśātphalaṁ na syānmatto'nyasyāthavā bhavet || iti |
apravṛttirevāstviti cet | astu, ko doṣaḥ | yadyayamātmagraho nirviṣayo'pi pravṛttimanākṣipta kṣaṇamapi sthātuṁ (na) prabhavati | yathā hi jātasyāvaśyaṁ mṛtyuriti jñātavatopyapratikriyaputrādimaraṇe sorastāḍamākrando maraṇādau ca yatnaḥ śokodrekāt evamavidyodrekādeva nairātmyaṁ jānannapi pravartate, na sukhamāsta iti kimatra kriyatām, avidyāyāḥ pravartanaśakteravāryatvāt | pratyabhijñā ca pūrvameva dhvastā | kāryakāraṇabhāvaniyatā paścādbhāvipūrvabhāvitā | sā ca kṣaṇike'pyaviruddhā | upādānopādeyatā ca kramisvasaṁvedanajñānadvayena sākṣātkṛtā tatpṛṣṭhabhāvinā niścīyata iti, asatyapyātmani pratisandhātari kāryakāraṇagrahaṇādaya upapadyamānā nātmānamupasthāpayituṁ prabhavanti | ato'rthāpattirati na kṣameti bhāgyahīnamanorājyamiva sthirasiddhirviśīryata eva | tathā ca kṣaṇabhaṅgasandehe sattvādyanumānaṁ prāptāvasaram ||
|| sthirasiddhidūṣaṇaṁ samāptam ||
||9||
|| citrādvaitaprakāśavādaḥ ||
|| namastārāyai ||
digeṣā svaparāśeṣaprativādiprasādhanī |
citrādvaitamatābodhadhvāntastomakadarthinī ||
iha khalu sakalajaḍapadārtharāśau pratyākhyāte nirākṛte ca nirākāravijñānavāde pratihate cālīkākārayogini pāramārthikaprakāśamātre samyagunmūlite ca sākāravijñānālīkatvasamārope pratisantānaṁ ca svapnavadabādhitadehabhogapratiṣṭhādyākāraprakāśamātrātmake jagati vyavasthite yasya yadā yāvadākāracakrapratibhāsaṁ yadvijñānaṁ parisphurati tasya tadā tāvadākāracakraparikaritaṁ tadvijñānaṁ citrādvaitamiti sthitiḥ | tadevaṁ citramadvaitaṁ vijñānamiti padatrayamiha pratyupasthitam ||
atra ca vipratipattirnāma kiṁ citratāyāmadvaite vijñānatve sarvatraiveti vikalpāḥ ||
na tāvadasau citrasvarūpānusāriṇī bhavitumarhati, tanmātrasya sarvajñānubhavasiddhatvāt, anyathā śaśaviṣāṇādāviva jaḍamidamalīkaṁ vijñānaṁ veti vipratipattīnāmanavakāśaprasaṅgāt | nāpi vijñānatve vivādaḥ kartuṁmucitaḥ,
sahopalambhaniyamād
ityādinā pūrvameva nīlādīnāṁ sākāravijñānatvaprasādhanāt | ata eva sarvatrāpi vimatirasaṅgatā, sākāravijñānasiddhāveva citrādvaitavādāvatārāt | tasmāccitrateyamadvaitavirodhinīti vyāmohādekatva eva vipratiprattiriti tatra prasādhanaṁ sādhanamidamucyate ||
yat prakāśate tadekam | yathā citrākāracakramadhyavartī nīlākāraḥ | prakāśate cedaṁ gauragāndhāramadhurasurabhisukumārasātetarādivicitrākārakadambakamiti svabhāvahetuḥ |
na tāvadasyāsiddhirabhidhātuṁ śakyate, pratyakṣapramāṇaprasiddhasadbhāve vijñānātmakanīlādyākāracakre dharmiṇi prakāśamānatāyāḥ pratyakṣasiddhatvāt | na cāsya hetorviruddhatā saṁbhavati, vicitrākāramadhyavartini nīlākāre dṛṣṭāntadharmiṇi prakāśamānatālakṣaṇasya sādhanasya dṛṣṭatvāt | nanu caikatve sādhye yadaparamekatvādhikaraṇaṁ tadiha dṛṣṭāntīkartumucitam | na cāsya nīlākārasya ekatā vidyate, viruddhadharmādhyāsaprasiddhasyānekatvasya saṁbhavāt | deśakālākārabhedo hi viruddhadharmādhyāsaḥ | tataśca yathā citritākāracakrasyākārabhedato bhedastathā nīlākārasyāpi deśabhedato bhedaḥ | tadayaṁ sādhyaśūnyo dṛṣṭānto hetuśca vipakṣe paridṛśyamāno yadi tatraiva niyatastadā viruddhaḥ ||
tatrāpi saṁbhave'naikānta iti cet | atrocyate | yadi deśabhedato vijñānātmakasthūlanīlākārasya bhedastadāsya pratiparamāṇudeśabhede bhedasaṁbhavātu paramāṇupracayamātrātmako vijñānātmakasthūlanīlākāraḥ syāt | tathā ca sati sarveṣāṁ vijñāna(a)tmakanīlaparamāṇūnāṁ svasvarūpanimagnatvena saṁtamasanimagnānekapuruṣavat vyativedanābhāvāt sthūlanīlākhaṇḍalakapratibhāsābhāvaprasaṅgaḥ saṅgataḥ syāt, grāhyagrāhakalakṣaṇayoḥ purastādapakartavyatvāt | na caivaṁ vaktavyam paramāṇūnāṁ svarūpanimagnatve'pyekopādānatayā puñjātmaiva sthūlaḥ sthūlamātmānaṁ jñāsyatīti, satyapyekopādānatve svasvarūpanimagnatvādeva sthūlavyavasthāpakasya bhinnasyātmano'nyonyaṁ vā grāhyagrāhakabhāvasyāyogāt | tādātmyena vyativedanasya cānabhyupagamāt |
vargo vargaṁ vetti
ityasyānupadatvāt | na ca yathā bāhyārthavāde sthūlaikākārajñānapratibhāsa eva bāhyaparamāṇupracayapratibhāsavyavasthā gatyantarābhāvāt, tathā jñānaparamāṇupracayavyavasthā(paka) sthūlaikākārayogivijñānāntarasthānabhyupagamāt | abhyupagame vā tasyaiva dṛṣṭāntatvāt | tasmād yāvad yāvat pratibhāsastāvattāvat sthūlatayaiva vyāptaḥ | asthūle paramāṇau sthūlanivṛttimātre ca pratibhāsasya dṛśyānupalambhabādhitatvāt | yathā prasiddhānumāne sattvaṁ kṣaṇikatvena vyāptaṁ kramākramakāritvenāpi, kṣaṇikatvābhāvācca karmākramanivṛttau nivartamānaṁ kṣaṇikatve niyataṁ sidhyati, tathātrāpi prakāśamānatvaṁ sādhanamekatvenāpi sthaulyenāpi, ekatvābhāvācca vipakṣāt paramāṇupuñjātmana ekatvanivṛttimātrātmanaśca svaviruddhopalambhāt sthaulyasya vyāpakasya nivṛttau nivartamānamekatvaṁ niyataṁ sidhyati | tataśca yathā bahirvyāptipakṣe ghaṭe dṛṣṭāntadharmiṇi viparyayabādhakapramāṇabalāt sattvaṁ kṣaṇikatvaniyatamavadhārya sattvāt pakṣe kṣaṇabhaṅgasiddhiḥ, ta(thā) trāpi nīlākāre dṛṣṭāntadharmiṇi viparyayabādhakapramāṇabalādeva prakāśamānatvamekatvaniyatamavagamya prakāśamānatvād vicitrākāracakre sādhyadharmiṇyekatvasiddhiriti na dṛṣṭāntasya sādhyaśūnyatvam | nāpi hetorviruddhatā | na cānaikāntikatā ||
nanvekatve sādhye tatpracyutirdvitvaṁ ca vipakṣaḥ, tasmācca vipakṣāddhetuvyatirekapratipattyavasare kiṁ vipakṣātmā prakāśate na vā | pratibhāsapakṣe prakāśamānatvasya hetoḥ sādhāraṇānaikāntikatā, vipakṣe'pi dṛṣṭatvāt | atha na prakāśate tadā sandigdhavyatirekitvam, kuto vyatireka ityavadherevāprakāśamānaśarīratvāt kathamataḥ sādhyasiddhipratyāśā |
atrocyate | iha dvividho vijñānānāṁ viṣayaḥ grāhyo'dhyavaseyaśca | pratibhāsamāno grāhyaḥ | agṛhīto'pi pravṛttiviṣayo'dhyavaseyaḥ | tatrāsarvajñe'numātarisakalavipakṣapratibhāsābhāvānna grāhyatayā vipakṣo viṣayo vaktavyaḥ, sarvānumānocchedaprasaṅgāt, sarvatra sakalavipakṣapratibhāsābhāvāt tato vyatirekāsiddheḥ | pratibhāse ca deśakālasvabhāvāntaritasakalavipakṣa sākṣātkāre sādhyātmāpi varākaḥ sutarāṁ pratīyata ityanumānavaiyarthyam | tasmādapratibhāse'pyadhyavasāyasiddhādeva vipakṣād dhūmādervyatireko niścitaḥ | tat kimarthamatra vipakṣapratibhāsaḥ prārthyate | yadi punarasyādhyavasāyo'pi na syāttadā vyatireko na niścīyata iti yuktam, pratiniyataviṣayavyavahārābhāvāt ||
nanvasmanmate vastvavastvātmakasakalavipakṣapratipattisaṁbhavāt tato hetuvyatirekaḥ saṁpratyetuṁ śakyata eva | na ca pratibhāsamātreṇa sattvaprasaṅgaḥ, arthakriyākāritvalakṣaṇatvāt sattvasya | tvanmate tu prakāśa eva vastutvam | ato vipakṣayorekatvapracyutirdvitvayoḥ pratibhāse prakāśamānatvasādhanasya vipakṣasādhāraṇatā | apratibhāse casandigdhavyatirekitvamiti codyaṁ duruddharameveti cet | tadetadasaṅgatam | tathā hi dhūmādiravahnyādervipakṣād vyāvṛtto vahnyādiniyataḥ sidhyati, tasya ca vastvavastvātmakasakalavipakṣapadārtharāśeḥ svarūpanirbhāsa iti kiṁ nirvikalpakajñāne kalpanāyāṁ vā | nirvikalpe cet | pratibhāsa iti ca ko'rthaḥ | kiṁ nirākāre jñāne sakalavipakṣādisvarūpasya sākṣāt sphuraṇam, yadi vā tadarpitabuddhisvabhāvabhūtasadṛśākāraprakāśaḥ, atha samanantarapratyayabalāyātabuddhigatabāhyasadṛśākārapratibhāsaḥ, āhosvid buddherātmabhūtavipakṣasadṛśālīkākāraparisphūrtiḥ |
na tāvadādyaḥ pakṣo yuktaḥ, deśakālasvabhāvaviprakṛṣṭānāṁ padārthānāmarvācīne jane nirākāre ca jñāne sphuraṇāyogādityasyārthasya śāstre eva vistareṇa prasādhanāt | sphuraṇe cāsādhyasyāpi prakāśanaprasaṅge'numānavaiyarthyasya pratipādanāt |
nāpi dvitīyaḥ pakṣaḥ, deśādiviprakṛṣṭatvādeva sākṣātsvākārasamarpaṇasāmarthyābhāvāt |
na ca tṛtīyaḥ saṅgataḥ, sādṛśyasaṁbhave'pi samanantarabalādevāyātasya bāhyena saha pratyāsatterabhāvāt |
na caturtho'pi prakāra saṁbhavati, asatprakāśayorvirodhāt, sphurato'lokatvāyogāt | tathā hyasatprakāśa iti kimasadīśvarādeḥ khyātiḥ, bhāsamāno vā ākāro'san, san vā na kaścit khyātīti vivakṣitam | tatra yasya padārthasya svarūpaparinirbhāsaḥ sa kathamasanniti prāṇadhāribhirabhidhātavyaḥ | sphurataḥ keśoṇḍukākārasya bāhyarūpatayā bādhyatve'pi jñānarūpatayārthatvasya ācāryeṇa pratipāditatvāt grāhakābhimatanirākāraprakāśasyāpyasattvābhidhānaprasaṅgāt ||
pratibhāse'pi bādhanādasatyatvamiti cet | kiṁ tad bādhakam, pratyakṣamanumānaṁ vā | yadyekatra svarūpasākṣātkāriṇi pratyakṣe'viśvāsaḥ kathamanyatra bādhake svarūpāntaraprakāśa eva nirvṛttistatpūrvakamanumānaṁ ca sutarāmaviśvāsabhājanamiti na bādhakavārtāpi | yadāhurguravaḥ
yasya svarūpanirbhāsastadevāsatkathaṁ bhavet |
bādhāto yadi sāpyekā pratyakṣānumayornanu ||
pratyakṣe yadyaviśvāsaḥ ekatrānyatra kā gatiḥ |
tatpūrvamanumānaṁ ca kathamāśvāsagocaraḥ || iti |
nanu
dṛṣṭameva dvicandrādipratibhāse'pi bādhitam |
na dṛṣṭe'nupapannatvaṁ tajjñātamapi bādhyate ||
iti cet | na | bādhyasyāpratibhāsanāt | pratibhāsinaścābādhyatvāt | tathā hi
buddhyākārasya nirbhāso bādhā bāhyasya vastunaḥ |
sphūrtāvapyaviśvāse kva viśvāsa iti kīrtitam ||
etena bhāsamāno vā ākāro'sanniti dvitīyo'pi pakṣaḥ pratikṣiptaḥ, pratibhāsādeva sattāsiddherbādhakābakāśābhāvāt |
tathā san vā kaścinna khyātīti tṛtīyasaṅkalpo'pi vyākulaḥ, prakāśavyāptatvāt sattāyāḥ | aprakāśasyāsattayā grastatvāt ||
nanu prakāśo nāmaḥ vastunaḥ sattāsādhakaṁ pramāṇam | na ca pramāṇanivṛttāvarthābhāvaḥ | arthakriyāśaktistu sattvam | taccāprakāśasyāpi na virudhyata iti cet | satyametat | bahirarthabāde'prakāśasyāpi sāmarthyābhyupagamāt | keśoṇḍukādipratibhāse'dhyavasitasyārthakriyāśaktiviyogādevābhāvasiddheḥ | sarvathā bahirabhāve tu jñānasya prakāśāvyabhicārāttāvataiva sattve kimarthakriyayā |
kathamanyahṛdaḥ sattvaṁ prakāśādeva nāsya cet |
nārthakriyāpi sarvasmai kvacicced bhāsanaṁ na kim ||
iti | nirvikalpe tāvat svasaṁvedanasiddhasvākāramantareṇa vipakṣādayo na parisphuranti | athāmī vikalpe pratibhāsanta iti dvitīyaḥ saṅkalpo'bhyupagamyate, asminnapi pakṣe pratibhāsamāna ākāro'sādhāraṇo'śabdasaṁsṛṣṭatayā svasaṁvedanatādātmye praviṣṭatvādvastusanneva |
adhyavaseyatayā vipakṣādayo gṛhyanta iti cet | tadāpi teṣāṁ svarūpasya nirbhāso'sti na vā | nirbhāse pratyakṣasiddhataiva, nāsatkhyātiḥ | śāstre'pi
'svarūpasākṣātkāritvameva pratyakṣatvam'
uktam | tasya cetarapratyakṣeṣviva vikalpe'pi svīkāre viruddhavyāptopalambhena vikalpabhrāntatvayordūramapāstatvādvikalpe'pi tvanmate pratyakṣatvamakṣatam | tat kathaṁ tatsiddhasya pratyakṣāntarānumānābhyāṁ bādhābhidhānam, tayorapi svarūpāntaraprakāśapauruṣatvāt ||
atha vikalpabhrāntatvayorvyāpakaviruddhayoḥ saṁbhavāt vikalpe pratyakṣatvamevāsaṁbhavi | nanvasya pratyakṣatvamasaṁbhavīti svarūpasākṣātkāritvamasaṁbhavītyuktam | atha vipakṣādirartho'smin prakāśata iti vācā svarūpasākṣātkāritvaṁ kathitamiti mātā me bandhyeti vṛttāntaḥ | iṣyate ca tvayā vipakṣādisvarūpasākṣātkāritvaṁ bikalpasyeti pratyakṣatānatikramaḥ, apratyakṣatve vastusvarūpasphuraṇāyogāt | tataśca tatpratibhāsino'pi rūpasya sata eva khyātirnāsatkhyātiḥ | na ca tadeva vikalpe parisphuradrūpamasatāmīśvarādīnāṁ svarūpam, asattvasyaivābhāvaprasaṅgāt | svarūpasphuraṇe'pyasattve'nyatrāpi prakāśinyanāśvāsāt |
tato yat sākāravāde jalpitam
nityādayaḥ santa eva syuḥ
iti tadātmana eva patitam | yadāhurguravaḥ
svarūpasākṣātkaraṇādadhyakṣatvaṁ na cāparam |
vikalpabhramabhūmitvamata eva hi bādhitam ||
yadi nādhyakṣatā tasya rūpanirbhāsa eva na |
tatastadasadīśādi pratibhātītyasaṅgatam ||
yadi tu pratibhāseta rūpamasya sadeva tat |
tadasatpratibhātīti tacca bhātyasadeva vaḥ ||
athādhyavasāye'dhyavaseyasvarūpasya pratibhāso nāstītyucyate | na tadā kasyacidadhyavasāyaḥ | kathamataḥ pratiniyatavastuvyavasthāsiddhiḥ | kiṁ ca ko'yamadhyavasāyonāma | kiṁ vyāvṛttibhedaparikalpitasya prakāśāṁśasya, svākārāṁśasya, alīkākārasya, bāhyavastuno'vastuno vā sphuraṇamadhyavasāyārthaḥ | yadi vā svākāre bāhyāropaḥ, bāhye vā svākārāropaḥ, svākārabāhyayoryojanā, tayorekīkaraṇamekapratipattirabhedena pratipattiḥ bhedāgraho'dhyavasāyārtha iti vikalpāḥ |
tatra na tāvadādimau pakṣau kalpanāmarhataḥ | svarūpe sarvasyaiva sphuraṇasya nirvikalpatvādavasāyānupapattiḥ | itarathā nirvikalpakajñānābhāvaprasaṅgāt |
alīkasphuraṇaṁ tu prāk pratyākhyātam | satyapi sphuraṇe'sphuṭatvānnirvikalpakametat | dvicandrādijñānavat | astu svagrāhye tannirvikalpakam, bāhye tu adhyavaseye adhyavasāya iti cet | na tatsaṁbandhābhāvāta, tadapratibhāsācca | anyathātiprasaṅgādityuktaprāyam | bāhyavastusvarūpasphuraṇe tu pratyakṣapratipattirevāsāviti ko'dhyavasāyaḥ | avastusphuraṇaṁ punastridhā vikalpya prāgeva pratyākhyātam |
svākāre tu bāhyāropo na saṁbhavatyeva | tathā hi jñānaṁ kenacidākāreṇa satyenālīkena vopajātaṁ nāma | bāhyāropastu tadākāre tatkṛto'nyakṛto vā syāt | tatkṛtatve na tāvat tatkāla eva vyāpārāntaramanubhūyata iti kutastadāropaḥ | kālāntare ca svayamevāsat kasya vyāpāraḥ syāt |
dvitīyapakṣe jñānāntaramapi nākārāroparāgasaṅginīmutpattimantareṇa vyāpārāntareṇa kvacit kiñcitkaraṁ nāma | tadetadarvācīnajñānasadṛśākāragocarīkaraṇe'pi na bāhyāropavyāpāramaparaṁ spṛśati tadākāraleśānukāramapahāya | na ca śabdāmukhīkaraṇamatirikto vyāpāraḥ, śabdākārasyāpi svarūpa evāntarbhāvāditi nākārādanyo jñānavyāpāraḥ | āropyamāṇaścāsāvartho bāhyaḥ | tatra buddhau yadi svarūpeṇa sphurati satyapratītirevāsau, ka āropaḥ | atha na parisphurati tathāpi ka āropaḥ | sphuraṇe vā adhikaraṇabhūtasvākārātiriktasyāropyamāṇākārasyāpi pratibhāsaprasaṅgaḥ |
tadākārasphuraṇameva tasya sphuraṇamiti cet | na | tasyāropaviṣayatvāt | na hi marīcisphuraṇameva jalasphuraṇamiti na svākāre bāhyāropaḥ | ata eva bāhye svākārāropo nāsti, āropaviṣayasya bāhyasyāsphuraṇāt | tata eva svākārabāhyayoryojanāpyasaṁbhavinī, yogyayorapratibhāsāt | na caikīkaraṇamadhyavasāyaḥ | ko'yamekīkaraṇārthaḥ | yadyekatāpattau prayojakatvaṁ tadāropyāropaviṣayayoḥ kadācidekībhāvābhāvādasaṁbhava eva | na hi śaśaviṣāṇe kāraṇaṁ kiñcit | na ca pūrvamanekamekatāmetīti kṣaṇikavādinaḥ sāṁpratam | arthāntarotpattimātraṁ tu syāt | na ca tadupalabdhigocaro'nyatrāropaviṣayāt svākārāt | na ca tāvatāpyarthasya kiñciditi kathamekīkaraṇam |
athaikapratītiradhyavasāyaḥ | tathāpi na dvayorekapratipattiradhyavaseyānubhavābhāvāt | na ca dvayoḥ pratītirityevādhyavasāyaḥ nīlapītavat |
na cābhedena pratītiradhyavasāyaḥ | yataḥ paryudāsapakṣe aikyapratītiruktā bhavati | sā ca pratyuktā, adhyavaseyapratipattyabhāvāt | bhedena pratītiniṣedhamātre'pi na bāhyasya pratītirukteti kutastadadhyavasāyaḥ | yadi hi bāhyaṁ prakāśeta ekatvenānekatvena vā satā asatā vā pratītiriti yuktam |
sarvākāratatsvarūpatiraskāreṇa sā pratītirityekapratītiriti cet | tatsvarūpatiraskāre tarhi tadapratibhāsanameva | kasyacidaṁśasya pratibhāsanāditi cet | na | niraṁśatvādvastunaḥ sarvātmanā pratibhāso'pratibhāso veti śāstramevātra vistareṇa parīkṣyate |
na ca bhedāgraho'dhyavasāyo vaktavyaḥ | tathā hi kiṁ bāhye gṛhyamāṇe'gṛhyamāṇe vā | na ca prathamaḥ pakṣaḥ, bāhyagrahaṇasya pratikṣiptatvāt | grahaṇe vā'dhyavasāyasya pratyakṣatāprasaṅgāt | agṛhyamāṇe tu bāhye pravṛttiniyamo na syāt, anyeṣāmapi tadānīmagrahaṇādanyatrāpi pravṛttiprasaṅgāt |
trilocano'pītthamadhyavasāyaṁ dūṣayati | ko'yamadhyavasāyaḥ | kiṁ grahaṇam, ahosvit karaṇam, uta yojanā, atha samāropaḥ | tatra svābhāsamanarthamartha kathaṁ gṛhṇīyāt, kuryād vā vikalpaḥ | na hi nīlaṁ pītaṁ śakyaṁ grahītuṁ kartuṁ vā śilpakuśalenāpi | nāpyagṛhītena svalakṣaṇena svākāraṁ yojayitumarhati vikalpaḥ | na ca svalakṣaṇaṁ vikalpagrahaṇagocaraḥ | na ca svākāramanarthamarthamāropayati | na tāvadagṛhītasvākāraḥ śakya āropayitumiti tadgrahaṇameṣitavyam | tatra kiṁ gṛhītvā āropayati, atha yadaiva svākāraṁ gṛhṇāti tadaivāropayati | nādyaḥ | na hi kṣaṇikaṁ vikalpavijñānaṁ kramavantau grahaṇasamāropau kartumarhati | uttarasmiṁstu kalpe'vikalpasvasaṁvedanapratyakṣādvikalpākārādahaṅkārāspadādanahaṅkārāspadaḥ samāropyamāṇo vikalpena svagocaro na śakyo'bhinnaḥ pratipattum | nāpi bāhyasvalakṣaṇakatvena śakyaḥ pratipattum, vikalpākāre svalakṣaṇasya bāhyasyāpratibhāsanāditi |
bācaspatirapi adhyavasāyaṁ pratikṣipati | anarthaṁ svābhāsamarthamadhyavasyatīti nirvacanīyametat | nanvayamāropayatīti kiṁ vikalpasya svarūpānubhava evāropaḥ, uta vyāpārāntaraṁ svarūpānubhavāt | na tāvat pūrvaḥ kalpaḥ, anubhavasamāropayorvikalpāvikalparūpatayā dravakaṭhinavattādātmyānupapatteḥ | vyāpārāntaratve tu kramaḥ samānakālatā vā | na tāvat kramaḥ, kṣaṇikasya vijñānasya kramavadvyāpārāyogāt | akṣaṇikavādināmapi buddhikarmaṇorviramya vyāpārānupapatteḥ na kramavadvyāpārasaṁbhavaḥ | anubhavasamāropau samānakālāviti cet | bhavatu samānakālatvaṁ kevalam | ātmā svabhāvasthita eva vedyaḥ, parabhāvena vedane svarūpavedanānupapatteḥ | tathā cātmā jñānasya grāhyagrāhakākāro'nubhūto'rthaśca samāropitaḥ | na tvātmā vedyamānaḥ samāropito nārthaḥ samāropyamāṇaḥ pratyakṣavedyaḥ | sa ca samāropaḥ sato'sato vā grahaṇameva | na ca jñānātiriktasya grahaṇaṁ saṁbhavatītyupapāditam |
svapratibhāsasya bāhyādbhedāgraho bāhyasamāropastato bāhye vṛttiriti cet | sa kiṁ gṛhyamāṇe bāhye na vā | na tāvad gṛhyamāṇe | uktaṁ hyetanna tadgrahaṇaṁ saṁbhavatīti | agṛhyamāṇe tu bhedāgrahe na pravṛttiniyamaḥ syāt, anyeṣāmapi tadānīmagrahādanyatrāpi pravṛttiprasaṅgāditi | tasmād yathā yathāyamadhyavasāyaścintyate tathā tathā viśīryata eva | tathā vikalpāropābhimānagrahaniścayādayo'pyadhyavasāyavat svākāraparyavasitā eva sphuranto bāhyasya vārtāmātramapi na jānantītyadhyavasāyasvabhāvā eva śabdapravṛttimittabhede'pi tatkathaṁ yuktyāgamabahirbhūto'nātmasphuraṇamācakṣīta |
nanvevaṁ vikalpādīnāmasaṁbhave saṁbhave'pyanātmaprakāśakatvānabhyupagame sarvajanaprasiddhavidhipratiṣedhavyavahārocchedaprasaṅga iti lokavirodhaḥ | vikalpa ityadhyavasāyaityāropa ityabhimāna iti graha iti niścaya ityādikaṁ śāstre pratipadaṁ pratipāditam, tatsiddhaṁ ca bahirarthādikamabhyupagatamityācāryavirodhaḥ, nyāyavirodhaśca | tathā hi savareva prakārairaviparītasvarūpasaṁvedanād bhrānteratyantamabhāvaḥ syāt | tataśca sarvasattvāḥ sadaiva samyaksambuddhā bhaveyuḥ |
vikalpitā buddhirbhrāntiḥ, svapratibhāse'narthe'rthādhyavasāyāditi cet | kathamavasīyamānastayā so'rtho na prakāśate | prakāśamāno vā kathamasau tasyāṁ na prakāśate | atha prakāśata eva, tadārthasya tādātmyaprasaṅgaḥ | asati cārthe sārasyāt abhūnmāndhātā, bhaviṣyati śaṅkho'styātmā, nityaḥ śabda iti sarvātmanā ca niścayaḥ syāt | gauriti spaṣṭena ca svena lakṣaṇena prakāśeta | svalakṣaṇe ca saṅketāyogāt vikalpikaiva sā buddhirna syāt | tasmādaśeṣagovyaktisādhāraṇena gotvena gobuddhiralīkena sābhilāpena viplavāt prakhyātīti tathā prakāśanamasyā gavārthāvasāya ityeṣṭavyam | evaṁ hyete doṣā na syuḥ, apratibhāsamānasyāpi svalakṣaṇasya bhrāntyāvasāyāditi ||
atrābhidhīyate | na tāvallokaśāstravirodhau, agṛhīte'pi bāhye pravṛttinivṛttyādisamarthanāt svaparavādiduratikramādhyavasāyasvarūpanirvacanāt | nyāyavirodhasya tu gandho'pi nāsti |
tathā hi kā punariyaṁ bhrāntirasatkhyātiratasmiṁstadgraho vā yadabhāvādidānīmeva muktirāsajyate |
na tāvadādyaḥ pakṣaḥ, asatkhyāteḥ pratyākhyānāt | yadāhurguravaḥ
yasya svarūpanirbhāso bādhakād yadi tanna sat |
bādhake'pi ka āśvāsaḥ svarūpāntarabhāsini ||
anyasvarūpopanayāt tatsvarūpanivāraṇam |
tatrāpi saṁśayo jātaḥ pūrvabādhopalabdhitaḥ ||
iyamevāgrahe bādhā nādyajasyāparā yadi |
asya pūrvaiva bhavatu rūpanirbhāsanaṁ samam ||
nānyā va bhāvinītyatra pramāṇaṁ kiñcidasti vaḥ |
api svarūpanirbhāse yadā bādhakasaṁbhavaḥ ||
anirbhāse svarūpasya hetuśodhanaviplave |
bādhaśaṅkāvinirbhāse'pyevaṁ ced viplavo mahān || iti ||
śāstre ca atasmiṁstadgrahāt svapratibhāse'narthe'rthādhyavasāyād dṛśyavikalpyayorekīkaraṇād bhrāntiruktā | tāmayaṁ samarthayitumasamarthaḥ svātantryeṇālīkasphuraṇaṁ bhrāntiriti kāvyaṁ viracayya vistārayati ||
nanvatasmiṁstadgraho'pi bhramaḥ svākāraparyavasitajñānādatirikto bahubhirbahudhā vicāryaṁ pratyākhyātaḥ | tat kathaṁ tasminnapi pakṣe na bhrāntikṣatiryenedānīmeva muktiprasaṅgo na syāditi cet | tadetad bhagavato bhāṣyakārasya matavidveṣaviṣavyākulavikrośitamatikātarayati kṛpāparavaśadhiyaḥ | tathā hi samanantarapratyayabalāyātasvapratibhāsaviśeṣavedanamātrādagṛhīte'pi paratra pravṛttyākṣepo'dhyavasāyaḥ | na cāsau pūrvoktavāgjālaiḥ pratihantuṁ śakyaḥ, sarvaprāṇabhṛtāṁ pratyātmaviditatvāt, kaiścidapyanudbhinnatvāt | ayameva ca saṁsārastatkṣayo mokṣa iti kvedānīmeva tadvārtā'pi | tathā hi vicitrānādivāsanāvaśāt prabodhakapratyayaviśeṣāpekṣayā vikalpaḥ kenacidākāreṇopajāyamāna eva bahirmukhapravṛttyanukūlamarthakriyāsmaraṇābhilāṣādiprabandhamādhatte | tataḥ puruṣārthakriyārthino bahirarthānurūpāṇi pravṛttinivṛttyavadhāraṇāni bhavanti | pṛthagjanasantānajñānakṣaṇānāṁ tādṛśo hetuphalabhāvasya niyatatvāt | aniścitārthasaṁbandhavikalpakāle'pi sadasattānirṇayādipravṛttiprasavaḥ | tatra yadubhayathā pravṛttisādhanasāmarthyamasya svahetubalāyātamayameva pravṛttiviṣayatvāropo'dhyavasāyāparanāmā | yathā candrādijñānasya bhrāntasyābhrāntasya vā taddarśanāvasāyajananameva grahaṇavyāpāraḥ |
svavidapīyamarthavideva kāryato draṣṭavyeti
nyāyāt | tathā vikalpasyāpyagniratretyādinākāreṇotpadyamānasya pravṛttyākṣepakatvameva bāhyāvasānaṁ nāma | yathā ca nirvikalpadvicandrādyākārataiva tathāvasāyasādhanī, evamavasāyasyāpi tādṛśākārataiva viṣayāntaravimukhapravṛttisādhanī ||
nanu tathā ca tacca tena pratipādyate na ca tajjñāne tat prakāśata iti śapathenāpi na saṁpratyaya iti cet | asaṁbaddhametat | na hyadhyavasāyād bāhyasya paṭādervastuno bādhakāvatārāt pūrvasandigdhavastubhāvasya kṣaṇikāderavastuno vā śaśaviṣāṇāderasphuraṇe'pi siddhipratibandho brahmaṇāpi pratividhātuṁ śakyaḥ | dvividho hi viṣayavyavahāraḥ, pratibhāsādadhyavasāyācca | tadiha pratibhāsābhāve'pi parāpoḍhasvalakṣaṇāderadhyavasāyamātreṇa viṣayatvamuktam, sarvathā nirviṣayatve pravṛttinivṛttyādisakalavyavahārocchedaprasaṅgāt | tataśca tena ca tat pratipādyate na ca jñāne tatprakāśa iti saṅgatirastyeva, prakāśyaprakāśakabhāvābhāve'pyadhyavasāyādhyavasāyakabhāvenāpi viṣayaviṣayibhāvopapatteḥ |
nanu yadi nādhyavaseyapratītistadā'gṛhīte'pi svalakṣaṇādau pravṛttiriti sarvatrāviśeṣeṇa prasajyeta, sarvatrāgṛhītatvena viśeṣābhāvāt, tataśca prāptirapi nābhimatasya niyamenetyanumānamapi viplutam | atra brūmaḥ | yadyadhyavaseyamagṛhītaṁ viśvamapyagṛhītam, tathāpi niyataviṣayaiva pravṛttirna sarvatra, tathābhūtasamanantarapratyayabalāyātaniyatākāratayā niyataśaktitvādvikalpasya | niyataśaktayo bhāvā hi pramāṇapariniṣṭhitasvabhāvāḥ, na śaktisāṅkaryaparyanuyogabhājaḥ, asadutpattivat sarvatrāsattve'pi hi bījādaṅkurasyaivotpattiḥ, tatraiva tasya śakteḥ pramāṇena nirūpaṇāt | tathehāpi hutavahākārasya vikalpasya dāhapākādyarthakriyārthinastatsmaraṇavato hutavahaviṣayāyāmeva pravṛttau sāmarthyaṁ pramāṇapratītaṁ kathamatiprasaṅgabhāgi | pratyāsatticintāyāṁ ca tāttvikasyāpi vahnerjvaladbhāsvarākāratvaṁ vikalpollikhitasyāpīti, tāvatā tatraiva pravartanaśaktirjvalanavikalpasya na jalādau ||
nanu ca sādṛśyāropeṇa kiṁ svākārasya bāhye svākāre vā bāhyasyāropaḥ | ubhayathāpyasaṅgati, āropyāropaviṣayayoḥ svākārabāhayayordvayorgrahaṇāsaṁbhavāditi cet | na vayamāropeṇa pravṛttiṁ brūmaḥ | kiṁ tarhi, svavāsanāparipākavaśādupajāyamānaiva sā buddhirapaśyantyapi bāhayaṁ bāhaye pravṛttimātanotīti viplutaiva saṁsārātmikā ca | yat śāstraṁ
na jñāne tulyamutpattito dhiyaḥ |
tathāvidhāyāḥ
iti | tasmānna rūpyādivadāropadvāreṇa pravṛttirapi tu tathāvidhākārotpattipratibaddhaśaktiniyamāt | na ca vicārakasya vastvadarśananiścayādapravṛttiḥ saṅgacchate | darśane'pi hi pravṛttirarthakriyārthitayā | arthakriyāprāptiśca vastusattāniyame | sa ca niyamo yathā darśanād vastupratibandhakṛtaḥ, tathā vikalpaviśeṣādapi pāramparyeṇa vastuprativastupratibandhakṛta ityadarśane'pi adhyavasāyāt pravṛttiryujyata iti nānumānamanavasthitam | etena tacca na pratīyate, tena cābhedābhāsanamityupālambho'saṁbhavītyupadarśitam, apratibhāse'pi pravṛttiviṣayīkaraṇamityabhedādiniṣṭhāyā darśitatvāt | tasmādavicāraramaṇīyo'tasmiṁstadgraha eva bhrāntirāropāparanāmā, tatkṣayaśca mokṣa iti yuktam |
yadāhurguravaḥ
tasmātpravṛtterākṣepe vikalpākārajanmani |
mato jalādyāropo'pi satyāsatyasamaśca saḥ ||
tato yadyapi tattvena nāropo nāma kasyacit |
vyavahārakṛtastveṣa pratiṣeddhuṁ na śakyate ||
marīcau jalavad yāvadanātmanyātmakalpanam |
bhrama eva hi saṁsāro nirvāṇaṁ tattvasaṁsthitiḥ ||
tataśca yāvanna vicārasaṁbhavo
bhavo'yamanyaḥ śama ityayaṁ nayaḥ |
vicāralīlālalite tu mānase
bhavaḥ śamo vā ka iheti kathyatām ||
tathā āryamaitreyanāthapādā api
na cāntaraṁ kiṁcana vidyate'nayoḥ
sadarthavṛttyā śamajanmanoriha |
tathāpi janmakṣayato vidhīyate
śamasya lābhaḥ śubhakarmakāriṇām ||
āryanāgārjunapādāśca
nirvāṇaṁ ca bhavaścaiva dvayameva na vidyate |
parijñānaṁ bhavasyaiva nirvāṇamiati kathyate ||
iti sarvaireva prakāśairaviparītasvarūpasaṁvedane'pi bhrāntivyavasthāsaṁbhavādasti saṁsāraḥ ||
yadapyuktaṁ vikalpasyāviṣayaśca bāhyam grahaṇaṁ cāsya śabdena saṁyojyeti vikalpatvamapi duryojam, ātmani ca śabdayojanā nāstīti vikalpo nāma nāstyeva, tatkasya vikalpacinteti | atrabhidhīyate | ihāgniratretyadhyavasāyo yathā kāyikīṁ vṛttiṁ prasūte tathāgnirmayā pratīyata iti vācikīmapi prasūte, etadākārānuvyavasāyarūpāṁ mānasīmapi prasavati | evaṁ ca sati yathā vikalpenāyamartho gṛhīta iti niścayaḥ, tathā śabdena saṁyojya gṛhīta ityapi, arthākāraleśavacchabdākārasyāpi sphuraṇāt | tasmādarthagrahābhimānavān mānavastāvadabhidhānasaṁyuktagrahaṇābhimānavānapītyavasāyānurodhādeva vikalpavyavasthā na tattvataḥ | yadāhurguravaḥ
na śabdaiḥ saṁsargaḥ kvacidapi bahirvā manasi vā-
kṣarākārākīrṇaḥ sphurati punararthākṛtilavaḥ |
ubhāvapyākārau yadapi dhiya evādhyavasiti-
rvidhatte tau bāhye vacasi ca vikalpasthitirataḥ ||
abhāne pratibhāne vā na cāropo'pi kasyacit |
pratītyotpādabhedena vyavasthāmātramīdṛśam ||
nirvikalpādvikalpasya bhāve leśānukāriṇaḥ |
saṅketakārivacanād buddhyākāre viśeṣiṇi ||
saṅketaḥ kṛta ityāsthā tādṛk śabdaśrutau punaḥ |
pravṛttyākṣepabuddhyātmabhāve vācyavyavasthitiḥ ||
iti |
tasmād vastu vā ghaṭapaṭādi sandigdhavastu vā sādhakabādhakātikrāntam, avastu vātmadikkālākṣaṇikādikamadhyavasitamiti, apratibhāse'pi pravṛttiviṣayīkṛtamityarthaḥ | ayameva cāropaikīkaraṇādhyavasāyābhedagrahādīnāmarthaḥ sarvatra śāstre boddhavyaḥ | tasmādadhyavasāyasyākāraviśeṣayogādagṛhīte'pi pravartanayogyatā nāma yo dharmastayā bāhyādhyavasāyayorgrāhyagrāhakabhāvaścet saṁvṛttyā duṣpariharaḥ, tadā viṣayiviṣayabhāvo'pi labdha ityadhyavasāyamātreṇa viṣayaviṣayitvamuktamiti yuktam | yadāha alaṅkārakāraḥ
kathaṁ tadviṣayatvaṁ tatra pravartanāditi |
etena yaduktam kathamavasīyamānastayātmārtho na prakāśyata ityādi, tannirastam, tadaprakāśe'pi tadadhyavasāyasya vyavasthāpitatvāt | asati cārthe sā na syādityapyayuktam, ātmāderadhyavaseyasya pratibhāsapratikṣepe buddhyā saha tādātmyābhāvāt | na ca sarvākāraniścayaprasaṅgadoṣaḥ saṅgataḥ | sarvākāraniścayo hi sarveṣvākāreṣu pravṛttikārakatvātmā niruktaḥ, na caikākārollekhino vikalpasyākārāntare pravartanaśaktiranubhavaviṣaya iti kutaḥ śabdapramāṇāntarānapekṣeti yuktam | tatra nirvikalpakaṁ spaṣṭapratibhāsatvād grāhakaṁ vyavasthāpyate | vikalpastu spaṣṭaikavyāvṛttyullekhādāropakādivyavahārabhājanam | yathā ca bāhye sati kvacid bhramavyavasthā tathāntarnaye'pi sarvatra | kevalaṁ bahirmukhapravṛtyapekṣayā kriyamāṇo nātmani kaścid bhrama ityuktaṁ bhavati | na ca gosvalakṣaṇaprakāśāvakāśaḥ, svākārasyaiva sphuraṇāt, svalakṣaṇe ca saṁketāyogāt | vikalpikaiva na syāditi tu svarūpāpekṣayā siddhasādhanam | bāhyāpekṣayā tvadhyavasāyavad vikalpikaiva sā buddhistathā | tasmādaśeṣagovyaktisādhāraṇena gotvena gobuddhiralīkena sābhilāpena viplavāt prakhyātīti tathā prakhyānamasyā gavāvasāya ityeṣṭavyamityapi neṣṭavyameva, caraṇamardanādinā pratyavasthāne'pi yuktiśāstrabahirbhūtatvādetadabhāve'pi kathitadoṣapradhvaṁsāt | na hi vikalpabuddhāvalīkākārasphuraṇameva bāhyasyādhyabasāya iti kācidarthasaṅgatiḥ, arthasyeti saṁbandhānupapatte | buddheratra kramābhāvāt pratyakṣataiva, kathamadhyavasāyaḥ | apratibhāsamānasyāpi svalakṣaṇasya bhrāntyāvasāyāditi tu na budhyāmahe | avasāyena hi tadvitisparśe pratibhāsaḥ ko'paraḥ | tadvittāvapyaspaṣṭatvādadhyavasāya ityapyayuktam, tadrūpavittāvaspaṣṭatvasyaivābhāvāt |
jāto nāmāśrayo'nyonyaścetasāṁ tasya vastunaḥ |
ekasyaiva kuto rūpaṁ bhinnākārāvabhāsi yat ||
iti ācāryaḥ smaryatām | na ca tadāsau bhrāntirbhavitumarhati, vastusvarūpasyaiva nirbhāsāt ||
alīkavṛtteriti cet | saivāstu | bāhyasyāsphurato'dhyavasāyaḥ katham | saiva sa iti cet | alīkamidamiti viduṣo bāhyādhyavasāyavyasthābhāvāt, bāhyāsphuraṇāt tadapratibaddhatvācca | pratibandhe'pi tasyepi syāt, na punastadadhyavasāyaḥ, tadasphuraṇasphuraṇayorapi tadayogādityalamatinirbandhena | tadevamapratibhāsino'pi vipakṣādadhyavasāyamātrasiddhādeva vyāvṛtto doṣatrayanirmuktaḥ prakāśamānatātmako heturyāvatprakāśāvadhijñānātmakacitrākāracakrasyaikatvaṁ sādhayatyeva ||
yadāhurguravaḥ
bhāsate yattadekaṁ tadyathā citre sitākṛtiḥ |
bhāsate cākhilaṁ citraṁ pītaśītasukhādikam ||
nātrāsiddhiḥ prakāśasya citre dharmiṇi darśanāt |
na ca sādhyaviyuktatvaṁ dṛṣṭāntasyāpi dṛśyate ||
ekaikāṇunimagnatvāt saṁvittirna parasparam |
na caikāṇuprakāśo'sti sthūlameva sphuratyataḥ ||
bāhyāṇūnāṁ pratībhāso buddhirekā sthavīyasī |
jñānāṇūnāṁ ka ekastu pratibhāso bhaviṣyati ||
tasmāt sthūlatayā vyāpto nirbhāsastannivṛttitaḥ |
nivartamāno'nekasmādekatve viniyamyate ||
yathā sajātīyamatād bhāgādbhedanirākriyā |
anābhāsaprasaṅgena vijātīyamatāt tathā ||
tannāstu sādhyo dṛṣṭānto na ca śaṅkāviparyaye |
ato nirdoṣato hetościtrādvaitavyavasthitiḥ ||
saṁgrahaślokaśca
ekatvena yathāptimānabhimato bhāsastathā vyāpyate
sthaulyenāpyaṇuśo na hi kvacididaṁ svapne'pi nirbhāsanam |
tena pratyaṇubhedanetyuparataṁ tadvyāpakasyātyayā-
dekatvena parītamākṛticayaścāyaṁ vinirbhāsate ||
iti ||
nanu cātra dṛṣṭāntadārṣṭāntikayorubhayamātrāpyekatvaṁ pratyakṣato'numānācca viruddhadharmādhyāsalakṣaṇāt pratihatam, tat kathamanumānādekatvasiddhiriti cet | ucyate | yadetat pratyakṣaṁ bhedasādhakamupanīyate, tat kiṁ nīlādīnāmanātmabhūtamātmabhūtaṁ vā | prathamapakṣe, āstāṁ tāvadeṣāmato bhedasiddhiḥ, sattāmātramapi na sidhyet | sa hi nīlādiko'rtho jaḍo vijñānāntarātmālīkasvabhāvo vā svīkartavyaḥ | triṣvapi pakṣeṣu prakāśyaprakāśakabhāvābhāvaḥ | tathā hi jñānasya prakāśakatvaṁ nāma kiṁ vidyamānatvaṁ vyāpārāveśo vā | prathamapakṣe sarvasarvadarśitvaprasaṅgaḥ, sarvapuruṣajñānavidyamānatāyāḥ sarvaṁ pratyaviśiṣṭatvāt | tathā nīlādibhirapi jñānasya grahaṇaprasaṅgaḥ, teṣāmapi vidyamānatvalakṣaṇagrāhakatvasaṁbhavāt ||
atha jñānatve sati vidyamānatvamiti saviśeṣaṇaṁ lakṣaṇamucyate | tat kiṁ nīlādīnāmajñānatve kośapānamāyuṣmatā kartavyam, yena sattāmātreṇa samasamayaṁ sphuratorvijñānanīlādyoḥ pratijñāmātrādekasya jaḍatvālīkatvabādhyatvāprakāśatvādi vyavasthāpyate |
atha dvitīyastadā sa kiṁ vyāpāraḥ pratyakṣasyātmā jñānāntaram, arthasyātmārthāntaraṁ vā syāt | prathamavikalpe svātmani kāritravirodhaḥ | dvitīyapakṣe jñānāntaraṁ yadyanyaviṣayam arthasya na kiñcit | tadviṣayatvaṁ cādyāpi na siddham, tatpratyāsattereva cintyamānatvāt ||
tṛtīye punaḥ saṅkalpe nīlādikaṁ kṛtameva syāt, na prakāśitam, tailavartyādibhiriva pradīpaḥ | prakāśastu svayameva | tathā ca jñānāntaratvāt santānāntaravadapratibhāsaprasaṅgaḥ |
caturthe tu vikalpe arthāntare kṛte nīlādikaṁ tadavasthameva | na cānātmaprakāśanasāmarthyaṁ jñānasya svīkartumucitam, vyāpāravat prakāśanasyāpyevaṁ nirākartavyatvāt | na cāgnidhūmayoḥ kāryakāraṇabhāva iva jñānajñeyayorapi svābhāviko grāhyagrāhakabhāvo vaktavyaḥ, pramāṇasiddhakāryakāraṇabhāvavad grāhyagrāhakasvarūpayoradyāpi nirvaktumaśakyatvāditi kva nīlādivārtāpi yadbhedasiddhipratyāśā pratyakṣataḥ sampadyate ||
athātmabhūtaṁ tat pratyakṣamiti dvitīyaḥ pakṣaḥ, tadātmasvasaṁvedanameva bhedasādhakamabhyupagataṁ bhavet | tacca yadi pratyākāraṁ bhinnaṁ tadā sarveṣāṁ svasvarūpanimagnatvāccitraprakāśapraṇāśaprasaṅga ityuktam |
athaitaddoṣabhayāt sarveṣāmākārāṇāmekatvameva svabhāvabhūtaṁ svasaṁvedanamiṣyate, tadaitadeva citrādvaitaṁ vijñānamucyate, yadanekābhimatānāṁ sahopalabdhānāṁ nīlasukhādyākārāṇāṁ svabhāvabhūtākhaṇḍasvasaṁvedanapratyakṣaṁ nāma | yadāhurguravaḥ
bhramābhramākalpanakalpanāni,
śātāsitādīnyakhilākṣajāni |
jñānānyabhinnāni sahopalabdheḥ,
pūrvāparatvaṁ tu na vedyameva || iti |
tadevaṁ dṛṣṭāntadārṣṭāntikayorubhayatrāpi svasaṁvedanapratyakṣasiddhamekatvamavidyāvaśād vipratipattau satyāmanumānataḥ sādhyate | ata eva svasaṁvedanapratyakṣādanumānācca ekatvasiddhau na pratyakṣāntaram | nāpi viruddhadharmādhyāsalakṣaṇamanumānaṁ bhedasādhanāya prāptāvasaram, bhedagrāhakasya bhinnasya pratyakṣasyoktakrameṇāprāmāṇyāt, pakṣasya pratyakṣādibādhitatvāt |
nanu brūyānnāma kiñcit, tathāpi pratibhāsabhedād bheda eva, na hi dṛṣṭe'nupapannaṁ nāmeti cet | hanta 1 pratibhāsaśabdena kimabhipretam, kimākāracakraṁ sphuraṇaṁ vā | tatra yadi prathamaḥ pakṣaḥ, tadā bāhye'rthe pratyetavye buddhyākāraḥ pramāṇam | tathācākārabhedo vyavahartavya eva | anyathā bāhyabhedo na sidhyet | yadā punarākāracakrameva prameyam svasaṁvedanaṁ ca pramāṇaṁ tadā tenaiva nīlādīnāṁ svabhāvabhūtenākhaṇḍātmanā ekīkṛtānāṁ kathamapramādī bhedamācakṣīta |
dvitīyapakṣe tu sphuraṇaṁ svabhāvabhūtākhaṇḍasvasaṁvedanamevoktamiti | tathāpi kathaṁ bhedastasmād yathordhvamindriyapratyakṣataḥ kṣaṇabhede pratīte'pyavidyāvaśādekatvādhyavasāyaḥ tathā tiryaksvasaṁvedanapratyakṣeṇākārābhede'dhigate'pyavidyāvaśādeva bhedāvasāyaḥ ||
yadyevaṁ viruddhadharmādhyāsato vijñānākāracakravad vyāpto'pi na bhidyeteti cet | na, bāhye dharmiṇyanekatvasya sādhyasya pratyakṣādyabādhitatvāt | buddhyākārakadambake tūktakrameṇa svasaṁvedanādisiddhaikatve'nekatvasya pratyākhyānād bādhakāvatāra eva nāsti | tasmād vijñānatve satīti hetuviśeṣaṇaṁ kartavyam yena bāhyasyaiva bhedaḥ sidhyati ||
nanu yadi vijñānātmakaṁ vicitrākāracakramekaṁ tadā nīlākāra eva pītādyākāravṛndaṁ praviśet | tathā prakāśākāracakrayorabhedo vyaktisāmānyavat prakāśa eva, ākāracakrameva vā syāditi cet | asadetat | tathā hi dvayorapyanayoḥ prasaṅgaviparyayayoḥ bhedaḥ, sa ca bāhyārthavāda eva yujyate, tatra bhedagrāhakasyendriyapratyakṣasyeṣṭatvāt | vijñānavāde tvanātmaprakāśābhāvāt svasaṁvedanamevaikaṁ pramāṇam | tato'pi viparyayasya bhedasya siddheḥ prasaṅgo'pyasaṅgataḥ ityadvaitameva |
kiṁ ca evaṁ sthūlanīlādyākāro'pi paramāṇumātre praviśedityapratibhāsaṁjagadāpadyeta | asti ca pratibhāsaḥ | tasmād yathāvasthitānāmevākārāṇāmakhaṇḍasvasaṁvedanātmataivaikatvam, na bhedo na saṁkocaḥ svīkartavyo'pratibhāsaprasaṅgāt | tathā kṛtakatvasyānityatvavastutvādibhirabhede kṛtakatvamevānityatvameva vā syādityapi prasaṅgo vaktavya āpadyeta, sāmānyavyaktyoriva tayorvastuto'bhedo'khaṇḍātmatvāt ||
vyāvṛttibheda eva paramiti cet | yadyevaṁ prakāśanīlādyorapyayameva kramo jāgartītyekāvaśeṣaprasaṅgo bālapralāpaḥ | tadevaṁ bāhyaṁ na naśyati bhidāṇutayāpi sattvā-
darthaktriyāvirahasaṁkaratātmabhede |
buddhistu naśyati bhidaiva vidaiva sattvā-
ccitrāpyato na bhidameti kimatra kurmaḥ ||
nanu deśavitānāptirnātmāntaraviyoginaḥ |
deśavitānahānau na bhāsa ityapi śakyate ||
iti cet |
na svātmāntaramanyātmā sa bāhyasyaiva yujyate |
buddheḥ svavittiniṣṭhāyāḥ yaḥ parastasya kā gatiḥ ||
hanta tathāpi
nīlādivattadekaṁ ca kathametat sametu cet |
nīlamaṁśāntaraṁ caikaṁ kathaṁ tadbhāti saṅgatam ||
neṣṭaṁ tadapi cet tarhi kvāṇvantarbhidi bhāsanam |
na parīkṣākṣamaṁ cāṇuḥ kutastasya tadā bhidā ||
mā bhūdavastubhāvāccet so'pyekatvahatau bhavet |
nirbhāsādekatāsiddhau svavittervastutā sthitā ||
na pratītyasamutpādo'nutpādo vāsya bādhakaḥ |
ekānekaviyoge'pi sphūrtimātreṇa sattvataḥ ||
kiṁ ca pūrvāparajñānamadvaite yanna vidyate |
pratītyotpannatā tasmādasiddherapyasādhanam ||
anutpādo'pyanekānto'kāryakāraṇarūpakam |
hāne'pi hetuphalayoḥ sphuradrūpaṁ kva gacchatu ||
ekānekatayā vastuvyāptiḥ siddhā yadi kvacit |
sarvaśūnyatvasamaye heturiṣṭavighātakṛt ||
atha lokapra(si)ddhau ca na sarvalokakalpitam |
vastuvyavasthā śaraṇaṁ kiṁ tu mānena saṅgatam ||
na cādhyakṣānumānābhyāmanaṅgaṁ kvacidīkṣitam |
yasya rāśiranekaṁ syānnāpi vastu ca kiñcina ||
yasya caikataratvābhyāṁ sattvavyāptiḥ sa hanyatām |
abhrāntavittimātreṇa sattāvādī tu jitvaraḥ ||
||samāptaścitrādvaitaprakāśavādo'yam ||
grāhayaṁ na tasya grahaṇaṁ (na) tena
jñānāntaragrāhayatāpi śūnyaḥ |
tathāpi ca jñānamayaḥ prakāśaḥ
pratyakṣapakṣastu tavāvirāsīt ||
||10||
||santānāntaradūṣaṇam ||
atheha prakāśasahopalambhādisādhanabalena jaḍapadārtharāśāvapāste nīlapītādyaśeṣapadārthajāte ca svacittapratibhāsātmani svapnamāyādivadadvayarūpe siddhe santānāntarasadasattānirūpaṇārthamidamārabhyate |
evaṁ hi kecidāhuḥ | astyeva santānāntaramanumānapratītam | tathā hīcchācittasamanantaravyāhāravyavahārābhāsasya darśanāt tadabhāve cādarśanādupalambhānupalambhasādhanamanvayavyatirekaśarīramicchācittena saha vyāhārādyābhāsasya kāryakāraṇabhāvamātmasantāne'vadhāryecchācittasyāpratisaṁvedanasamaye'pi vicchinnavyāhārādyābhāsadarśanāt tatkāraṇabhūtamicchācittamanumīyamānaṁ santānāntarameva vyavatiṣṭhata iti |
atredamālocyate | tadicchācittaṁ vyāhārādyābhāsasya kāraṇatayā vyavasthāpyamānamanumāturdarśanayogyamatha dṛśyādṛśyaviśeṣaṇānapekṣamicchāmātram | yaditāvadādyovikalpastadānumāturdarśanayogyatvādicchācittasyānumānakāle'nupalabdhirabhāvameva gamayatītyanupalambhākhyapratyakṣabādhitatvāt kvānumānāvakāśastasya | yadi punaricchācittamanumānakāle'pyanubhūyeta, tadā kimasyānumānena | athaivamagnidhūmayostadutpattisiddhyanantaraṁ naganikuñje dhūmamupalabhamāno nāgnimapyanuminuyāt, tatrāpyagneranupalabdhibādhitatvāt, upalambhe cānumānavaiphalyāt | naivam, anumānasamaye deśaviprakarṣavato vahnerdarśanāyogyatvena dṛśyānupalabdhivirahāt, adṛśyānupalambhasya cābhāvasādhanatvavirodhāt | icchācittasya tu nāsti deśaviprakarṣaḥ | icchācittaṁ hi svasaṁbaddhamevānumāturdarśanayogyam, tasya ca deśādiviprakarṣa ityalaukikametat |
atha dvitīyo vikalpaḥ | tathā hīcchācittamātraṁ svaparasantānasādhāraṇadṛśyādṛśyaviśeṣaṇānapekṣaṁ vyāhārādyābhāsaṁ prati kāraṇatayāvadhāryate | tadavadhāraṇaṁ kena pramāṇena | vyāhārādyābhāsasya hīcchāmātrābhāve'bhāvaṁ pratītya tadutpattisiddhigaveṣaṇā | na cecchāmātrasya svaparasantānasādhāraṇasya svasaṁvedanenānyena vābhāvaḥ śakyāvagamaḥ | yathā hi vahnimātrasya deśakālavyavahitasyāpi dhūmotpādadeśakālayoryadi syādupalabhyetaiva mayeti saṁbhāvitasyānumātṛpuruṣendriyapratyakṣeṇadhūmotpādāt prāgabhāve'vadhāryamāṇastadutpattisiddhimadhyāsayatīti vyavahitadeśakālasyāpi vahnerdhūmamātraṁ prati kāraṇatvāvadhāraṇam, svabhāvaviprakṛṣṭasya tu jaṭharabhavādisādhāraṇasya sarvathānumātṛpuruṣāśakyābhāvapratītikasya vyāptibahirbhāva eva | tathātrāpīcchācittaṁ parasantānasādhāraṇamapi yāvadyadīya syādupalabhyetaiva mayeti yadi saṁbhāvayituṁ śakyeta tadā tadvyatirekasiddhidvāreṇa kāraṇatayāvadhāryate | kevalaṁ svabhāvaviprakṛṣṭe cittamātre'stamiteyaṁ katheti ||
na ca paracittaṁ kālaviprakṛṣṭaṁ vartamānatvādasya, atītānāgatayoreva kālaviprakṛṣṭatvena vyavahārāt |
nāpi deśaviprakṛṣṭam, yasminneva hi śuklaśaṅkhādideśe svacittaṁ śuklākārapratibhāsi svasaṁvedanena vedyate taddeśavartyeva pītākārapratibhāsi parasantānabhāvi cittaṁ na vedyate | tat kathameṣa deśaviprakarṣaḥ ||
athecchācittamātraṁ svasaṁvedanamātrāpekṣayā na svabhāvaviprakṛṣṭam | na hyagnirapyeko yenaivendriyavijñānena dṛśyate tenaivānyo'pi dṛśyam | tatra yathā cakṣurvijñānamātrāpekṣayā agnimātraṁ dṛśyamiti vyavasthāpyate tathātrāpi svasaṁvedanamātrāpekṣayā icchācittamātraṁ svaparasantānasādhāraṇamapi dṛśyameveti |
atrocyate | kimatra mātraśabdenānumātṛpuruṣasaṁbandhāsaṁbandhābhyāmaviśeṣitaṁ yasya kasyacit puruṣasyendriyajñānaṁ vastuviṣayīkurvāṇamasya dṛśyatāsaṁbhave'pinānimitamabhimatam | yadyevaṁ piśācādirapi dṛśyaḥ syāt | so'pi hi kasyacit puṁso yogyādeḥ svajātīyasya vā piśācāntarasya bhavatyevendriyajñānagocara iti na kaścit svabhāvaviprakṛṣṭaḥ syāt | tasmādanumātṛpuruṣasaṁbandhitvamanapāsya vijñānasya svalakṣaṇādibhedanirāsapara eva mātraśabdo yuktaḥ | etadevāśaṅkaya dharmottareṇābhihitam -
ekapratipattrapekṣaṁ cedaṁ pratyakṣalakṣaṇam |
ityādi | tenaivaṁ dṛśyatāsaṁbhāvanā yadīha deśe kāle vā syād ghaṭādirniyamenopalabhyeta, madīyasya cakṣurvijñānamātrasya viṣayībhavediti | paracitte tu na śakyamevam | yadīha paracittaṁ syāt niyamena madīyasya svasaṁveda(na) mātrasya viṣayi syāditi ||
yadi cecchācittamātraṁ tadutpattigrahaṇasamaye dṛśyatayā saṁbhāvayitavyam, tadānumānakāle'pi dṛśyatayā saṁbhāvya tadanupalambhenābhāvasādhane kathamanumānaṁ pravartayitumidamārabdham, pratyakṣeṇaiva pakṣabādhāt | na ca kālabhedena svabhāvaviprakarṣetarāviti yatkiñcidetat | tasmādicchācittamātrasya svaparasantānasādhāraṇasya dṛśyatayā saṁbhāvayitumaśakyatvāt vyahārādyutpādāt prāganupalambhe'pyabhāvasiddhau na tadabhāvaprayukto vyāhārādyabhāvaḥ pratīyata iti kathaṁ kāraṇatvasiddhiryataḥ kāryahetudvāreṇānumīyeta | icchācittaviśeṣastu svasantānabhāvī na bhavatyevānumāturdṛśyaḥ | kiṁ tu tasya dṛśyānupalambhājjijñāsitaviśeṣe dharmiṇi bādhitasya kathamanumānamityuktameva ||
tadevamicchācittaviśeṣe svasantānabhāvini sādhye pakṣasya pratyakṣabādhaḥ, icchācittamātre'pi svaparasantānasādhāraṇe sādhye yadyanupalambhamātreṇa dṛśya viśeṣaṇānapekṣeṇa pratibandhasiddhisamaye tasyābhāvaḥ pratīyate, tadā pakṣīkṛte dharmiṇi tatheti sa eva doṣaḥ | atha na pratīyate tadā sandigdhavyatireko hetvābhāso vyāhārādiriti sthitam |
evaṁ tarhi santānāntarasādhakasyābhāvād bādhakasyāpi kasyacidadarśanādbhavatu tatra sandeha eveti kecit | tairidaṁ bādhakamabhidhīyamānamavadhīyatām | yadi hi santānāntaraṁ saṁbhavet tadā tato bhedena svasantānasyāvaśyaṁ bhavitavyam | anyathā svasantānādapi prakāśamānāttasya parasantānābhimatasya bhedo na syāt | na cābhedastayoriti svasantānād bhedābhedābhyāmabādhyasya parasantānasya sāmānyaśaśaviṣāṇādivadabhāva evāyāta iti kathaṁ sandehaḥ | tasmāt parasantānāpekṣayā svasantānasya bhedo'pyavaśyambhāvyaḥ | sa ca bhedaḥ santānasya svabhāvaḥ svasantāne pratibhāsamāne niyamena pratibhāseta | kathamaparathā pratibhānāpratibhānalakṣaṇaviruddhadharmādhyāse'pi svasantānasya parasantānād bhedaḥ svabhāvatāmāsādayet ||
na cāsau bhedaḥ pratibhāsate | bhedapratibhāse hi upagamyamāne tadavadhibhūtasyāpi parasantānasya pratibhāso durapahnavaḥ syāt |
asmādbhinnamitīdaṁ cet svarūpaṁ svasya cetasaḥ |
sāvadherasya bhāsaḥ syānna vā grāhyaṁ tadātmanā ||
bhede'nyaleśamapi naiti kuto bhinnaḥ |
evamādikamaśeṣamiha pravacanapradīpaśrīsākārasaṅgrahādivacanamanusmaryatām |
yathā hi svasantānamātre parisphurati śaśaviṣāṇādasphurato na bhedaḥ pratibhāti tathā parasantānādapi sphuraṇavirahiṇo na bhātyeva bhedaḥ | na hi parasantānāpekṣayā kaścid viśeṣaleśaḥ svasantānasya parisphurati yo nāsti śaśaviṣāṇāpekṣayā | na ca śaśaviṣāṇaparasantānāvapekṣya samāne svasantānapratibhāse śaśaviṣāṇāpekṣayā na bhedo nāpyabhedaḥ pratibhāti | parasantānāpekṣayā tu bheda eva bhātītyevamavasthāpayituṁ śakyam |
bhedābhedayorabhāvaparihāreṇa hi yathā bhedo vyavasthitaḥ tadvad bhedapratibhāso'pi bhedābhedābhāvapratibhāsavilakṣaṇa evocito bhavitum, na ca tathānubhūyate | tathāpi bhedaḥ pratibhātīti vacanaracanametat | bhāṣyakāranyāyo'pyatra bhedapratibhāsadūṣaṇe vistarato'vagantavyaḥ ||
yadi cāvadhipratibhāsavirahe'pi bhedapratibhānamidaṁ paracittānu(kampayā) kṣamitavyaṁ (tarhi) bahirarthasyāpi kathamabhāvaḥ sidhyati | śakyaṁ hi tatrāpi sandehamavatārayitum, na bahirarthaḥ kasyacidābhāsate, parasantānastu parasya pratibhāsata eva, tataścātraiva sandeho na bahirartha iti cet | etadapi sakalaṁ sandigdhameva | na hyavaśyaṁ parasantānaḥ parasyābhāsate, kadācidasau nāstyeva na cāsāvavabhāsata ityapi vaktuṁ śakteḥ |
kiṁ ca mā nāma bhāsīṣṭa bahirarthaḥ kasyacidapi tathāpi kathaṁ tadabhāvasiddhirbhedapratibhāsābhyupagamavādina itīyanmātramiha vivakṣitam | na cātra kaścid doṣaḥ | tasmād bahirarthena sādhāraṇaṁ santānāntaramiti kathaṁ vijñaptivādināmapi saṁmataṁ bhaviṣyati | kiṁ ca kāryakāraṇabhāvo'pi vijñānadvayasya bhedapratibhāsavādinā bādhitumaśakyaḥ | pūrvabhāvinī hi saṁvittiḥ parasaṁvittyapekṣayā bhedaṁ pūrvatvaṁ cātmano gṛhṇātyevāvadhipratibhāsavigame'pi ||
parabhāvinyapi saṁvittiḥ pūrvasaṁvittyapekṣayā bhedaṁ paratvaṁ cātmano'dhigacchatyeva santānāntaravaditi niyatapūrvāparabhāvalakṣaṇe kāryakāraṇabhāve'vabhāsamāne'vasīyamāne ca nīlādicitrākāravat katham
saṁvṛttyāstu yathā tathā
iti bhagavato vārtikakārasya vacanena phalitamatra mate | api ca citrākāracakre dharmiṇyadvaitasādhanārthamupanyastasya prakāśamānatvādihetorbhedagrāhakapratyakṣāpahṛtaviṣayatvamudbhāvayataḥ prativādino bhedagrahaṇamanumanyamānena santānāntarasandehaṁ ca vinā kathamuttaritavyaṁ bhavatā ||
nanvevamapi santānāntarābhāvaḥ kena pramāṇena siddhaḥ | na tāvat pratyakṣeṇa, tasya vidhiviṣayasya pratiṣedhasādhanātadhikārāt | nāpyanumānena, tasya dṛśyābhāvasādhananiyatasyātīndriyaparacittābhāvasādhane'navatārāditi cet | atra brūmaḥ | santānāntarasaṁbhave niyatabhāvaḥ tatao bhedaḥ svacittasya | abhede svasantānāt parasantāna eva syāt | yathā ca yadupalabhyamānaṁ yenaṁ rūpeṇa na bhāsate na tat tena rūpeṇa sadvyavahārayogyaṁ yathā nīlaṁ pītarūpeṇa | nopalabhyate ca svacittamupalabhyamānaṁ parasantānād bhinne(na)rūpeṇeti bhedasya svacittatādātmyaniṣedhe dṛśyaviśeṣaṇaprayogānapekṣā svabhāvānupalabdhiriyam ||
nāpyasiddhiḥ, bhedapratibhāse tadavadherapi pratibhāsaprāpteḥ | avadhyapratibhāse tu bhedapratibhāsābhāvaḥ śaśaviṣāṇabhedapratibhāsābhāvavat siddha eva | evamanena pramāṇena santānāntarasya svacittāpekṣayā bhede pratikṣipte abhede ca svayamevāsaṁbhavini bhedābhedābhyāmavācyatvaṁ siddham | sāmānyādivad vastutāpahatiriti, kathaṁ bādhakābhāvāt santānāntare sandeho'bhidhīyate | etacca śāstrīyaprameyasmāraṇamātraphalaṁ kiñcillikhitamiti | paramiha svayamanusandheyam |
api ca santānāntare tāvadarvāgdṛśāṁ sandeho bhavadbhiranumanyate | bhagavatastu kimavasthāpyatām | saṁdehāvasthāpane kathaṁ sarvajñatā | vidyamānameva kadācit santānāntaraṁ bhagavatā nāvadhāryate tathāpyasau sarvajña iti kathametat | anumānaṁ ca santānāntaraviṣayaṁ prāgeva cintitam | na cānumānena pratītāvapi sarvajñatā bhavitumarhati | pratyakṣeṇa paracittapratītau grāhyagrāhakabhāvo'pi paracittasya bhagavaccittena sahāyāta iti bahirarthavāda eva mukhāntareṇopagataḥ syāt, kathamayaṁ vañcayati vādaḥ ||
asmadīyamatena tu paracittaṁ nāstyeveti tadavadhāraṇakṛto(na) bhagavataḥ sarvajñatākṣatidoṣaḥ | yāvacca bhedagrahaṇābhimānarūpā saṁvṛsttitāvat santānāntare sandehāttadavabodhanārthaṁ vacanādirapi pravartata iti svavacanavirodho'pi na saṁbhavatyeva | na khalu santānāntaraviṣayaḥ sarvathā sandeho nāstyevetyabhimatamasmākam, api tu paramārthagatiriyamupadarśitā | idaṁ hi santānāntarābhāvasādhanamadvayasādhanena sādhāraṇamiti naikaniyataḥ svavacanādivirodhastatparihāro vā | citrākārasaṁbhavamātreṇāpi ca vedāntadhvāntāpasāro bhāṣyakāreṇa darśitaḥ | tathā ca
ātmā sa tasyānubhavaḥ sa ca nānyasya kasyacit
ityādivārtikavyākhyānabhāṣyam |
ātmavādastarhi prasakta iti cet | na citrākārasaṁvedanāt ityādi dveṣavikaluṣāśeṣā eva tuṣākāro'pi vedāntasiddhānta iti alakṣita tadgranthānutthāpayantī santānāntarāpekṣayā paṭhitavatītyavasthā (?) sarvā saṁvṛtisatyāntaḥ pātinī hyevāpai(tī) ti sakalamanākulamiti ||
||santānāntaradūṣaṇaṁ samāptam ||
Links:
[1] http://dsbc.uwest.edu/node/7664
[2] http://dsbc.uwest.edu/node/5079
[3] http://dsbc.uwest.edu/node/5080
[4] http://dsbc.uwest.edu/node/5081
[5] http://dsbc.uwest.edu/node/5082
[6] http://dsbc.uwest.edu/node/5083
[7] http://dsbc.uwest.edu/node/5084
[8] http://dsbc.uwest.edu/node/5085
[9] http://dsbc.uwest.edu/node/5086
[10] http://dsbc.uwest.edu/node/5087
[11] http://dsbc.uwest.edu/node/5088
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 18.118.162.243 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập